SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ एकवीसहमं पडलं] एगूणसट्टिमो कालज्झाओ २४२ - मनविधी खज्जविधी फल-हरितक-सुसिप्पिककडे वा । सुभमसुभे वाऽऽहारे उत्तममासे जहण्णे य.॥ २७ ॥ जं जिस्से वेलायं आहारविधिं णिसेवए मणुया । सा वेला णातव्वा तस्साऽऽहारस्स लद्धीय ॥२८॥ देवतसेतूणं वा णवकरणं वा वि उज्जवणिका वा । वय-णियमाणं गहणे दाण-विसग्गे य साधूणं ॥ २९ ॥ जं.जीसे वेलायं पारत्तहितं णरा समीहंति । सा वेला णातव्वा तस्सुपातस्स लद्धीयं ॥ ३०॥ वाणियववहारगते दिवसववहारे ठिते य ववहारे । भंडपणियस्स कय-विक्कए य णियए विसग्गे य॥३१॥ जं जीसे वेलायं ववहारं तु वणिया समीहंति । सा वेला णातव्वा गहण-विसग्गेण भंडाणं ॥ ३२॥ कस्सेण कासकाणं वापण्णे खेत्त-खलकम्मजोगे य । धण्णाणं गहणे संगहे य वेला तु जा जत्थ ॥ ३३ ॥ जं जीसे वेलायं कम्मारंभं तु कासका कुणते । सा वेला णातव्वा तस्सुपायस्स लद्धीय ॥ ३४ ॥ जं वेलं जं कम्मं सुभमसुभं माणुसा णिसेवंति । सा वेला णातव्या कम्मुप्पत्तीय पुरिसाणं ॥ ३५ ॥ थीणं पि सब्वकम्मेसु जाण रंधणक-भोयणादीसु । जं वेलं जं कम्मं करेति तं वेलमो जाण ॥३६॥ ॥ पडलं [वीसइमं] ॥२०॥छ॥ [एकवीसइमं पडलं] 'तदिवस जातकं दिस्स दारकं जाण सूरमुग्गमणं । किंचुग्गयम्मि सूरे गोरे उत्ताणसेज्जम्मि १ ओसूतकं कडिगेज्झकं दारकं दिस्स अचिरुहितं सूरं बूया । ओवातं दारकं दिसि परिच्चकम्मतं पातरासवेलं बूया। ओवातं दारकं लेहिचकं दिस्स उच्चपातरासं बूया । ओवातं दारकं तरुणजुवाणं दिस्स पुव्वण्हं बूया। ओवात तरुणं 13 दिस्स जुवाणं अणुमज्झण्डं बूया। ओवातं पुरिसं मज्झवयं दिस्स मज्झंतियं वेलं बूया। ओवातं पुरिसं पवत्तपलितं दिस्स उव्वत्तमज्झण्हवेलं बूया। ओवातं पुरिसं मिस्सपलितं दिस्स उच्चावरण्हवेलं बूया। ओवातं पुरिसं दिस्स पवपलितं अवरोह' बूया। ओवातं पुरिसं दृढपकम्महत्थं दिस्स ओलंबमाणं सरं बया। ओवातं परिसं खटासमारटं दि अथ. मितं आदिच्छ बूया । उत्ताणपस्सिकं दारिकं दिस्स संझावेलियं बूया । कडिगेझिकं दारिकं दिस्स दीववेलियं बूया । पंचकम्मतिकं [दारिकं] दिस्स पाकंतरं ति बूया । वत्तवोलिकं दारिकं दिस्स पाकडितणक्खत्त-तारं बूया । उब्भिज-20 माणथणिकं दारिक दिस्स जामवेलिकं बूया । जोव्वणवत्तं दारिकं दिस्स तिण्णयामं बूया । महाकुमारिं दारिकं दिस्स अड्डरत्तं जाणीया । मज्झिममहिलं पविआतं दिस्स वत्तड्डुरत्तं बूया । बहुप्पयातं जुण्णं दिस्स महागोसग्गं बूया । वुटुं णिम्वियातं दिस्स विधवं वा पासंडवद्धं महिलगोसग्गं वेलं बूया । ओवाते सु] पुरिसेसु जोण्हपक्खं बूया । कालकेसु पुरिसेसु कालदिवसे बूया । सामेसु पुरिसेसु मिस्ससंधिं बूया । ओवातासु इत्थिकासु जोण्हरत्तिं बूया । कालिकासु इत्थिकासु कालरत्तिं बूया । सामासु इत्थिकासु मिस्सा पुण्णमासद्धरत्तिं बूया । ओवातसामेसु पुरिसेसु जाव जोण्ह-25 पडिपदातो जोहट्ठमित्तो त्ति जोण्हदिवसे बूया । ओबातेसु पुरिसेसु जोण्हट्ठमीतो पाय याव जोण्हपुण्णमासीतो दिवसे बूया । कालसामेसु पुरिसेसु जाव कालट्ठमीतो पाय याव चतुइसातो त्ति कालदिवसे बूया । ओवातसामाय इत्थिकाय जाव जोण्हट्ठमीतो त्ति जोण्हरत्तिं बूया। ओवातासु इत्यिकासु जोण्हट्ठमीतो पाय जाव पुण्णमासीतो त्ति जोण्हरत्तिं बूया । कालसामासु इत्थिकासु कालट्ठमीतो त्ति कालरत्तिं बूया । कालिकासु इत्थिकासु कालट्ठमीतो पाय जाव कालचाउद्दसातो त्ति कालरत्तिं बूया । ओवातं उत्ताणसेजं दिस्स जोण्हपडिपदं बूया। ओवातदारकस्स सरीरजोव्वण- 30 परिवडीय जावं तरुणसम्मत्तजोव्वणातो त्ति य दारकपरिवडीय जाव पुण्णमासीतो त्ति वत्तव्यं । एवमेव कालकदारकपरिवड्डीय कालपरिवड्डी बूया । - १ गते दीसववहारे भिए य ह० त० ॥२ दिव्वपरञ्चकंतपा ६० त० ॥ ३ मज्झगय दिस्स मज्झम्मियं ६० त० ॥ ४°स्सायो संधिं रति ० त० विना । अंग० ३२ Jain Education Interational For Private & Personal Use Only For Private & Personal Use Only www.jainelibrary.org
SR No.001065
Book TitleAngavijja
Original Sutra AuthorN/A
AuthorPunyavijay, Vasudev S Agarwal, Dalsukh Malvania
PublisherPrakrit Granth Parishad
Publication Year1957
Total Pages487
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Jyotish, & agam_anykaalin
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy