________________
सत्तपण्णासइमो टुकोसयज्झाओ [ सत्तपण्णासइमो णट्ठकोसयज्झायो ]
णमो भगवतो यसवतो महापुरिसस्स वद्धमाणस्स । अधापुव्वं खलु भो ! महापुरिसदिण्णाय अंगविज्जाए गट्टाणट्ठो णामाज्झायो । तं खलु भो ! तमणुर्वक्खाइस्सामि । तत्थ गङ्कं ण णट्ठमिति पुव्वमाधारयितव्यं भवति । तत्थ पडिप्पिधणे सोत्तपडिप्पिधणे पाणपडिप्पिधणे पुहपडिप्पिधणे अट्ठाणपडिप्पिधणे छिद्दपडिप्पिधणे बज्झामासे चलामासे अणामिकागहणे पल्लत्थे पसंखित्ते मुत्ते पकिण्णे णिक्खित्ते उवादिण्णे बद्धमुत्ते अवसक्किते अवणामिते विणासिते 6 णट्ट-हरियसद्दपादुब्भावे गठ्ठे बूया । तत्थ अब्भंतरामासे दढामासे णिद्धामासे सुद्धामासे पुण्णामासे आहारेसु अणट्ठ- हरितपादुब्भावे चेव ण णट्टं ति बूया ।
२१७
तत्थ ट्ठे पुव्वाधारित द्वं तिविधमाधारये - णङ्कं वा पम्हुडं वा हरितं वा । तत्थ अणामिकागहणे बंधणमोक्खणे दाणापत्तिगते णिक्खेवउपावणे बज्झे णट्ठोत्ति बूया । तत्थ सोत्तपडिप्पिधाणे णेत्तपडिप्पिहाणे घाणपडिप्पिहाणे णप्फडिते मुत्ते सयं भट्ठे पलोलिते पम्हुट्ठे ति बूया । तत्थ चलामासे णीहारेसु य सव्वचोरपडिरूव- 10 सद्दपादुब्भावेसु य हरितं बूया ।
तत्थ हं दुविधं - सज्जीवं अज्जीवं चेति । तत्थ अब्भंतरामासे चलामासे णिद्धामासे पुण्णामासे सव्वसज्जीवगते चेव सज्जीवं हं बूया । तत्थ बज्झामासे दढामासे लुक्खामासे तुच्छामासे सव्वअज्जीवगते चेव अज्जीवं हं बूया । तत्थ सज्जीवे णट्ठे पुव्वाधारिते सज्जीवं णटुं दुविधामाधारये - मणुस्सजोणीगतं तिरिक्खजोणिगतं चैव ।
तत्थ तिरियामासे तिरियगते तिरियविलोगिते सव्वतिरिक्खजोणिगते पडिव - सहपादुब्भावे सव्यतिरिक्खजोणी- 15 परामासे सव्वतिरिक्खजोणीसहगते सव्वतिरिक्खजोणीणामोदीरणे तिरिक्खजोणीणामधेजे थी- पुरिसगते तिरिक्खजो - णीणामघेज्जे उवकरणे तिरिक्खजोणीउवकरणे चेव तिरिक्खजोणी णहं बूया । तत्थ तिरिक्खजोणीयं पुव्वाधारितायं तिरिक्खजोणिं तिविधमाधारये - पक्खिगतं चतुप्पदगतं परिसप्पगतं चेति । तत्थ उद्धंगीवा - सिरो-मुहामासे णक्खत्त-चंदसूर-गह- तारागणपडिरूव- सद्दपादुब्भावे उद्धंभागागते सव्वपक्खिपादुब्भावे सव्वपक्खिपरामासे सम्बपक्खिसहगते सव्वपक्खिणामघेज्जोदीरणे सव्वपक्खिणामघेज्जे थी- पुरिसगए सव्वपक्खिणामघेज्जोवकरणदव्वगते सव्त्र - 20 पक्खीउवकरणे चेव पक्खि नहं बूया । तत्थ सव्वचतुरस्सेसु वा चतुष्पदेसु वा 'चतुप्पदपादुब्भावे चतुष्पदपरामा चतुष्पदसद्दगते य चतुष्पदणामधिज्जोदीरणे चतुप्पयमये उवकरणे चतुप्पदोपकरणे चतुप्पदणामघेज्जे थी- पुरिसे चतुष्पदउवकरणदव्वगते चउप्पदसह रूवपादुब्भावेसु चउप्पयं पठ्ठे बूया । तत्थ कण्हेसु सव्वदीहेसु सव्वपरिसप्पपादुब्भावे परिसप्पपरामासे परिसप्पसद्दगते सव्वपरिसप्पणा मोदीरणे परिसप्पमये उवकरणे परिसप्पडवकरणगते परिसप्पणामघेज्जे थी - पुरिससद्दोपकरणे परिसप्पसद्द - रूवपादुब्भावे चैव परिसप्पं न ति बूया ।
Jain Education International
तत्थ पक्खिसु णट्ठेसु पुव्वाधारितेसु जलचरं थलचरं ति पुव्वमाधारयितव्यं । तत्थ आपुणेयेसु सव्वजलयेसु सव्वजलचरेसु जलचरजलयपरामासे जलचरजलयणामोदीरणे जलचरजलयणामधेज्जे उवकरणे थी पुरिसदव्वोवकरणे सह-रूवपादुब्भावेसु जलचरं पक्खि नटुं ति बूया । तत्थ लुक्खेसु थलेसु य थलयेसु य थलचरेसु य सत्तेसु थलयथलचरपरामासे थलयथलचरसद्दणामोदीरणे थलयथलचरउवकरणपादुब्भावे सव्वथलयथलचरणामधेज्जे' उवकरणे थी - पुरिसे य थलचरउवकरणसद्द - रूवपादुब्भावे थलचरं पक्खि णटुं बूया । तत्थ अब्भंतरेसु आहारेसु सव्वगामेसु 30
१ 'वक्खस्सा' ६० त० ॥ २ णेत्तपडिप्पिधणे मुहपडिप्पिधणे अवाणपडिप्पिधणे बज्झा' है० त० विना ॥ ३ पलामासे ६० त० ॥ ४ बद्धमित्ते हं० त० ॥ ५ पाणणे हं० त० विना ॥ ६ हस्तचिह्नान्तर्गतः पाठः ६० त० एव वर्त्तते ॥ ७ भद्दे प° ६० त० विना ॥ ८ हस्तचिह्नान्तर्गतः पाठः ६० त० एव वर्त्तते ॥ ९ 'जेसु य थी ० ॥
अंग० २८
For Private Personal Use Only
25
www.jainelibrary.org