SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ अंगविजापदण जं [च] किंचि पसत्यं तं सव्वं णत्थि त्ति णिहिसे । अप्पसत्थं च जं किंचि सव्वमत्यि ति णिदिसे ॥४६७॥ सत्तमाभिजणं जातिं आयारं विणयकमं । असुभं अप्पसत्यं च वामभागेसु णिहिसे ॥ ४६८ ॥ जधा थीणामधेयाणं फलं वुत्तं सुभा-ऽसुभं । तेघेव सव्वं वामाणं फलं बूया सुभा-ऽसुभं ॥ ४६९॥ तधा खेत्तं तधा वत्थु सव्वं णत्थि त्ति णिदिसे । समे सद्दे य जाणेज्जा वामे जे मणिके मया ॥४७॥ उत्तरं ति व वामं ति वामावट्टो त्ति वा पुणो । वामसीलो त्ति वा बूया वामायारो त्ति वा पुणो ॥ ४७१ ॥ वामपक्खं ति वा बूया [वामदेसं ति वा ] पुणो। वामभागं ति वा बूया वामतो त्ति व जो वदे ॥४७२।। अपवामं ति वा बूया अपसव्वं ति वा वदे । अवसव्वं ति वा बूया अप्पग्धं ति वा पुणो ॥ ४७३ ॥ . जं चऽणं एवमादीयं समासेण य वासतो । ये वऽण्णे वामतो सदा वामतो मणिके मता ॥ ४७४ ॥ णक्खत्ते उत्तरदारे देवते पणिधिम्मि य । पुप्फे फले व देसे वा णगरे गाम-गिहे वि वा ॥ ४७५॥ पुरुसे चतुप्पदे वा वि पक्खिम्मि उदगेचरे । कीडे किपिल्लके वा वि परिसप्पे तघेव य ॥४७६ ॥ पाणे वा भोयणे वा वि वत्ये आभरणे तधा । आसणे सयणे जाणे भंडोवगरणेसु य ॥ ४७७ ॥ लोहेसु यावि सम्वेसु सव्वेसु रतणेसु य । मणीसु यावि सव्वेसु सव्वधण्ण-धणेसु य ॥ ४७८ ॥ . पतम्मि पेक्खियामासे सहे रूवे तघेव य । सव्वमेवाणुगंतूणं ततो खूयांगचिंतओ ॥ ४७९ ॥ ॥ वामाणि सम्मत्ताणि ॥५॥छ । [६ सत्तरस मज्झिमाणि] । सत्तरस मजिमाणंगे पषक्खामऽणुपुव्वसो । मत्थको पढमं वुत्तो १ ततो सीमंतको भवे २ ॥ ४८० ॥ ललाई ३ भूमकंतरवसो ४ तधा णासाय पुत्तको ५।णासा ६ ओहाय ८ भवे उरो ९ जधुत्तरं तथा १० ॥४८१॥ हिदयं ११ थणंतरं १२ णाणी १३ लोमघासी १४ वधोदरं १५ । मेहणं १६ वत्थिसीसं च १७ मज्झिमाणाऽऽभवंतिह॥ ४८२॥ एताणि आमसं पुच्छे अत्थलामं जयं तधा । जंच किंचि पसत्यं [सा सव्वमत्यि त्ति णिहिसे॥४८३ ॥ पुरिसं परिपुच्छेन सिद्धत्यो सुभगो त्ति य । धणो य सुहभागी य भातीणं मज्झिमो भवे ॥ ४८४ ॥ रायमंती भवे सो य णातीणं मज्झिमो भवे । मज्झत्थसीलमायारो सव्वत्थेसु भवे णरो ॥ ४८५ ॥ इत्थिं च परिपुच्छेज सिद्धत्था अपरायिता । धण्णा य सुहभागी य भगिणीसु र मझिमा ॥ ४८६ ॥ णातीसु मनिझमं लभते भत्तारम्मि य वलभा । मज्झत्यसीलमायारा सव्यत्येसु च सा भवे ॥ ४८७ ॥ पुरिसस्सऽत्यविधि पुच्छे मज्झिमं ति वियागरे।[थिया अत्यविधि पुच्छे मज्झिमं ति वियागरे ॥४८८॥] कण्णं च परिपुच्छेज सिद्धत्था सुभग ति य । धण्णा य सुहभागी य ण य खिप्पं निगमिस्सति ॥ ४८९॥ गन्भं च परिपुच्छेज्ज अस्थि गम्भो त्ति णिदिसे । गन्भिणि परिपुच्छेज खिप्पं सा पयाहिति ॥४९॥ कता पयाहिती व त्ति पक्खसंधिम्मि णिरिसे । कम्मं च परिपुच्छेज रायमभंतरं वदे ॥ ४९१ ॥ पवासं परिपुच्छेज सफलं ति वियागरे । पउत्थं परिपुच्छेज सधणो आगमिस्सति ॥ ४९२ ॥ सवि पावासिकं पुच्छे कता सो आगमिस्सति । अंगवी आगमं तस्स पक्खसंधिम्मि णिदिसे ॥ ४९३ ॥ 'बंधं च परिपुच्छेज्ज णत्थि बंधो त्ति णिदिसे। बंधस्स मोक्खं पुच्छेन अत्थि मोक्खो त्ति णिदिसे ॥४९॥ कता मुचिहिती व त्ति जो जरो परिपुच्छति । अंगवी तस्स मोक्खं तु पक्खसंधिम्मि णिदिसे ॥ ४९५ ॥ पवासं परिपुच्छेज्ज णत्थित्तेवं वियागरे । पतिद्वं परिपुच्छेज्ज अस्थि त्तेवं वियागरे ॥ ४९६ ॥ पतिद्वं णिव्वुर्ति पीतिं संजोगं च समागमं । जं इटुं परिपुच्छेज्ज सव्वमथि त्ति णिदिसे ॥ ४९७॥ १°यखम है. त० विना॥२ तं चैव सव्ववामा १० त०॥३अपव्वाम है. त• विना॥ ४ भवसव्वं है. तविना॥ एतचिहगत पूर्वाई ह. त. नास्ति ॥६सनामक है. त.॥ 20 28 ५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001065
Book TitleAngavijja
Original Sutra AuthorN/A
AuthorPunyavijay, Vasudev S Agarwal, Dalsukh Malvania
PublisherPrakrit Granth Parishad
Publication Year1957
Total Pages487
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Jyotish, & agam_anykaalin
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy