________________
अंगविजाप जयं
तत्थ चतुप्पदेसु परिमिता उपलद्धीए - तत्थ कायमंतेसु कायमंता विष्णेया । मज्झिमकायेसु मज्झिमकाया विनेया । 'मज्झिमाणतरकायेसु मज्झिमाणंतरकाया विनेया । पञ्चवरकायेसु पञ्चवरकाया विष्णेया । सेतेहि सीता, पीतेसु पीता, रत्तेसु रत्ता, कण्हेसु कण्हा, णीलेसु णीला, पंडुरेसु पंडुरा, फरुसेहिं फरसा, चित्तेर्हि चित्ता, घोसवंतेहिं घोसवंता, मधुरघोसेहिं मधुरघोसा, महुररूवेहिं मधुररूवा, पियदंसणेहि पियदंसणा थीणामेहि थीणामा, पुण्णामेहिं पुण्णामा, 5 णपुंसकहिं णपुंसका विष्णेया । इति चतुप्पयजोणी ।
1
१८०
तत्थ पक्खिगते पुग्वाधारिते थलयरा जलयरा पुवमाधारयितव्वं भवति । तत्थ सव्त्रत्थलेसु सव्वणिण्णेसु सव्वजलगते सव्वथलगते सव्वजलोपजीविसु सव्वजलयेसु सव्वजैलोपकरणेसु य जलयरं बूया । तस्थ पक्खिसु पुव्वाधारितेसु पक्खी तिविधमाधारये - पुप्फ-फलभोगी मंस- रुहिरभोगी 1 घण्णभोगी - चेति । तत्थ मुदितेसु सव्वपुप्फ-फलगैते य पुप्फ-फलभोगी बूया । तत्थ सव्वसत्थगते सव्वरुधिरभोगिसु सव्वमंसरुधिरगते य मंसरुधिरभोगी बूया । तर्थं 10 अणूसु सव्वधण्णगते य धण्णभोगी बूया । तत्थ पक्खिसु अपरिमियातो उपलद्धीतो तत्थ जधुत्तेण उपलद्धव्वं भवति । तत्थ कायवंतेसुं पुण्णेसु सव्वफलगते य उवलद्धीहिं सव्वपक्खि उवलद्धव्वा भवंति । इति पर्खिगयं मंसं बूया ।
जल
तत्थ परिसप्पे पुव्वाधारित थलयरा जलयर त्ति पुणरवि आधारयितव्यं भवति । जधुत्ताहिं उवलद्धीहिं थलयरा उपलद्धव्वा भवंति । कीयवंताहि उवलद्धीहिं कायवंतो परिसप्पा उवलद्धव्वा वष्णोपलद्धीहिं वण्णबंतो परिसप्पा उवलद्धव्वा इति परिसप्पं मंसं बूया । तत्थ सव्वं दुविधमाधारये, तं जधा - अद्दमंसं सुक्कमंसं चेति । 16 तत्थ णिद्धेसु सव्वद्दगते य अद्दमंसं बूया । तत्थ सव्वलुक्खेसु सव्त्रसुक्खमंसगते य सुक्खमंसं बूया । इति मंसगतं ।
तत्थ मुदितेसु उस्सये भोयणं ति बूया । तत्थ दीणेसु उवद्दुतेसु य मतकभोयणं व सहकभोयणं वा
बूया । तत्थ अवंत्थितेसु ण वि दीणेसु ण वि मुदितेसुं य दासीणं भोयणं बूया । तत्थ बालेयेसु उत्थाणके वा सत्ताहि कार्य वा बालोपयणे वा भुत्तं बूया । तत्थ सव्वकामोपलद्धीयं सव्वकाममुपजुत्ते सव्वै बंधुज्जोपलद्धीयं च बंधुजे भुतं बूया । तत्थ सव्वदेवगते सव्वदेवोवलद्वीय देवयागे भुत्तं बूया । तत्थ सैव्वधम्मोपलद्धीयं जातीयं जण्णे वा मतगणे 20 वा मंतसमवणे वा विज्जागहणे वा विज्जासमन्त्तीयं वा भुत्तं बूया । तत्थ मुवितेसु अभिणवेसु य अभिणवमोयणं बूया । बापण्णेसु सीतभोयणं बूया । तत्थ लुक्खामासे भिक्खोदणं बूया । तत्थ विमुत्तेसु असामण्णेसु असामण्णपडिरूवगते य असामण्णं भुत्तं बूया । तत्थ सामण्णेसु सव्वसामण्णपडिरूवगते य परेण सह भुत्तं बूया । तत्थ जैधावातेण वा जधासंठाणेण वा संठाणं रुवेण वण्णेण वा जाणितव्वं भवति । जातिकुलेणं कुलं, कम्मेण कम्मं, अणुभावेण [ अणुभावं, ] थीणामेण थीणामा, य पुण्णामेण पुण्णामा य, णपुंसकेण णपुंसका य, एवं समणुगंतव्वं भवति । तत्थ सहचरेसु परेण 25 परिविट्ठा भवति । एवमेव जातीहिं सव्वमणुगंतव्वं भवति ।
तत्थ भोयणस्स भोयणगतं तिविधमाधारयितव्त्रं भवति, तं जधा-पाणजोणीमयं धातुजोणीमयं मूलजोणीमयं । जतार्ह उवलद्धीहिं उवलद्धव्वाणि भवंति । तत्थ पाणजोणीमये पुव्वाधारिते पाणजोणीमयं सिप्पिपुडं संखमयं च एवमादीहिं उवलद्धीहिं उवलद्धव्वं भवति । तत्थ मूलजोणीमये पुव्वाधारिते मूलजोणीमयं कट्टमयं फलमयं पत्तमयं चेति जधुनाहिं उक्लद्धीहिं उवलद्धव्यं भवति । तत्थ धातुजोणीमये भायणे पुव्वाधारिते धातुजोणीमयं सुवणमयं 30 रुप्पमयं तंबमयं कंसमयं काललोहमयं सेलमयं मत्तिकामयं ति जघुत्ताहिं 1 उवलद्धीहिं उबलद्वन्धं भवति । एवं सम्बभायणाणि उपलद्धव्वाणि भवंति ।
१ माहारयियव्वं ह० त० ॥ २ सव्वजलचरगते हं० त० ॥ ३ 'जलयोप° हं० त० ॥ ४ पुग्वमाहारयिपसु हं० त० ॥ ५ गते पुण्फ ० ० विना ॥ ६ त्थ सव्वअणूस हं० त० ॥ ७ 'वंतेहिं पु° ६० त० ॥ ८ क्खिमंसं इं० त० विना ॥ ९ आहारयियव्वं हं० त० ॥ १० हस्तचिह्नान्तर्गतः पाठः ६० त० एव वर्त्तते ॥ ११ सुखसंगते हं० त० ॥ १२ हस्तचिहान्तर्गतः पाठः ० त० एव वर्त्तते ॥ १३ सु उदासीणाभायणं सं३ पु० । 'सु दासीण भोयणं सि० ॥ १४ सव्ववज्जोपलद्धीयं च वाधुर्ये भुक्तं हं० त० ॥ १५ सव्वसव्वधम्मोपजातीयं जपणे हं० त० बिना ॥ १६ मारणे ६० त० विना ॥ १७ जधावातेण वा जधासंगणेण वा जधासंठाणेण हैं० त० बिना ॥ १८
एतच्चिहान्तर्गतः पाठः हं० त० नास्ति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org