________________
10
.
अंगविज्ञापडण्णय
[तेरसमं पर संगलिगं खीरदुमे चतुप्पदे खीरिणीसु खीरेसु । मुण मग्गसीसमासं सोम्मे वा सोम्मणामे बा ॥ १९ ॥ जाणपवट्टण-यत्तप्पवहणे पुव्वसस्समलणे य । मुण मग्गसीसमासं गिरिजण्णे भूमिजागे य ॥२०॥ सीतं हिमं ति वा सीतलं ति दीहमहिला णिसा दीहा । थीउत्तरे जुगलगे य एत्थ पोसो भवति मासो ॥२१॥ इंगालसगडिका-अग्गिचुल्लके तावणे य अग्गिम्मि । गब्भघर-कंबलणिसेवणे य पोसो हवति मासो ॥२२॥ थीणं महाजणे पुरिसवद्धणे माहमासमो बूया । 'पोतकधमासिकत्ये सद्धे ओछाडिते चेव ॥ २३॥ सव्वम्मि सीतभावे सायं गीत-अग्गिसेवणाए य । एत्थ वि माहो मासो अणोजवासं विसेसो वा ॥२४॥ णर-णारीमिधुणगतस्स उस्सवे मेधुणप्पसंगेसु । दित्तेसु य मुदितेसु य फग्गुणमासं वियाणेज्जा ॥२५॥ सीतक्खयपरिणामे उवगमेसु वि य उण्हभावस्स । णचुण्हा सीतेसु य फग्गुणमासं वियाणीया ॥२६॥ आपाणगप्पमोदे उक्कुढे गीत वादिते हसिते । परभुयसहे चूतकुसुमे य मुण फग्गुणं मासं ॥२७॥ जवकिंदीवर-सामाककुसुम-अंदोलका वसंतो त्ति । फग्गुणमासं बूया मत्तो अंदोलति जणो ति ।। २८॥ मिधुणसमागम-मेधुणकधासु सव्वेसु कोमलंगीस । फग्गुणमासं बूया छणरत्तमंडणासु वि य ॥२९॥ उस्सयमत्तुम्मत्ते वसंतलिंगे य कामलिंगे य । एत्थ वि चेत्तो मासो समे य पुण्णाम-थीणामे ॥३०॥ समुदयमणुबद्धेसु य वसंतलिंगे य कामलिंगे य । चेत्तं मासं बूया समे य थीणाम-पुण्णामे ॥३१॥ वत्थगते रूवगते चित्तगते चित्तवण्णजोगे य । चेत्तं मासं बूया चेत्तो विविधे यऽलंकारे॥ ३२ ॥ पुरुसुत्तरे जुगलगे जव-गोधुमसंगहे गहपतीणं । मुण वेसाई मासं णिदाघमासे उवणतम्मि ॥३३॥ पाडल-मल्लिक-वट्टिक-सीतजलनिसेवणेसु य गराणं । मुण वेसाहं मासं वीयणके तालवेंटे य ।। ३४ ॥ णिद्दडधण्णतावे अतिउण्हो वा पवाति वातो त्ति । तण्हा मगतण्ह त्ति 'य जेट्ठामूलो हवति मासो ॥ ३५॥ तुच्छेसु ये लुक्खेसु य दुगभायण-णहभायणेसु वि य । णदि-कूव-तलागेसु वि जेहामूलो हवति कालो ॥३६॥ अण्हिकरकउत्थोऽभितप्पणे छत्ते पावाक्खयं । आपक्खये व हक्खए व जेहो त्ति का मासो ॥३०॥ णिद्धे वासारत्तं हेमंतं व मुण सीतवातं सीतभावेणं । उण्हेहि य लुक्खेहि य गिम्हं सुहेहि य मुणेहिं ॥३८॥ जे जम्मि तम्मि भावे तसकाया थावरा व सव्वे वि । तेसिं पादुन्भावेण येव तं तं उर्दु जाण ॥ ३९॥ पुप्फ-फल-भूसण-ऽच्छादणेहि उक्करण-भत्त-पाणेहिं । तं तं उर्दु वियाणे जं जम्मि उदुम्मि भयमाणं ॥४०॥ देव-मणुस्सा पक्खी चतुष्पदा जलचरा थलचरा य । जे जं सोभेति उदुं तेहि तु तं तं उर्दु जाण ॥४१॥ सज्जीवा-ऽजीवाणं उवलद्धीय वि उ सव्वभावाणं । तं तं उर्दु वियाणे जं जस्स उदुस्स भयमाणं ॥४२॥
.. ॥पडलं बारसमं ॥१२॥छ॥
20
[तेरसमं पडलं] सव्वे रूवविसेसा वर्णणविसेसा- य पतिविसेसेणं । सुव्वत्तमविण्णाता भवंति कालस्स पडिरूवं ॥१॥ सव्वे वण्णविसेसा रूवविसेसा य पतिविभागणं । अञ्चंतं विण्णाता भवंति जोण्हस्स पडिरूवं ॥२॥ अच्छीणि चंद-सूरा अग्गी दीवो पभंकरा सव्वे । णाणुज्जोवो तेयो पभ त्ति जोण्हस्स पडिरूवं ॥ ३ ॥ चक्खुपणासे जोती पणस्सते चंद-सूरमत्थमणे । अण्णातमविण्णातेण य कालस्स पडिरूवं ॥४॥ सुद्धं ति पंडर ति य विमलं उज्जोतितं पभा व त्ति । दिवसो त्ति णीरयो त्तिय पडिरूवं जोण्हपक्खस्स ॥५॥ माणोलतिकालाकं पभभंति-नीलं तिमिरंधकारं ति। रत्ती उत्तासो त्ति य पडिरूवं कालपक्खस्स ॥६॥
१ पेतकधमसिकच्छे है. त.॥ २°वासंति भस्सो य है. त• विना ॥ ३ पीडयम है. त०॥४य सुण्हेसु य हं० त०॥ ५ छत्ते य वाकूयं हं० त० विना ॥६ - एतच्चिदान्तर्गत पदं हं० त० नास्ति ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org