SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ 10 २५० . अंगविजापइण्णय [बावीसइमं पडलं जधा मणुस्सेसु तधा चउपपदेसु तथा पक्खीसु तथा परिसप्पेसु तधा कीड-किविल्लकेसु तथा पुप्फ-फलेसु भोयणेसु तथा अच्छादणेसु तथा भूसणा-सण-मल्ला-गुलेवणकरणेसु तथा लोहेसु (सव्वसाधुसु) सव्वधातुसु य तधा सव्व[ध ण्णेसु य तथा सव्वभंडोपक्खर-उवकरणेसु तथा सज्जीव-णिज्जीवेसु सव्वदव्वेसु समणुगंतव्वं । जधा मणुस्साणं वयपरिणामेणं दिवस-रत्तिपरिणामेणं एवं सव्वदव्वाणं पुरिसजुण्णपरिणामेण दिवस-रत्तिपरिणामो विण्णातव्वो-पुण्णामेसु दिवसाणं, थीणामेणं रत्तीणं । वण्णविसेसेणं जोण्हा कालो वा विण्णातव्यो-सुक्किलेसु सप्पमेसु ओवातेसु जोण्हा णातव्वो, कालवण्णेसु णिप्पभेसु मइलेसु अचक्खुविसयकेसु कालपक्खं बूया ॥ ॥ पडलं [एगवीसइम] ॥२१॥ छ । [बावीसइमं पडलं] अग्घस्स तु परिवढि ओसरणं व पुण सव्वभंडाणं । देसिय-मुहुत्त-पक्खिय-मासिक-वस्सप्पमाणेहिं ॥१॥ अतिवेत्ते अतिवत्तो अग्यो हवति णिचयेसु भंडाणं । अणुपालणा ण खमते भवति धुवो छेदको एत्थं ॥२॥ एमेव वत्तमाणेसु जाणयो संपदं भवति अग्घो। वस्ससतस्स तु अंतो एतस्स तु एत्तिओ अग्यो ॥३॥ खमति णिचयो णिचेतुं खमति य अणुपालणा गहीतस्स । सव्वमणागतभावे इतु य मणाभिलसिते य॥४॥ [....................................1] खमति णिचयो णिचेतुं वडीसु य सव्वभंडाणं ॥५॥ वड्डीसु समुदएसु य तसकायाणं च थावराणं च । इच्छासंपत्तीसु य लाभस्स वि होति संपत्ती ॥६॥ 16 - सव्वम्मि वि तसकाये थावरकायेसु चेव सव्वेसु । पुप्फ-फल-भोयण-ऽच्छादणेसु दव्योवकरणे य ॥७॥ . एत्थ तु जे मंगलिया ते धन्ना ते तु लाभिया होति । एतसिं उप्पत्ती भंडणिचए हवति लाभो ॥ ८॥ धणसंपत्तिकधाए महाधणाणं कुडुंबिणं चेव । कोसपरिवद्धणासु य रुप्प-हिरण्णे सुवण्णे य ॥ ९॥ जुज्झजये पणियजये विज्जासिद्धीसु कम्मसिद्धीसु । आरंभाणं सिद्धीसु चेव णिचये धुवो लाभो ॥१०॥ उवणतमणोरधाणं उप्पत्तीए य मणभिलसियाणं । अहिट्ठसिरीए चिय लाभे लाभस्स संपत्ती ॥ ११ ॥ जध विपुलो उप्पातो जातिविसिट्ठो य सारमंतो य । जध जुत्तमपरितोसो तध णिचये लाभओ बहुओ॥१२॥ अप्पो उप्पातो त्ति य अजातिमंतो य अप्पसारो य। ... जध यऽप्पो परितोसो तध णिचये लाभओ अप्पो ॥ १३ ॥ . जध वागविणो पडिलाभणा य उप्पज्जते परीतोसो । अप्पो वा बहुओ वा तध णिचये लाभओ होति ॥ १४ ॥ वडिकर पीतिकरं णिव्वाणिकरं च मंगलिजं च । इहा आणंदकरं च लाभिया होति उप्पाता ॥ १५॥ लुक्खे तुच्छेसु णपुंसकेसु कसकेसु बाहिरंगेसु । वावण्णेसु चलेसु व ण भंडणिचया पसस्संति ॥ १६॥ आरंभ-विवत्तीसु य छेअवितेहि वि य सव्वभंडेहिं । मोहपरिधावितेसु य अफलं च कडे पुरिसकारे ॥१७॥ उज्झीयति विज्झीयति हायति त्ति परिहायति त्ति वा सहे। णट्ठ-हित-पलाते दूसिते विणठे विपण्णे वा ॥१८॥ अंसणिहते विज्जहते उद्दढे जित-पराजिते विहले। भग्गो त्ति दुग्गतो किस्सते अणत्तो अणाधो त्ति ॥ १९॥ किवण-वणीमक-पेस्सजण-सव्वपासंडअस्समगते य। अधणेसु दुग्गतेसु व परिहायंतेसु व अलामं ॥२०॥ 30 अभिलसितस्स अलाभे आसाभंगे य पणयभंगे य । पडिसिद्धणिराकारे य जायणायं अलाभे य ॥२१॥ उवहतमुवहुते वा अभिजुत्ते गहिय-बद्ध-रुद्धे वा । अहव य मयसेवासु य धुववावत्ती उ णिचयस्स ॥ २२ ॥ १पुरिसजसपरि है. त०॥ २°मासक १० त० विना ॥ ३°वत्तेसु अति है. त० विना ॥ ४ पत्तियमंडणिज वे हवंति लाभो सप्र० ॥ ५°कहासु य महा है. त०॥ ६ अग्यो उप्पाओ श्चिय है. त०॥ ७°परिहाविएस १० त०॥८°कारो ह. त०॥९वा भद्दे है. त.॥ १० असिणिहते हैं. त०॥ ११ य पाणभंगे हं. त•॥ १२ अवचय मवसेवा है. त• विना ॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.001065
Book TitleAngavijja
Original Sutra AuthorN/A
AuthorPunyavijay, Vasudev S Agarwal, Dalsukh Malvania
PublisherPrakrit Granth Parishad
Publication Year1957
Total Pages487
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Jyotish, & agam_anykaalin
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy