________________
10
अंगविजापहण्णयं
[चउवीसइमं पडलं [तेवीसइमं पडलं] 'अम्गिस्स संभवं पि य अग्गेयेहि मुण सव्वदव्वेहिं । धूमो त्ति व अग्गि त्ति व आलीवणकं वणदवो ति॥१॥ संतत्थे वा कोलाहलं च डमरे विलुप्पमाणे वा । अवि धावध सहे वा आलीवणकं वियाणेज्जा ॥२॥ इंगालकोट्ठकिंगालसकडिका कडुच्छ-धूपघडिका य । धूमकरडाकधूमणाण पिसायके धूमणेत्ते य ॥ ३ ॥ छगणि-छारि-क्खारापको त्ति वीजणक-धूमणालीसु । होमाहुतिकये अग्गिकारिके अग्गिकुंडे य ॥४॥ जग्गंतको त्ति संदीपणं ति दारु समिध त्ति वा सदा । आहुति हुणियति वि त्ति य उवक्खरे यऽग्गि र होतस्स ॥५॥ दीवो त्ति दीवक त्ति य चुडली मधअग्गि चुल्लके व त्ति । विज त्ति विजता आयवो त्ति कजोपको व त्ति ॥॥ अणलि त्ति व चुल्लि त्ति व चितक त्ति व फुफुक त्ति वा सदा । एत्थ उ अग्घुप्पत्ती अग्गिठे अग्गिकुंडे या अहिमकरिक-अग्गिपखंडकेसु अग्गिस जाण उप्पत्तिं । रुद्धापिते य संतापिते य संतप्पमाणे य ॥८॥ उदगे व वातउण्हाहते य कुथिते व वुत्थ दड्डे वा । धूमायतम्मि य भोयणम्मि अग्गिस्स उप्पत्ती ॥ ९॥ डज्झति सुस्सति भन्जिज्जते ति उक्खलिते पखलिते त्ति । कढउत्तरीयतेत्ति य अग्गुप्पत्तिं वियाणाहिं॥१०॥ अग्गिउवजीवणे अग्गिमेंढपव्वेसु अग्गिकम्मेसु । उवकरणेसु य अग्गिस जाण अग्गिस्स उप्पत्तिं ॥ ११॥ उण्हे वातुब्भामे फरसे वा अग्गिसंभवं जाणे । उम्मुक्कपरिकूलेसु य अंगारे छारिकायं च ॥ १२ ॥ रत्तम्मि य पुप्फ-फले रुधिरणिपाते य सव्वसत्ताणं । तिक्खरसे खारेसु य अग्गुप्पर्ति वियाणेज्जो ॥१३॥
अगणि पुण जाततेओ अणलो वा हुतवहो त्ति जलणो त्ति ।।
पवणो त्ति य जोति त्ति य अग्गिस्स भवंति णामाणि ॥ १४ ॥ वस्सपमाणुप्पाते अग्गेयेसु पुण अप्पसत्येसु । वित्थिण्णस्स णिवेसस्स झावणं सण्णिवेसस्सा ॥ १५ ॥ मासपमाणुप्पाते अग्गेयेसु वि य अप्पसत्थेसु । मज्झिमकस्स णिवेसस्स झावणं मज्झसारस्स ॥ १६ ॥ पक्खपमाणुप्पाते अग्गेयेसु वि य अप्पसत्थेसु । बाहासु सण्णिवेसस्स झामणं मज्झसारस्स ॥ १७ ॥ दिवसपमाणुप्पाते अग्गेयेसु वि य अप्पसत्येसु । गिहझामणिकं बूया ततिमगिहा जति य दव्वाणि ॥ १८ ॥ मोहुत्तिकप्पमाणं अग्गेयेसु मुण अप्पसत्येसु । जत्थुप्पज्जति अग्गी तत्थेव पसम्मते सिग्धं ॥ १९ ॥ संवट्टका य वाता उण्हा लुक्खा गिहाणि भंजंति । सुमहं अग्गुप्पातो जति भवति उ पुच्छणाकाले ॥ २०॥ तस-थावरसोभाणिव्वुतेसु वाते सुखेम वायंते । सुब्भिग्गंधा वाता य मणुण्णा खेमभावाय ।। २१ ॥
॥ पडलं [ तेवीसइमं] ॥ २३ ॥ छ ।
[चउवीसइमं पडलं] वंदित्तु सव्वसिद्धे सज्जो वुहिं तधा अवुद्धिं च । वासारत्तविभागं वासपमाणं च वोच्छामि ॥ १॥ वासंति व सव्वे त्ति व णागा वरुणो जलाधिपो व त्ति । णागिंद गइंदो सागरो समुद्दो त्ति वा बूया ॥ २॥ एतेसिं देवाणं णामे वा अॅसणोवकरणे वा । सामुद्दकेसु भंडेसु चेव वासस्स उप्पत्ती ॥ ३ ॥ इंदधणु-इंदकेतुग्गमेसु णिद्धासु इंदराईसु । कीडिंदकायिका इंदगोपका इंदरुक्खा य ॥ ४ ॥ णिद्धाणं फलिहाणं णिद्धाणं वुग्गमेण मेहाणं । दुमसंड-मच्छ-कच्छभ-गय-णगसंठाणरूवेहिं ।। ५॥ णिद्ध-घणे अच्छिद्दे परिवेसे यावि चंद-सूराणं । उदय-ऽत्थमणेसु समागमेसु तारा-गहाणं तु ॥६॥
णिद्धायं संझायं णिद्धासु य सूरियस्स रस्सीसु । सूर-पडिसूरएसु य आवयदसुरसेते व ॥७॥ .. १°पकोविहीजण है. त०॥ २ - एतच्चिह्नान्तर्गतं पदं हं. त. नास्ति ।। ३ वुस्सति सं ३ पु०। भुस्सति सि०॥ ४कढतुत्तरीयतेल्लिय है. त०॥ ५पम्मुक हं. त०॥ ६°कम्माणि पसरसकारणं मज्झ है. त.॥ ७ भूसणे व करणे हैं. त०॥ ८°थवणेहै. त.॥
Jain Education Intemational
Jain Education Interational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org