________________
पणुवीसइमो गोतझाओ
१४९
. रूवपादुब्भावे अप्पणा आधारिते परेण वा पुच्छिते पसत्थे अत्थे णत्थि वेत्तव्यं, अप्पसत्थे पुच्छिते खिप्यं भविस्सतीति वत्तव्यं । भवंति चत्थ सिलोगा
1
असूयणं च सव्वेसि किलिट्ठाणं च दंसणे । असुभेसु य सद्देसु हीणमत्थं वियागरे ॥ १ ॥ तंरूवेण य तरूवं तण्णिभेण य तण्णिभं । णिभं च णिभमत्तेण तण्णिभोपणिभेण य ॥ २ ॥ पसत्थमप्पसत्थं च उप्पातं समुपेक्खिया । वियागरेज्ज णेमित्ती तज्जातपडिपोग्गला ॥ ३ ॥ ॥ इति खलु भो ! महापुरिसदिण्णाय अंगविज्जाय अप्पसत्थऽज्झायो तेवीसइमो सम्मत्तो ॥ २३ ॥ छ ॥ [चउवीसइमो जातीविजयज्झाओ ]
अधापुब्बं खलु भो! महापुरिसदिन्नाय अंगविज्जाय जातीविजयो णामाज्झायो । तं खलु भो! वक्खस्सामि। तं जधा - तत्थ अज्जो मिलक्खु त्ति पुव्वमाधारयितव्यं भवति । तत्थ अब्भंतरामासे दढामासे णिद्धामासे सुद्धामासे अज्जो त्ति ब्रूया । तत्थ बज्झामासे चलामासे कण्हामासे लुक्खामासे तुच्छामा से मिलक्खु ति बूया । तत्थ अज्जे 10 पुव्वमाधारित अजं तिविधमाधारये, तं जधा-बंभणं १ खत्तियं २ वेस्समिति ३ । तत्थ बंभेज्जेसु सुकेसु य बंभणा विज्ञेया १ । तत्थ खत्तेज्जेसु रत्तेसु य खत्तिया विन्नेया २ । तत्थ वेस्सेज्जेसु पीतेसु य वेस्सा विनेया ३। तत्थ सुद्देयेसु कण्हेसु य सुद्दा सव्वमिलक्खू य विनेया ।
तत्थ अज्ञे मिलक्खुसु वा अणंतरेसु वा पुव्यमाधारितेसु सुक्कामासे सुद्धवण्णा विनेया । सामेसु सामामासे सामा विष्णेया । तत्थ कालामासे कालका विष्णेया । महाकायेसु महाकाया विनेया । मज्झिमकायेसु मज्झिमकाया 15 विन्नेया भवंति। पश्चंवरकायेसु पञ्चवरकाया विन्नेया । तत्थ चलेसु सव्वववहारगते य ववहारोपजीवी विन्नेया । तिक्खेसु सेव्वसत्थगते य सत्थोपजीवी विन्नेया । तत्थ पुधूसु खेत्तोपजीवी विन्नेया । णिक्खुडेसु णिक्खुडवासिणो विष्णेया । दढे उन्नतेसु य पव्व [त ] वासिणो विष्णेया । तत्थ णिद्धेसु आपुणेयेसु य दीववासिणो विन्नेया । तत्थ रैमणेसु · जणपदवासिणो विण्णेया । गहणेसु रण्णवासिणो विनेया । चलेसु चक्कचरा विष्णेया । परिमंडलेसु य उरस्से य गरवासिणो विज्ञेया । तत्थ सव्ववण्णपरिवद्धणेसु य सव्वपाणपतिवद्धणेसु य चेट्टितका विष्णेया । मूलजोणिगते 20 चिंधा विष्णेया । गहणेसु कण्हा विष्णेया । संवुते कंचुकचिंधा विष्णेया । उपगहणेसु सामा विष्णेया । सुक्कामासेसु रमणीयेसु ओवाता विष्णेया । पुरत्थिमेसु गत्तेसु पुरत्थिमदेसीया विष्णेया । दक्खिणेसु दक्खिणदेसीया विष्णेया । पच्छिमेसु पच्छिमदेसीया विष्णेया । - वामेसु उत्तरदेसीया विण्णेया । गम्मेसु अज्जदेसणिस्सिते बूया । गम्माणंतरेसु अज्जदेसंतरेसु बूया । णिक्खुडेसु णिक्खुडदेसिज्जे अम (ण) ज्जदेसिज्जा विण्णेया ॥
॥ इति महापुरिसदिण्णाय अंगविज्जाय जातीविजयो नामऽज्झायो चडवीसइमो सम्मन्तो ॥ २४ ॥ छ ॥ [ पणुवीसइमो गोत्तज्झायो ]
अधापुव्वं खलु भो ! महापुरिसदिण्णाय अंगविज्जाय गोत्तनाम अज्झायं । तमणुवक्खस्सामो । तं जधातत्थ गोत्तं दुविधं, गहपतिकगोत्तं चैव १ दिजातीगोत्तं चैव २ ।
15
१ वतव्बे अप्प° सप्र० ॥ २ सव्वगते य पसत्थो हं० त० । सव्वत्थगते य सत्थो से ३ पु० सि० ॥ ३ रमणिजेसु ६० एतचिहान्तर्गतः पाठः ६० त० नास्ति ॥ ५ कंडा सप्र० ॥
त० ॥ ४
तत्थ माढ-गोल- हारित-चंडक - सकित (कसित) - वासुल- वच्छ- कोच्छ - कोसिक - कुंडा चेति गहपतिकगोत्ताणि १ । तत्थ थूलेसु माढा विन्नेया । सव्वसगुणगते य चतुरस्सेसु गोला विष्णेया । सव्वचतुप्पयगते य णिद्धेसु हाला 30 विष्णेया । सव्वमद्गते चैव परिमंडलेसु चांडिका विन्नेया । सव्वदंसणीयेसु चैव कसेसु कसिता विष्णेया । सव्वबीजगते चैव पुणे वासुला विष्णेया । सव्वपुप्फ-फलगते चैव दढेसु वच्छा विष्णेया । सव्वधातुगते चैव चले कोच्छा विनेया । सव्वपाणजोणीगते चेव दीहेसु कोसिका विन्नेया । सव्वपरिसप्पगते य हस्सेसु कोंडा विनेया । सव्वमूलजोणिगते
Jain Education International
For Private & Personal Use Only
25
www.jainelibrary.org