________________
पंगवीस तिमं अप्पुट्ठितविभासापडलं ]
अट्टमो भूमीकम्मऽज्झाओ
दक्खिणपस्सपेडणे पुरिसापायं पवेदये । वामपस्सेण पडणे थियाऽपायं पवेदये ॥ २१ ॥ पडिते णिकुजके वा वि संपत्ते वि य मेदेणिं । पराजैए जयं बूया भूमीलाभं च अंगवी ॥ २२ ॥ पडिबाहमाणे पडिते हाणिं चेट्ठा य णिद्दिसे । णिस्सट्ठपडिते वा वि 'चोर-मभयं भवे ॥ २३ ॥ पडणा विखलियं वा विबूया अंगविभागसो । पडणा मुच्छिते वा वि वाधि-मशुभयं भवे ॥ २४ ॥ मक्खिते वा वि अंगाणं इट्ठा ऽणिट्ठेहिं अंगवी । मक्खितप्पविभागेणं फलं बूया सुभासुभं ॥ २५ ॥ सैंयणे पवडणे कीडं आसणे आसणं वदे । जाणे आणगतं बूया पवयणपडिरूवतो ॥ २६ ॥ पुप्फ-फले बीएस हरिते सँघण-भूसणे । अच्छादणे वाहणे वा यो पते तु णिकुजको ॥ २७ ॥ तेसु लाभं वियाणीया पडिते इस्सरियम्मि य । पासिकुत्ताणके विज्जा वयंतेहिं तु 'संसियं ॥ २८ ॥ उच्छंगे णर-णारीणं जो पैते परिपुच्छको । थी- पुमंसविभागेणं संजोगं पतिवेदये ॥ २९ ॥ चतुष्पदे पदे जो तु आलिंगे पडितो तु जो । तस्स लाभं पंवेदिज्जा पंसुठाणे विपज्जयो ॥ दव्वमण्णतरं गज्झ यो पडेज्ज तु पुच्छको । हाणि सत्तनिमित्ताकं अत्थहाणि च णिद्दिसे ॥ गहितम् पतज्जणट्टे वा 'वैज्जते भिण्ण-लोलिते । हार्णि हाणि पवेदेज्जो तज्जातपडिरूवतो ॥ गहितम्मि अविणट्ठम्मि अणिकज्जे अलोलिते । अमुत्ते सुपरिग्गहीतम्मि हाणितो वद्धिमादिसे ॥ ३३ ॥ पडतो जाणि मिल्लेति विक्खरइ "जो णियं वयं । जं उगेण्हे तं ते य तस्स भागी भवे तु सो I जाणि जाणि य पीडेति पडतो जाणिवा खिरे । तेहिं ते य जाणिस्स पडते जाणि विक्खिरे ॥ इट्ठम्मि य पडे जो तु सुहं लेसं अपीलये । तस्स तेणं गुणं बूया विवरीते विवज्जयो ॥ ३६ ॥ पडिताणं विधी एसो 'तँच्चसो पविभावये । पुव्वुद्दिट्ठेहिं वत्थूहिं ततो बूयांगचिंतको ॥ ३७ ॥ ॥ भूमीकम्मे पडितविभासाणामाज्झायो ॥ २० ॥ छ ॥
३० ॥
३१ ॥
३२ ॥
३४ ॥
३५ ॥
[ एकत्रीसतिमं अप्पुट्ठित विभासापडलं ]
पडिताणं विधी एसो उत्तो सव्वो समासतो । अप्पुट्ठिताणेक्कवीसं कित्तयिस्सं विभागसो ॥ १ ॥ पुरिमं १ पच्छिमं चेव २ वामतो ३ दक्खिणेण य ४ । दक्खिणं पुरिमे भागे ५ पच्छिमं दक्खिणेण य ६ ॥ २ ॥
पच्छिमं वामभागम्मि ७ वामेण य पुरत्थिमं ८ । दिसागं पविभागेहिं अट्ठ अप्पुट्ठिताणि तु ॥ ३ ॥ अकामकं च ९ दीणं च १० कुद्धेणऽप्पुट्ठितं च जं ११ । विलितं अट्ठितं चे १२ तथा संकुचणुट्ठितं १३ ॥ ४ ॥ आसत्थं च १४ उद्ग्गं च १५ पहट्टं च तधुट्ठितं १६ । गारवा १७ बहुमाणेणं १८ असलीणुट्ठितं तथा १९ ॥ ५ ॥
स इट्टे तधामासे भवे अप्पुट्ठितं तथा २० । असुयामाससद्दम्मि २१ इति वृत्ताणेकवीसतिं ॥ ६ ॥
१ पडिणि हं० त० ॥ २ मेदिणं सप्र० ॥ ३ जयं जये बूया हं० त० विना ॥ ४ चार मत्तुभयं हं० त० विना ॥ ५ पुच्छिते यानि इं० त० ॥ ६ सजणो पचजणे ६० त० ॥ ७ सवण हं० त० ॥ ८ संहितं हं० त० विना ॥ ९ पप परिपुच्छर हं० त० ॥ १० पवेदेज्जो पसुं दाणे पविज्जयो हं० त० विना ॥ ११ वज्जिए भिण्ण-लोहि (ट्टि) ए हं० त० ॥ १२ जो वयं सि० विना ॥ १३ उवगेण्डं तं हं० त० विना ॥ १४ बोखरे हं० त० विना ॥ १५ जाण विक्खरे हं० त० ॥ १६ उच्चसो हं० त० विना ॥ १७ भागं तु वा° हं० त० ॥ १८ असण्णीणु हं० त० विना ॥
Jain Education International
૧
For Private Personal Use Only
B
10
15
20
25
www.jainelibrary.org