________________
गालीसामं पडलं] एगूणसट्टिमो कालम्झाओ
२५ तेल्ल-घते गुल-वण्णे एसेव गमो तु सव्वधण्णेसु । मणिमुत्ते रयणेसु य रुप्प हिरणे सुवण्णे य ॥ ८९॥ 12. पंचविधो य अवायो यो गहण-णिचयेसु भंडाणं । अग्गी उदकं चोरा राया य तिरिक्खजोणीयं ॥९॥
दिल्यो भवति अवाओ उसुण हिम अग्गि मारुतो आपं । मणुयगतम्मि य राया चोरा सयणो परजणो यः॥९१॥ सव्वेसु अप्पसत्येसु अपायो पुव्ववण्णितेसु भवे । णट्ठविणढे जोणिंगते य [......] अवहिते वेव ॥ ९२ ॥
पुवपरिकित्तिएसु तु वासुप्पातेसु अप्पसत्थेसु । उदकातो हु अपायो एत्थ णिस्संकितो बूया ॥ ९३ ॥ ... मुण य तिरिक्खजोगी तिरिक्खजोणीगओ अपाओ त्ति । दंसणपादुब्भावे असुभा य तिरिक्खजोणीए ॥ ९४॥
रायदंडे कोढे य आणकोवत्तणे य पणए य । रायग्गहेसु य कयक्कए य मुण रायदंडो त्ति ॥ ९५ ॥ गाहण-कालक्खपणा खया पाणपराभियोगेसु । गुत्तिं अंदु-णिगलेसु बद्ध-रुद्धेसु सव्वेसु ॥ ९६ ॥ पंचमहाकारणकारणेसु सव्वेसु रायदिढेसु । रायभये सव्वम्मि तु रायकुलगतो अपायो तु ॥ ९७ ॥
उण्हे का णिस्ससिते मणसंतावे य अंगदाहे य । हक्कार-रुदित-कंदित-भयहुते रुद्धमाबद्धे ॥ ९८ ॥ 10 । . उण्हहते व उदके व कुँथिते तध तुच्छ दड्डे वा । अग्गीतो हु अवायो धूमाणुगते य आहारे ॥ ९९ ॥ अतिरियंगाणामासे तिरिक्खजोणीगते य सव्वम्मि । उवकरणोवखरगते तिरिक्खजोणीय संदेहो ॥ १०॥ ___ उंदुर-मुत्तोली या अथिला कीडा किविल्लिकाओ य । दाढी गंगूली संगिणो य णहि-सज्जवाला य॥१०१ ॥ :: जलचर-चलचर-खगचारिणो य पक्खी चतुप्पदा चेव । अवरझंति णराणं असुभा जे आपसत्था य ।।१०२॥
तेर्सि पादुब्भावे सहे रूवे वक्खरकते य । तेरिक्खिसु य अवायो त्ति एव णिसंसयं: बेहि ॥ १०३ ॥ 15 इत्थिअतिसंधणायं णियडी-कवडेसु वंचणादीसु। चोरुप्पत्तिं बूया हित-महिताविझणायं च ॥ १०४॥ कूडतुल-कूडमाणं कूडहिरण्णे य कूडलेहे य । चोरुप्पत्तिं बूया आयरणायं च सव्वायं ॥ १०५॥ .. सव्वेसु पावकम्मिसु हिंसके होढकेसु य गरेसु । वीसत्थपाणहरणे य अवायं चोरतो विज़ा ॥ १०६ ॥
अॅवि धावह कूवित-कंदितेसु हित-मारिते य छिण्णे य । चोरुप्पत्तिं बूया सव्वेसु य चोरलिंगेसु ॥१७॥ - जध विपुला. उप्पावा तध विपुलं णिहिसे अपायं ति । मज्झिमके मज्झिमकं अप्पसारेसु अप्पं तु ॥१०८॥20
दिण्ण-परिविट्ठ-वत्तुस्सयम्मि झीणे य भोज-पेयम्मि । णढे पम्हुट्ठ पडिसामिते य पडिसाहणायं च ॥ १०९॥ ... वेस्से दोभग्गे अप्पिते य णिश्चकिते य चकिते य । उक्कंठिय परितंते य छेइया सव्वभंडेसु ॥ ११०॥
एवं अग्घपमाणं एतेण गमेण सव्वभंडाणं । सव्वपणितेसु य तधा तिविधो सारो मुणेयव्वो ॥ १११॥
तं जधा-साली-वीही-जव-गोधूमादिसु सणसत्तरसेसु धण्णेसु अग्घपमाणं विण्णातव्वं भवति । एवमेव पुप्फफलेसु, तेल्ल-घतादिसु णेहेसु, लवणादिसु छसु रसेसु, कप्पासादिसु य सव्वछादणेसु, रुप्प-सुवण्णादिसु य सव्वलोहेस, वइर-वेरुलिकादिसु य सव्वरतणेसु, मणसिलादिसु सव्वधातुसु, अगुरु-चंदणादिसु सव्वसंखितेसु, सव्वमूलजोणिसु.." सव्वतण-कढेसु य, मणुस्सादिसु य सव्वपाणजोणिसु, सव्वम्मि चेव परिणभंड-पणितगते समणुगंतव्वं भवति । उत्तरं च सविसेसं सुवुट्ठीपडिपोग्गलं दुमिक्खपडिपुग्गलं च धण्णग्धं बूया । सुवुट्टिपडिपोम्गलं च दगभायणेहि सुक्खेहि तिरोगेहिं आपजोणिक्खयेण णिद्ध-लुक्खत्तणेण उल्लाणं सुक्खत्तणेण तण्हाइत-पिपासिताणं च अपाणलंभेणं अवुहिं बूया । अवुट्ठीयं पुण जावतिकाणि वुट्ठिसंभवाणि धण्णादीकाणि सव्वमूलजोणीकाणि एतेसिं अणिप्फत्ती पियंकरं च बूया ॥
30॥ एवं भगवतीय अंगविजाय महापुरिसदिण्णाय [बावीसइमं] अग्घप्पमाणं [पडलं] सम्मत्तं ॥ २२॥ छ॥
१ वातुप्पा हं. त• विना ॥ २°माविट्टे हं० त० विना ॥ ३ भुच्छद हं० त० विना ॥ ४°विज्जयाणं च ह. त.॥ ५अमिधाहव क है. त• विना ॥ ६°ग्गलतं वणयं बूया हं. त.॥ ७°हिं णिरोगेहिं हं. त• विना.॥ ८°णिक गेण ६० त०॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org