SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ ५सत्तरस प्रामाणि] णवमो अंगमणी णाम अज्झाओ 'पाणे वा भोयणे वा वि वत्थे आभरणे तधा । आसणे सयणे जाणे भंडोवगरणेसु य ॥ ४३९ ॥ लोहेसु यावि सव्वेसु सम्वेसु रयणेसु य । मणीसु यावि सव्वेसु सव्वधण्ण-धणेसु य ॥ ४४०॥ एतम्मि पेक्खितामासे सहे रूवे तधेव य । सव्वमेवाणुगंतूणं ततो बूयांगचिंतओ ॥ ४४१ ॥ .. ॥ दक्षिणाणि सम्मत्ताणि ॥४॥छ । [५ सत्तरस वामाणि] सत्तरस वामाणंगे कित्तयिस्समणुपुव्वसो। सीसस्स वामगो भागो १ कण्णो जो यावि वामको २॥४४२॥ अखि ३ भुमा ४ हणू वा वि५ गंडो यो यावि वामको ६ । गीवा ७ अंसो य ८ बाहू य ९ थणो १० हत्थो य वामको ११ ॥ ४४३ ॥ पस्सं १२ वसण १३ ऊरू य १४ जाणू १५ जंघा य वामिका १६ । . वामगो य तधा पाओ १७ एवं सत्तरसाऽऽहिता ।। ४४४ ॥ एताणि आमसं पुच्छे अत्थलाभं जयं तथा । जं किंचि वि पच्छेज सव्वं स्थिति णिरिसे॥ ४५ ॥ पुरिसं च परिपुच्छेज्ज अधण्णो दूभगो त्ति य । वामाचारभागी य पुरिसोऽयमिति णिहिसे ॥ ४४६ ॥ इत्थिं वा परिपुच्छेन्ज अधण्णा दूभग त्ति य । वामाचारभागी य इयमित्थि त्ति णिदिसे ॥४४७ ॥ पुरिसऽढविधं पुच्छे वामं चेव वियागरे । इत्यऽहविधं पुच्छे वामं चेव वियागरे ॥ ४४८ ॥ 'कणं च परिपुच्छेज्ज अधण्णा दूभग त्ति य । असिद्धत्थ त्ति तं बूया खिप्पं विजेहिति त्ति य ॥४४९॥ 15 गब्भ च परिपुच्छेज्ज णत्थि गब्भो त्ति णिदिसे । गम्भिणी परिपुच्छेज्ज मतं सत्तं पयाहिति ॥ ४५० ।। कम्मं च परिपुच्छेज किच्छवित्ति भविस्सति । मित्ताणं च पडिकूलो सव्वत्थेहि य बाहिरो ॥ ४५१ ॥ पवासं परिपुच्छेज णिरत्यो ति वियागरे । महतो य आवद्धंसो खिप्पमेव भविस्सति ॥ ४५२॥ पउत्थं च परिपुच्छेज्ज - चिरेणाऽऽगमणं भवे । णिरत्यकं पवासं च पउत्थस्स वियागरे । ४५३ ॥ बंधं वा परिपुच्छेज अत्थि बंधो त्ति णिदिसे । बंधस्स मोक्खं पुच्छेज चिरा मोक्खो भविस्सति ॥ ४५४ ।। 20 पवासं परिपुच्छेज्ज अस्थि त्तेवं वियागरे । पतिहँ परिपुच्छेज णत्थि त्तेवं वियागरे ॥ ४५५ ॥ सम्माण संपयोग वाणिव्वाणं मोक्खमेव य । भोगलामं सुहिस्सरियं सव्वं णत्थि ति णिहिसे ॥ ४५६॥ भयं च परिपुच्छेज अस्थि त्तेवं वियागरे । खेमं च परिपुच्छेज त्थि खेमं ति णिदिसे ॥ ४५७॥ संधिं च परिपुच्छेज्ज बणत्थि त्तेवं वियागरे । विमगहं परिपुच्छेज्ज अस्थि त्तेवं वियागरे ॥ ४५८ ॥ जयं च परिपुच्छेज जयो णत्थि त्ति णिहिसे । आरोग्गं परिपुच्छेज णत्थि त्तेवं वियागरे ॥ ४५९ ॥ रोगं च परिपुच्छेज अस्थि रोगो त्ति णिदिसे । मरणं च परिपुच्छेज्ज अत्थि त्तेवं वियागरे ॥ ४६०॥ जीवितं परिपुच्छेज्ज णत्थित्तेवं वियागरे । आबाधितं च पुच्छेज ण समुढेहिति त्ति सो ॥ ४६१ ॥ अणावुढेि ति पुच्छेज अत्थि त्तेवं वियागरे । वैस्सारत्तं च पुच्छेज पावको त्ति वियागरे ॥४६२ ॥ अपातयं च पुच्छेज अस्थि त्वं वियागरे । वासं च परिपुच्छेज कटक ति विआगरे ॥४६३ ॥ सस्सस्स वापदं पुच्छे अत्थि त्तेवं वियागरे । सस्सस्स संपयं पुच्छे णिकिट्ठा सस्ससंपया ॥ ४६४ ॥ णटुं च परिपुच्छेज्ज णत्थि णहँ ति णिदिसे । णट्ठमाधारइत्ता य वामपक्खस्स णिदिसे ॥ ४६५ ॥ वामं च दक्खिणं व त्ति वामं चेव वियागरे । धणं धणं ति पुच्छेज अधण्णमिति णिदिसे ॥४६६ ॥ १.१ जत्तू य हं० त०॥२-1 एतचिहगतः पाठः हं० त० नास्ति ॥ ३ हस्तचिवगतः पाठः हं. त. एव वर्तते ॥४आवाविह च परिपुच्छेज है० त०॥५वासारत्तं हं. त०॥ Jain Education Intemational For Private & Personal Use Only For Private & Personal Use Only www.jainelibrary.org
SR No.001065
Book TitleAngavijja
Original Sutra AuthorN/A
AuthorPunyavijay, Vasudev S Agarwal, Dalsukh Malvania
PublisherPrakrit Granth Parishad
Publication Year1957
Total Pages487
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Jyotish, & agam_anykaalin
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy