SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ ૨૮ अंगविज्ञापण्ण [वीसहम पहल मझतिकवितं कंसलोहकेणं व कसभाणे वा । किंचोवत्तं सूरं आमइले कंसलोहम्मि ॥ ३ ॥ उचावरण्हमेव तु णवरुप्पिकेण 'संविजाणाहि । आमइले रुप्पिकके तपुकेण व जाण अवरण्हं ॥४॥ अत्थमणवेलकं पि य जाणेज्जो वट्टलोहेणं । 'वेकंतकलोहेण य जाणेज्जो णागवेल त्ति ॥५॥ अरकूडकेण संझं अत्थमितं जाण काललोहेणं । मुदए आपदोसं थितऽडूरत्तं च विक्खेणं ॥ ६॥ परिवत्तंगो सम्गं जाणीया णाणकेण सव्वेण । घंटासद्देण पुणो य जाण गोसमकालं ति ॥७॥... ॥ पडलं [एगूणवीसइमं] ॥ १९॥ छ॥ [वीसइमं पडलं] जं जिस्से वेलायं दिस्सति बिपदं चतुप्पदं वा वि । पुरिसो वा इत्थी वा सा वेला तेण णातव्वा ॥१॥ जो जिस्से वेलाए सद्दो उप्पजति सुव्वती वा वि। सा वेला णातव्वा तस्सुप्पत्तीय सहस्स ॥२॥ जो जिस्से वेलाए गंधो उप्पज्जति दिस्सती वा वि । सा वेला णातव्वा तस्सुप्पत्तीय गंधस्स ॥३॥ जं जिस्से वेलाए रूवं उप्पजति दिस्सती वा वि । सा वेला णातव्वा तस्सुप्पत्तीय रूवस्स ॥४॥ जो जिस्से वेलाए भक्खो उप्पज्जति लब्भती वा वि। सा वेला णातव्वा तस्सुप्पत्तीय भक्खस्स ॥५॥ जं जिस्से वेलाए पाणं उप्पज्जती लभती वा वि । सा वेला णातव्वा तस्सुप्पत्तीय पाणस्स ॥६॥ . जं जीसे वेलाए दव्वं उप्पज्जति दिस्सती वा वि । सा वेला णातव्वा तस्सुप्पत्तीय दुव्वस्स ॥७॥ 18 जं जीसे वेलाए भंडं उप्पजति दिस्सती वा वि । सा वेला णातव्वा तस्सुप्पत्तीय भंडस्स ॥८॥ जं जीसे वेलाए रयणं उप्पज्जति दिस्सते वा वि । सा वेला णातव्या तस्सुप्पातस्स लद्धीए ॥९॥ जं जीसे वेलाए पणितं उप्पज्जति दिस्सती वा वि । सा वेला णातव्वा तस्सुप्पत्तीय पणितस्स ॥१०॥ जं.उवकरणं पर-गारीणं उप्पजते [य] जं वेलं । सा वेला णातव्या तस्सुवकरणस्स लद्धीए ॥११॥ अभंवरबाहिरका यं देसं सेवते मणुया । सा वेला णातव्वा तस्सुद्देसस्स लद्धीए ॥ १२॥ 20. लेहं रूवं गणितं विज्जाथाणाणि सत्थणीतीओ। इस्सत्थत्थरूवगतं जुद्धं चऽतिकिच्छयाणि वि य ॥ १३॥ जं जीसे घेलायं तु मणूसा यं कालं अधीयते । सा वेला णातव्वा तस्सुप्पातस्स लद्धीय ॥१४॥ बंभणवेदज्झयणे पासंडाणं च ससमयज्झयणे । णिगंथाणं च सुयम्मि कालके रासिबद्धेयं ।। १५॥ जं जिस्से वेलायं बंभण-समणा सुतं अधीयते । सा वेला णातव्वा तस्सुप्पातस्स लद्धीए ॥१६॥ कामगुणे मणुयगुणे सह-फरिस-रस-रूव-गंधे य । मदु-कढिण-णिद्ध-रुक्खे फासे सुहे सीतमुण्हे य ॥ १७॥ 25 जे जिस्से वेलाए णर-णारिगणा सुहं अणुभवंति । सा वेला णातव्वा विसयसुहाणोपपत्तीय ॥१८॥ उक्कट्ठहसित-गीताइयाइ-णट्टाइविलसियाणं च । णाडिज्जित-वेलंबिय-पढिताणि परूवणाओ य ॥१९॥ जं जिस्से वेलाए कीडं णर-णारिओ णिसेवंति । सा वेला णातव्वा तस्सुप्पातस्स लद्धीय ॥ २०॥ रामायण-भारधिका तु कहाओ जा य अरहता वत्ता । रायपुरिसाण य जा परक्कमगुणा य सूराणं ॥ २१ ॥ एता पोराणाओ कधाओ जा जम्मि देस-कालम्मि । वत्ता तु कधीयते सा वेला तेण बोधव्वा ॥ २२ ॥ जं सयमणुभूतं णर-णारिगणेहिं जं च सेसेहिं । लाभा-ऽलाभं जीवित-मरणं दुक्खं सुहं वा वि ॥ २३ ॥ जं जीसे वेलाए परेण सुयमप्पणा व अणुभूतं । सा वेला णातव्वा तस्सुपायस्स लद्धीय ॥ २४ ॥ बहिणगरकणिग्गमणे समिद्धजोक-बलिकम्मकरणे य। उज्जाण-भोज-भत्तिक-जत्तागमणेसु य णराणं ॥ २५ ॥ जं जीसे वेलाए उज्जाणगुणे णरा अणुभवंति । सा वेला णातव्या जत्तागमणेण तु णराणं ॥ २६ ॥ १संधि जा हं० त० ॥ २ वकंतयलो' है. त० ॥ ३ अक्खूणडकेण हं० त०॥ ४ एतचिह्नान्तर्गते उत्तरार्ध-पूर्वार्धे हं० त० न स्वः॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001065
Book TitleAngavijja
Original Sutra AuthorN/A
AuthorPunyavijay, Vasudev S Agarwal, Dalsukh Malvania
PublisherPrakrit Granth Parishad
Publication Year1957
Total Pages487
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Jyotish, & agam_anykaalin
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy