________________
२६४
भंगविजापइण्णय [ सहिमो उववत्तिविजयज्झाओ-उत्तरद्धं ]
.
-- 'अधापुव्वं खलु भो ! महापुरिसदिण्णाय अंगविजाय उववत्तिविजयो णामज्झायो, तमणुवक्खस्सामि । तत्थ अंगविदा सम्म अप्पाणं पडिदेक्खियाणं सव्वंगेण सव्वंगसकेणं अवहट्ट राग-दोसे मज्झत्थेणं सम्मं आधारणे जोगं समंताहारपणिधितेणं एक्कग्गमतिंदियसमंताहारेणं तप्परेणं अप्पणो अज्झत्थे सण्णायं आधारयमाणेणं 'कत्थ इमं अंतुमुषपजिस्सति ?? त्ति 'काऽस गती पुरेक्खडे ?? त्ति एव पुव्वाधारितेण वा आधारयमाणेणं उपपत्ती जीवाणं उवलद्धव्वा भवति । तं जधा-णिरयभवोपपत्ति तिरिक्खभवोपपत्ति मणुस्सभवोपपत्ति देवभवोपपत्ति सिद्धिअभवउपपत्ति णिव्वाणमिति । तत्थ णेरयिकोपपत्ति तिरिक्खजोणिकोपपत्ति मणुस्सगतोपपत्ति देवोपपत्ति चेति चतुविधा संसारोपपत्ती विण्णेया भवति । सिद्धउपपत्ती मोक्खो अपुणब्भवो संसारविप्पमोक्खो असंसारोपपत्ती विष्णेया भवति । तत्थ अंतरंगे
वा बाहिरंगे वा तदुभये वा आधारयित्ता संसारोपपत्ती पुणब्भवो चतुविधो सिद्धीउपपत्ती चेव अपुणब्भवो इमेहिं 10 आमास-सह-पडिरूवविसेसेहिं उवलद्धव्वं भवतीति ।
... तत्थ अधोगत्तामासे णिण्णामासे कण्हामासे किलिट्ठामासे दुगंधामासे 1 उवहुतामासे - सव्वदारुणगते सव्वणिरयपुरक्खडोपचारगते णेरयिकणामपादुब्भावे रयिकपडिरूवगते रयिकणामथी-पुरिसउवचारगते णिरयणामोदीरणे णिरयाणुभागपरिकित्तणासु णिरयोपपातकधासु अमणुण्णसह-पडिरूव-गंध-रस-फासोदीरणेसु चेव उव्वेदणीयासु एवंविधे पेक्खितामासे सह-पडिरूवपादुब्भावे चेव णिरयमुपपजिस्सतीति णिरयभावो ते अणंतरपुरक्खडो त्ति बूया । 15 तत्थ कतमं णिरयमुपपजिस्सतीति पुवमाधारिते सीतवेदणीयं उसिणवेदणीयं व त्ति । तत्थ अग्गेयेसु सव्वअग्गिपादुब्भावे
सव्वउसुणफासपादुब्भावे सव्वपयणपादुब्भावे सव्वतापणपादुब्भावसु उसणजोणीकेसु सत्तेसु अग्गिउवकरणेस अग्गिसरीरेसु वा उवकरणेसु एवंविधे सह-रूवपादुन्भावे वा उसुणवेदणीयं णिरयं उपपजिस्सति त्ति बूया। तत्थ सव्वआपुणेयेसु संवत्ततेसु सव्वसीतफासेसु सव्वसीतआपुजोणीयं सव्वआपुमये उवकरणे हेमंतोपकरणेसु हेमंतसीतफास-सीतवातपरिकित्तणासु सीतजोणिकेसु सत्तेसु सीतहुयपरिकित्तणासु चेव एवंविधे सह-पडिरूवपादुब्भावे सीतवेदणीयं णिरयं 20 उपपजिस्सति त्ति बूया । किंलेसे निरये उपपजिस्सति त्ति लेसायं आधारितायं कण्हवण्णपडिरूवगते कण्हलेस्सजीव
परिकित्तणे चेव कण्हलेसं णिरयं उपपजिस्सति ति बूया। तत्थ णीलवण्णे पडिभोगपरामासे णीलवण्णपडिरूवगते यणीललेस्सजीवपरिकित्तणेसु चेव एवंविधे सह-पडिरूवपादुब्भावे णीललेस्सं णिरयं उपपजिस्सति त्ति बूया। तत्थ कावुवण्णपडिभोगपरामासे. कावुवण्णपडिरूवगते कावुलेस्सजीवपरिकित्तणेसु चेव एवंविधे सहपडिरूवपादुब्भावे कावुलेस्सं णिरयं उपपजिस्सति त्ति बूया । तत्थ 'कतमस्सिं पुढवीयं उँपपजिस्सति ?' ति पुवमाधारयितव्वं 26 भवति । गणणापरिसंखायं एकक-बिक-तिक-चउक्क-पंचक-छक्क सत्तकेहिं ठियामासठाणेहिं उवलब्भ पढम-बितिय-ततिय
चउत्थी-पंचमी-छट्ठी-सत्तमीयो पुढवीयो अमुकिस्सिं पुढवीयं उपपजिस्सति त्ति बूया । 'किंठितीयं उपपजिस्सति णिरयं' ति पुत्वमाधारितंसि सव्वपादुब्भावेसु सँवंगिकिं ठितिं बूया । जधण्णपलितोवमेसु वा आधारितेसु पलियपडिरूवेसु पलियपडिरूवेहिं सद्देहिं य पलितोवमं विण्णेयं, सागरपडिरूवेण य सागरसदोदीरणेहि य सागरोपमं विण्णेयं । गणणापरिसंखाय तव्वाणि पलितोवमाणि सागरोपमाणि य आधारयित्ता आधारयित्ता विण्णेयाणि भवंति 30 सागरोपमाणं परिसंखा।
सिद्धं खीरिणि ! खीरिणि ! उदुंबरि ! स्वाहा, सव्वकामदये ! स्वाहा, सव्वणाणसिद्धिकरि ! स्वाहा १ । तिण्णि छहाणि, मासं दुद्धोदणेणं उदुंबरस्स हेट्ठा दिवा विजामधीये, अपच्छिमे छठे ततो विज्जाओ य पवत्तंते रुवेण य दिस्सते,
१°सणिकेण है. त०॥ २ एतचिहान्तर्गतः पाठः हं. त• नास्ति ॥ ४ सम्वम्मि किं ६० त०॥ ५सागरसमुद्दोहै. त• विना ॥
३ उपपयिस्सति है. त• विना ॥
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org