SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ एकादसमो पुच्छितज्झाओ 2.३५ खंत्तेयेसु खत्तियमंतरेण पुच्छिउं आगतो सित्ति बूया । वेस्सेज्जेसु वेस्समंतरेण पुच्छिउँ आगतो सिं ति बूया । सुद्देज्जेसु सुद्दमंतरेणं पुच्छिउं आगतो सित्ति बूया । बालेयेसु बालमंतरेण पुच्छिउं आगतो सि त्ति बूया । जोणत्थेसु जोवणमंतरेण पुच्छिउं आगतो सित्ति बूया । मज्झिमवयेसु मज्झिमवयमंतरेण पुच्छिउं आगतो सिि या । महव्वयेसु महव्वयमंतरेण पुच्छिउं आगतो सित्ति बूया । उत्तमेसु उत्तमं बूया । उत्तमसाधारणेसु उत्तमसाधारणं बूया । मज्झिमेसु मज्झिमं बूया । मज्झिमसाधारणेसु मज्झिमसाधारणं बूया । जधण्णेसु जधण्णं बूया । 5 जधण्णसाधारणेसु जधण्णसाधारणं बूया । पुरत्थिमेसु अभिकंखितं ब्रूया । पच्छिमेसु उवभुत्तं बूया । वामदक्खिणेसु उवभुज्ञमाणं अत्थं अंतरेण अत्थं पुच्छिउं आगतो सित्ति बूया । एवं सव्वेसु आमासेसु अंतरंगे बाहिरंगे य अधापडिरूवेण सह रूव-गंध-फास- रसगतेण सव्वं समणुगंतव्वं भवति ॥ ॥ आगमणो नामऽज्झायो दसमो सम्मत्तो ॥ १० ॥ छ ॥ [ एकादसमो पुच्छितज्झाओ ] भगवतो अरहतो यसवतो महापुरिसस्स महावीरवद्धमाणस्स । अधापुव्त्रं खलु भो ! महापुरिसदिण्णाय अंगविज्जाय पुच्छितं णामाज्झतं । तं खलु भो ! तमणुवक्खयिस्सामि । तं जहा - अप्पाणं ताव दसधा परिक्खेज्ज । 1 तं जधा - हिद्वैतं १ दीणतं २ आतुरतं ३ आरोग्गतं ४ कुद्धतं ५ पसण्णतं ६ छाततं ७ पीणियततं ८ एक्कग्गमणतं ९ विखित्तमणतं १० चेति । तत्थ हिट्ठे अप्पणि पहिट्ठमत्थं वागरे । दीणे अप्पणि दीणमत्थं अणेव्वाणि च वियागरे । कुद्धे अप्पणि आधिं 15 कलहं च वियागरे । पसण्णे अप्पणि सम्मोई संपीतिं च वियागरे । आतुरे अप्पणि आतुरं उवहुतं च वियागरे । आरोग्गे अप्पणि आरोगं वियागरे । छाते अप्पणि दुब्भिक्खं तत्थ णिद्दिसे । पीणिते अप्पणि धातकं अण्णलाभं च वियागरे । एक्कग्गमणसे अप्पणि मगोणिव्वुतिं मणोतुट्ठि च वियागरे । विक्खित्तचित्ते अप्पणि विक्खित्तचित्तभावं अप्पसण्णभावं अत्थहाणिं च वियागरे ॥ छ ॥ अतो परं परस्स पुच्छितं वक्खाइस्सामो । तं जधा - गच्छंतो वा पुच्छेज, "ठिओ वा पुच्छेज, कुदुको वा 20 पुच्छेज्ज, परिसकंतो वा पुच्छेज्ज, उवेसंतो वा पुच्छेज्ज, णिवण्णो वा पुच्छेज, अप्पत्थद्धो वा पुच्छेज, अँणवत्थद्धो वा पुच्छेज, उच्चासणगतो वा पुच्छेज्ज, णीयासणगतो वा पुच्छेज्ज, पुरतो वा पुच्छेज्ज, पच्छतो वा पुच्छेज्ज, वामतो वा पुच्छेज्ज, दक्खिणतो वा पुच्छेज्ज, अभिमुहो वा पुच्छेज, परम्मुहो वा पुच्छेज्जा, उवसकंतो वा पुच्छेज़, अवसतो वा पुच्छेज, संहरंतो वा गत्ताणि पुच्छेज्ज, विखिवंतो वा गत्ताणि पुच्छेज्ज, उट्ठितो वा पुच्छेज, ओणमंतो वा पुच्छेज्ज, उण्णमंतो वा पुच्छेज्ज, उत्तरंतो वा पुच्छेज्ज, आरुहंतो वा पुच्छेज्ज, विणमंतो वा पुच्छेज्ज, णीहरंतो 25 वा पुच्छेज्ज, पल्लत्थीकाकतो वा पुच्छेज, पक्खपेंडकतो वा पुच्छेज्ज, कासमाणो वा पुच्छेज्ज, छीयमाणो वा पुच्छेज्ज, पॅयलायमाणो वा पुच्छेज्ज, णिसिंघेमाणो वा पुच्छेज्ज, णिड्डुभंतो वा पुच्छेज्ज, णिस्ससंतो वा पुच्छेज, जंभायमाणो वा पुच्छेज्ज, 'छेलंतों वा पुच्छेज्ज, पवडतो वा पुच्छेज्ज, रोदतो वा पुच्छेज, हसंतो वा पुच्छेज्ज, आहारेमाणो. वा पुच्छेज्ज, छेद्देमाणो वा पुच्छेज्ज, सकारेंमाणो वा पुच्छेज, असक्कारेण वा पुच्छेज्ज, भिउडीय वा पुच्छेज्ज, मुट्ठि १ हस्तचिह्नान्तर्गतः पाठः हं० त० एव वर्त्तते ॥ २ आगमणोऽज्झाओ ॥ छ ॥ ० त० विना ॥ आउरयं आरोग्यं कुद्धयं पसण्णयं छाययं पीणिमयं एकग्गमणयं विक्खित्तमणयं चेति हं० त० ॥ वियागरे । छाते अप्पणि विच्छायं दुब्भि° सि० ॥ ५-६-७ हस्तचिहान्तर्गतः पाठः ० त० एव वर्त्तते ॥ ३० त० विना ॥ ९ छलवंतो ६० त० विना ॥ १० छन्नेमाणो हं० त० विना ॥ Jain Education International 10 For Private Personal Use Only ३ हिटुयं दीणयं ४°ग्गं णिरुवद्दवं ८ पलायमाणो www.jainelibrary.org
SR No.001065
Book TitleAngavijja
Original Sutra AuthorN/A
AuthorPunyavijay, Vasudev S Agarwal, Dalsukh Malvania
PublisherPrakrit Granth Parishad
Publication Year1957
Total Pages487
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Jyotish, & agam_anykaalin
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy