SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ सद्विमो उववत्तिविजयज्झाओ-उत्तरद्धं २६९ चेव सिद्धिं उपपजिस्ससि त्ति बूया, सिद्धिभावो ते अणंतरपुरक्खडो त्ति बूया । भवंति चावि एत्थं गाहाओ गत्ताणि देवजोणीयं उम्मजंतो तु पुच्छति । मोक्खेसु वा वि सव्वेसु उम्मढे उत्तमम्मि य ॥ १ ॥ सिद्धो मुत्तो त्ति तिण्णो त्ति णीरयो णिव्वुतो त्ति य । असंगो केवली बुद्धो असरीरकधासु य ॥२॥ अकम्मो णिप्पयोगो त्ति सहेसेवंविधेसु य । [..................] सिद्धिभावं पवेदयेदिति ॥ ३ ॥ इति सिद्धोपपत्ती अपुणब्भवा विण्णेया इति ॥ ॥ इति खलु भो ! महापुरिसदिन्नाय अंगविजाय उपपत्तीविजयो ___णामऽज्झायो सट्ठितिमो सम्मत्तो ॥ ६॥ 10 णमो भगवतो अरहतो यसवतो महापुरिसस्स महावीरवद्धमाणस्स । णमो भगवतीय महापुरिसदिन्नाय अंगविजाय सहस्सपरिवाराय भगवतीय अरहंतेहिं अणतणाणीहिं उवदिट्ठाय अणंतगमसंगहसंजुत्ताय पण्णसमणसुतणाणिबीजमतिअणुगताय अणंतगमपज्जायाय ॥ णमो अरहंताणं । णमो सिद्धाणं । णमो आयरियाणं । णमो उवज्झायाणं । णमो लोए सव्वसाहूणं ॥ णमो भगवतीए सुतदेवताए ॥ छ । ग्रंथानम् ९०००॥ छ । ॥ अंगविज्जा[ पइण्णयं] संपुण्णं ॥ १ सिद्धमुत. विना ॥ २ असंसारकधा त० विना ॥ ३ ग्रंथाग्रम् ८८०० ॥ अंगविद्यापुस्तकं समाप्तम् ॥ त०॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.001065
Book TitleAngavijja
Original Sutra AuthorN/A
AuthorPunyavijay, Vasudev S Agarwal, Dalsukh Malvania
PublisherPrakrit Granth Parishad
Publication Year1957
Total Pages487
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Jyotish, & agam_anykaalin
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy