________________
२३२
माविबादण्ण मधेजधातुजोणिगतपरामासे 'थीणामधेजधातुजोणिगतसद्दगते » थीणामधेजधातुजोणिगतणामधेजोदीरणे यीणामधजपाणजोणिगयपाउन्भावे "श थीणामधेजपाणजोणिगतपरामासे थीणामधेजपाणजोणिगतसहगते थीणामधेजपाणजोणिगतणामधेजोदीरणे थीणामधेजमूलजोणिगयपाउब्भावे बाथीणामधेजमूलजोणिगतपरामासे थीणामघेजमूलजोणिगतसद्दगते थीणामधेजमूलजोणिगतउपकरणणामधेजोदीरणे सव्वइत्थिसमायारगते इत्थीवेसगते इत्थीणामे B-पुप्फे फले वा भूसणे वा भायणे वा एवंविधसह-रूवपाउन्भावे इत्थी बूया २ । इति सज्जीवा समणुगता।
तत्थ दिव्यजोणिगते दिव्वत्थी-पुरिसपाउब्भावे वा परामासे [वा सहगते वा णामधेजोदीरणे वा उपकरणगते वा दिव्वत्थी-पुरिसे एवंगतं जं भवति इति सज्जीवो अत्थि दिव्व-माणुस्सको थी-पुरिसगतो विण्णायव्यो भवति ।
तत्थ सज्जीवे अत्थे पुव्वाधारित तिरिक्खजोणिगते तिरिक्खजोणिगतं अत्थं तिविधमाधारये। तं जधा-चतुप्पदगतं १पक्खिगतं २ परिसप्पगतं ३ चेति । तत्थ चउप्पदेसु चतुरस्सेसु चउक्केसु सव्वचउप्पयगते सव्वचउप्पयपादुब्भावे सव्व10 चउप्पयपरामासे सव्वचउप्पयसहगते सव्वचउप्पयणामधेजोदीरणे सव्वचउप्पयरूवागितिपादुब्भावे सव्वचउप्पदरूवागि
तिपरामासे सव्वचउप्पदरूवागितिसहगते सव्वचतुप्पदरूवागितिणामधेजोदीरणे सव्वचतुप्पदउपकरणपाउम्भावे सव्वचउप्पयउपकरणपरामासे सव्वचउप्पयउपकरणसहगते सव्वचउप्पयउपकरणणामधेजोदीरणे सव्वचउप्पयर थी-पुमंस छ णामधेजोदीरणे एवंविधसद्द-रूवपाउब्भावे चउप्पयगतं अत्थं संचिंतियं ति बूया १ । तत्थ उद्धं गीवाय सिरोमुहामासे उद्धं गीवा-सिरो-मुहोवकरणउल्लोगिते उस्सिते उच्चारिते उद्धंभागे सव्वपक्खिपाउब्भावे सव्वपक्खिपरामासे सव्वपक्खि16 सहगते सव्वपक्खिणामधेजोदीरणे सव्वपक्खिरूवागितिपाउब्भावे सव्वपक्खिरूवागितिपरामासे सव्वपक्खिरूवागिति
सद्दगए सव्वपक्खिरूवागितिणामधेजोदीरणे सव्वपक्खिउवकरणपाउब्भावे सव्व [पक्खि] उपकरणपरामासे सव्वपक्खिउपकरणसहगए सव्वपक्खिउवकरणणामधेजोदीरणे ॐ सव्वपक्खिणामधेज्जोदीरणे थी-पुरिसगते एवंविधसह-रुवपाउब्भावे पक्खिगयं सज्जीवं अत्यं बूया २ । तत्थ दीहेसु सव्वपरिसप्पपाउन्भावे सव्वपरिसप्प जापरामासे सव्वपरि
सप्पसहगते सव्वपरिसप्पणामधेजोदीरणे सव्वपरिसप्परूवागितिपाउब्भावे सव्वपरिसप्परूवागितिपरामासे सव्वपरिसप्प20 रूवागितिसहगते सव्वपरिसप्परूवागितिणामधेजोदीरणे सव्वपरिसप्पउवगरणपाउन्भावे सव्वपरिसप्पउवगरणपरामासे
सव्वपरिसप्पउवगरणसहगते सव्वपरिसप्पउवगरणणामधेजोदीरणे सव्वपरिसप्पत्थि-पुरिसणामधेजोदीरणे एवंविधसह-रूवपाउब्भावे परिसप्पकतं सज्जीवं अत्यं बूया ३ ।
तत्थ तिरिक्खजोणिकते [अत्थे पुव्वमाधारिते तिरिक्खजोणिकतं अतिरिक्खं दुविधमाधारये-पुरिसो . तिरिक्खजोणी १ इत्थी तिरिक्खजोणी तत्थ दक्खिणामासे पुण्णामधेजामासे पुरिसपादुब्भावे पुरिसपरामासे पुरिससहकते 26 परिसणामधेजोदीरणे परिसरूवागितिपाउम्भावे एवंविधसह-रूवपाउब्भावे परिसं तिरिक्खजोणिगतं बया । वामामासे सरीरथीणामधेज्जामासे सरीरत्थीणामधेजोदीरणे व ईत्थीपादुब्भावे - इत्थीपरामासे इत्थिसहगते इत्थीणामधेजोदीरणे इत्थिरूवागितिपादुब्भावे इत्थिसमायारगते इत्थीवेसगते एवंविधसह-रुवपाउम्भावे इत्थीतिरिक्खजोणिगतं ध्या २ । जधा मणुस्सेसु थी-पुरिस-णपुंसकप्पविभागो तधा तिरिक्खजोणीयं पि आमास-सह-रूवपबिभागेहिं पुवुद्दिटेहिं
णातव्यं भवति । इति सज्जीवो अत्यो विण्णेयो। 30 तत्थ अज्जीवे अत्थे पुव्वमाधारिते अज्जीवमत्थं तिविधमाधारये। तं जहा-पाणजोणिगतं १ मूलजोणिगतं २ धातुजोणिगतं ३ चेति । तत्थ चलामासे सव्वपाणजोणिपरामासे - सव्वपाणजोणिपादुब्भावे सव्वपाणजोणिगतपरामासे सव्वपाणजोणिगतसद्दगते सव्वपाणजोणिगतणामधेजोदीरणे सव्वपाणजोणिथी-पुरिसगते पाणजोणिमयं अज्जीवं बूया
१ एतचिहान्तर्गतः पाठः है. त. नास्ति ॥ २-३-४ हस्तचिहान्तर्गतः पाठः है. त. एव वर्तते ॥ ५ हस्तचिहान्तर्गतः पाठसन्दर्भः है. त. एव वर्तते ॥ ६°णिगए है. त.॥ ७ हस्तचिहान्तर्गतः पाठः है. त. एव वर्तते ॥ ८ एतचिहान्तर्गतः पाठः है. त. नास्ति ॥ ९पुंसुद्दिष्टे सं३ पु.॥ १०.1 एतचिहान्तर्गतः पाठः है. त• सि. नास्ति ॥
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only
:
www.jainelibrary.org