________________
९००
51
10
15
20
25
अंगविज्जापरण्णयं
I
॥११६२॥
[ ३७-३९ वयसाधारणा खेमं पुच्छे ण भवति भयमत्थि ति णिहिसे । संधिं पुच्छे ण भवति विग्गहो य णिरत्थगो ॥ ११५८ ॥ रोगं मरणमणावुद्धिं आतवं सस्सवापदं । अत्थहाणिं वियोगं च सव्वमत्थि ति णिहिसे ।। ११५९ ॥ जयारोग्गं च आयुं वा उत्थाणं आतुरस्स य । णस्स दंसणं चैव सव्वं णत्थि ति णिहिसे ।। ११६० ॥ वयं च परिपुच्छेज्ज ततो बूया महव्वतं । घण्णं धणं ति पुच्छेज अधण्णं ति वियागरे । ११६१ ॥ जं किंचि सत्यं सा सव्वं णत्थि त्ति णिद्दिसे । अपसत्थं च जं किंचि सव्वमत्थि ति णिद्दिसे तथा खेत्तं तावत्युं सव्वं णत्थि त्ति णिद्दिसे । महव्वयसमे वा वि इमे सद्दे विभावये ।। ११६३॥ तवा बूया तथा जुण्णवयो त्ति वा । तधा तीतक्यो व न्ति तथा गतवयो त्ति वा ॥ ११६४ ॥ थेरो जुण्णो प्ति वा बूया वुड्डो परिणतो त्ति वा । जरातुरो न्ति वा बूया खीणवंसो त्ति जो वदे ।। ११६५॥ वैस्सयोति वा बूयाणिव्वत्त त्ति व यो वदे । ववुत्तं ति वा बूया झीणं वा 'णिट्ठितं ति वा ।। ११६६ ॥ वातं तिमलितं वत्ति तथा परिमलितं ति वा । मिलाणं परिसुक्खं ति तधा परिसडितं ति वा ।। ११६७ ॥ तुच्छंति रित्तकं वत्ति असारं झुंसिरं ति वा । वैधुद्धिततरं वत्ति गतगंध - रसं ति वा ।। ११६८ ॥ जं. चणं एवमादीयं जिण्णातीतवयस्सियं । तस्स संकित्तणासहा महावयसमा भवे ।। ११६९ ॥ अप्पासेसे णक्खत्ते देवते पणिधिम्मिं य । पुष्फे फले व देसे वा नगरे गाम गिहे वि वा ।। ११७० ॥ • पुरिसे चतुप्पदे चैव पक्खिम्मि उद्गेचरे । कीडे किविल्लये वा वि परिसप्पे तवेव य ।। पाणे वा भोयणे वा वि वत्थे आभरणे तथा । आसणे सयणे जाणे भंडोवगरणे तथा ॥ • लोहेसु यावि सव्वेसु सव्वेसु रयणेसु य । मणीसु यावि सव्वेसु सव्वधण्ण-धणेसु य ॥ एतम्मि पेक्खियामासे सद्दे रूवे तवेव य । सव्वमेवाणुगंतूणं ततो बूयांगचिंतओ ॥ ११७४ ॥
1
११७१ ॥ ११७२ ॥ ११७३ ॥
॥ महव्वयाणि ॥ ३६ ॥ छ ॥
Jain Education International
[ १७-१९ वयसाधारणा ]
[ ३७ दुवे बालजोब्वणस्थसाधारणाणि ]
उम्मट्ठे वियाणीया दुवे णेये च वक्खणे । बालजोब्वणसामण्णे तं चैव य फलं धुवं ॥ ११७५ ॥ बालेयजोव्वणत्थाणं जे सदा पुव्वकित्तितां । बालेयजोव्वणत्थाणं तैम्मिस्से समके वदे ।। ११७६॥
[ ३८ दुवे जोव्वणत्थमज्झिमवयसाधारणाणि ]
'तारुण्णमज्झिमाणंगे वयसाधारणा थणा । उम्मट्ठा य पसरसंते तं चैव य फलं वदे ।। ११७७ ॥ तारुण्णमज्झिमाणम्मि जे सद्दा पुव्वकित्तिता । तारुण्णमज्झिमाणंगे मिस्से साधारणे वदे ॥ ११७८ ॥ [ ३९ दुवे मज्झिमवयमहव्वयसाधारणाणि ]
मज्झिमम हव्वाणं मझे साधारणा भवे । उम्मट्ठा जैतुणो तेसु पुव्वुत्तं फलमादिसे ॥ ११७९ ॥ मज्झिमम व्वताणं पि जे सहा पुव्वकित्तिता । ते वामिस्सा उदीरंता साधारणसमा भवे ।। ११८० ॥ ॥ वयसाधारणा ॥ ३७-३८-३९ ॥ छ ॥
१ हस्तचिहान्तर्गतः पाठः हं० त० एव वर्त्तते ॥ २ महावयो हं० त० ॥ ३ लिपिमेदानुसारेण चेदत्र चतुस्सयो इति पाठः क्रियेत तदापि सम्यगेव पाठः ॥ ४ उवगुत्तं सि० । उच्चगुत्तं सं ३ पु० ॥ ५ णित्थियं हं० त० ॥ ६ सुसिरं हं० त० ॥ ७ नवुद्धिततरं त० ॥ ८ गाम-गिहेसु वा हं० त० ॥ ९ च चक्खुणा हैं० त० ॥ १० हस्तचिह्नान्तर्गतः पाठः हं० त० एव वर्त्तते ॥ ११ ते मिस्से इं० त० सि० ॥ १२ माणं वि जे ६० त० विना ॥ १३ जंतुणो हं० त० । जन्तुणो सि० ॥
For Private & Personal Use Only
www.jainelibrary.org