________________
सट्टिमो उववत्तिविजयज्झाओ - उत्तरद्धं
२६५
भणति-कतो ते पविसामि ?, तं जहा ते पविसामि तं ते अणंगं काहामीति । पविसित्ता य भणति - सोलस वाकरणाणि वा णाहिसि एवं चुकिहिसि । एवं भणित्तु पविसति सिद्धा भवति ।
णमो अरहंताणं, णमो सिद्धाणं, णमो सव्वसाधूणं, णमो भगवतीय महापुरिसदिण्णाय अंगविज्जाय, आकरणी वाकरणी लोकवेयाकरणी धरणितले सुप्पतिट्ठिते आदिच्च- चंद-णक्खत्त-गहगण-तारारूवाणं सिद्धकतेणं अंत्थकतेणं धम्मकतेणं सव्वलोकसुर्बुहेणं जे अट्ठे सव्वे भूते भविस्से से अट्ठे इध दिस्सतु पसिणम्मि स्वाहा २ । एसा आभोयणीविज्जा 5 आधारणी छट्ठग्गहणी, आधारपविसंतेण अप्पा अभिमंतइतव्यो, आकरणि वाकरणि पविसित्तु मंते जैवति पुस्सयोगे, चउत्थभत्तेणमेव दिस्सति ।
णमो अरहंताणं, णमो सिद्धाणं, णमो भगवतो यसवतो महापुरिसस्स, णमो भगवतीय सहस्स परिवाराय अंगविज्जाए, इमं विजं पयोयेस्सामि, सा मे विज्जा पसिज्झतु, खीरिणि खीरिणि ! उदुंबरि ! स्वाहा, सर्वकामदये ! स्वाहा, सर्वज्ञानसिद्धिरिति स्वाहा ३ । उपचारो - मासं दुद्धोदणेण उदुंबरस्स हेट्ठा दिवसं विज्जामधीये, अपच्छिमे छट्ठे कातव्वे 10 ततो विज्जा ओवयति त्ति रूवेण दिस्सति, भणति य-कतो ते पविसामि ?, जतो य ते पविस्सिस्सं तीय अगंगं काहामि । पविसित्ता य भणती - सोलस वाकरणाणि वाकरेहिसि, ततो पुण एकं चुक्किहिसि, वाकरणाणि पण्णरस अच्छिड्डाण भासिहिसि, ततो अजिणो जिणसंकासो भविस्ससि, अंगविज्जासिद्धी स्वाहा । परिसंखा णेतव्वा, तच्छीसोपरि पुढवीयं ठिती विष्णेया ।
एसा उक्कट्ठो पलितो माणं गणणा । परं दस - कोडाकोडीओ आधारयित्ता दसकोडा - कोडीओ सागरोवमं 15 पलितोयमाणं विष्णेयाणि भवंति । उक्तस्सं सागरोवमं विष्णेयं भवति । उक्कस्सा णिरयेसु ठिती तेत्तीसं सागरोवमाणि विष्णेयाणि भवंति । तत्थ कतमायं पुढवीयं ति एवं ठितीयो निरयो निरयोपपाते आधारयित्ता उक्करस- जहण्णायं पुढवीउवलद्धीयं चेव उवलब्भ अमुकठितीकं णिरयमुपपज्जिस्सतीति बूया । इति णिरयोपपाता विष्णेया । भवंति वा वि [ एत्थं गाहाओ - ]
अधोगत्ताणि आमसति किलिट्ठाणि य सेवति । दीणे दीणपरामासे अधोदिट्ठीय माणवो ॥ १ ॥ उपह्नुताणि सेवंतो उव्विग्गो जो तु पुच्छति । अमणुण्णे सह-रूवम्मि णिरयाणं कधासु य ॥ २ ॥ णिरयोपपातकरणे वत्तंते वा वि दंसणे । एतारिसे समुप्पाते जाणेज्जा णिरयोपकं ॥ ३ ॥ इति ।
तत्थ तिरियामासे तिरियविलोकिते तिरियगमणे तिरिच्छागमणे तिरिच्छाकरणे सव्वकुडिलागते सव्वअणज्जवगते सव्वअणज्जवभावगते सव्वउवधि - णिकडि-सौतिजोगकरणे सव्वअतिसंधणागते सव्वअणज्जवववहारगए च्छादणा - गूहणासु चैव सव्वतिरिक्खजोणीगते सव्वतिरिक्खजोणिकपडिरूवगते सव्वतिरिक्खजोणिकणामपादुब्भावे सव्वतिरिक्खजोणिकसद्दगते 25 1 सँव्वतिरिक्खजोणिकउवकरणगते सव्वतिरिक्खजोणिकसरीरमये उवकरणे सव्धतिरिक्खजोणिकणामधे जे थी- पुरिसे एवंविधे पेक्खितामासे सह-पडिरूवपादुब्भावे तिरिक्खजोणी उपपज्जिस्सति त्ति तिरिक्खजोणीभावो ते अणंतरपुरखो ति बूया । तत्थ तिरिक्खजोणिकभावे पुव्वाधारिते तिरिक्खजोणी पुणरवि पंचविधामाधारये । तं जधा - एकेंदिए बेइदिए तेइंदिए चउरिदिए पंचेंदिए चेति ।
तत्थ एक्केसु गत्तेसु एक्काभरणके एक्कोपकरणे एक्कवेणीकरणे एकचरेसु सत्तेसु एक्कसाधारगते एकपादुब्भावे सव्वे- 30 केंदियपादुब्भावे एकेंदियणामपादुब्भावे एकेंदियमये उवकरणे एकेंदियणामधेज्जथी - पुरिसउवकरणे चेव एवंविधे सह-पडि रूवपादुब्भावे चेव एकेंदियकायभवं बूया । तत्थ एकेंदिये पुव्वाधारिते एकेंदियं पंचविधमाधारये, तं जधा - पुढविक्काइके आक्कायिके तेवुक्कायिके वायुकायिके वणप्फतिकायिके चेति ।
१ अत्थकत्थकरणं हं० त० ॥ २ 'वहेणं हं० त० ॥ ३ आलोयणी हं० त० ॥ ४ युवति हं० त० विना ॥ ५ / > एतच्चिद्दान्तर्गतः पाठः हं० त० नास्ति ॥ ६ 'माति त० विना ॥ ७ एतच्चिह्नान्तर्गतः पाठः त० नास्ति ॥ ८ पुराकडो
त० सि० ॥ ९एक्कामाहार त० ॥
अंग० ३४
Jain Education International
20
For Private & Personal Use Only
www.jainelibrary.org