SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ करं 10 151 अंगविजापइण्णयं [बावीसइम पडलं भोयणदव्याणं पिय चल-णीहारे खये अलाभे य । अग्घखयं णासं वा बूया आहारदव्वाणं ॥५६॥ भोयणदव्वाणं पि उ उदये लाभे तधेव आहारे । णिप्फत्ती लाभो आगमो य आहारदम्बाणं ॥ ५७॥ सुक्कंगचलामासे खय-णीहारे य सुक्किलाणं तु । अग्घखयं णासो वा दुव्वाणं सुकिलाणं तु ॥ ५८ ॥ सुक्कंगदढामासे आहारगते य सुकिलाणं तु । णिप्फत्ती लाभं आगमं व मुण सुकिलाणं तु ॥ ५९॥ रत्तंगचलामासे खय-णीहारे य सव्वरत्ताणं । अग्घखयं णासं वा दव्वाणं रत्तवण्णाणं ॥६॥ रत्तंगदढामासे आहारगते य सव्वरत्ताणं । णिप्फत्ती लाभं आगमं व मुण सव्वरत्ताणं ॥ ६१ ॥ कण्हंगचलामासे खय-णीहारे य कालकाणं तु । अग्घखयं णासं वा दुव्वाणं कालकाणं तु ॥ ६२ ॥ कण्हंगदढामासे आहारे चेव कालकाणं तु । णिप्फत्ती लाभं आगमं व मुण कालकाणं तु ॥६३ ॥ अग्गेयचलामासे खय-णीहारे य अग्गिकजाणं । अग्गिखयं णासं वा जाणे अग्गेयणामाणं ॥६४ ॥ अग्गेयदढामासे आहारगए य अग्गिदव्वाणं । णिप्फत्ती लाभं आगमं व अग्गेयदव्वाणं ॥ ६५॥ पुधुलंगचलामासे खय-णीहारे य पुधुलव्वाणं । अग्घखयं णासं वा जाणेजो पुधुविदव्वाणं ॥ ६६ ॥ 8 पुहुलिंगचलामासे आहारगमे य पुढविदव्याणं। णिप्फत्तिं लाभं आगमं च मुण पुधुलदव्वाणं॥६७॥ निद्धंगचलामासे खय-णीहारे य आपजोणीयं । ॐ अँग्घखयं नासं वा जाणेज्जो आपजोणीयं ॥ ६८॥ निद्धंगचलामासे आहारगते य आपजोणीयं । निष्फत्तिं लाभं आगमं] व मुण ऑपजोणीयं ॥ ६९॥ पायव्वचलामासे खय-णीहारे य वायजोणीयं । अग्घखयं णासं वा वायव्वाणं मुणसु तत्थ ॥ ७० ॥ वायव्वदढामासे आहारगते य वायुजोणीयं । णिप्फत्तिं लाभं आगमं च मुण वातजोणीयं ॥ ७१ ॥ छिदंगचलामासे खय-णीहारे य झुसिरदवाणं । अग्घखयं णासं वा जाणेज्जो झुसिरदव्वाणं ॥ ७२ ॥ छिइंगदढामासे आहारगते य झुसिरदव्वाणं । णिप्फत्तिं लाभो आगमो य सुसिराण दव्याणं ॥ ७३ ।। लिरियंगचलामासे णीहारे येव तिरियजोणीयं । अग्धखयं णासं वा जाणेज्जो तिरियजोणीयं ॥७४॥ तिरियंगदढामासे आहारगते य तिरियजोणीयं । णिप्फत्तिं लाभं आगमं व मुण तिरियजोणीयं ॥ ७५॥ दृढमंगचलामासे खय-णीहारे य धातुजोणीयं । अग्घखयं णासं वा वियागरे धातुजोणीयं ॥ ७६॥ उड्गदढामासे आहारगते य धातुजोणीयं । णिप्फत्तिं लाभं आगमं व मुण धातुजोणीयं ॥ ७७॥ मूलजोणिचलामासे खय-णीहारे य मूलजोणीयं । अग्घखयं णासं वा जाणेज्जो मूलजोणीयं ॥ ७८ ॥ मूलजोणिदढामासे आहारगते य मूलजोणीयं । राणिप्फत्तिं लाभं आगमं च मुण मूलजोणीयं ॥ ७९ ॥ पाणजोणिचलामासे खय-णीहारे य पाणजोणीय । अग्घखयं णासं वा जाणेज्जो पाणजोणीय ॥८॥ पाणजोणिदढामासे आहारगते य पाणजोणीयं । णिप्फत्तिं लाभं आगमं च मुण पाणजोणीयं ॥ ८१॥ उत्तमंगचलामासे खय-णीहारे य उत्तमंगाणं । अग्घखयं णासं वा जाणेज्जो उत्तमंगाणं ॥ ८२ ॥ उत्तमंगवुढामासे आहारगते य उत्तमंगाणं । णिप्फत्तिं लाभं आगमं च मुण उत्तमंगाणं ।। ८३॥ मझंगचलामासे खय-णीहारे य मज्झिमंगाणं । अग्घखयं णासं वा मज्झिमजणउपभोग्गाणं ॥ ८४ ॥ मझंगदढामासे आहारगते य मज्झसाराणं । णिप्फत्तिं लाभं आगमं व मुण मज्झसाराणं ॥ ८५॥ पेस्संगचलामासे खय-णीहारे य पेस्सवग्गस्स । अग्घखयं णासं वा दुव्वाणं पेस्सणामाणं ॥ ८६॥ पेस्संगदढामासे आहारगते य पेस्सवग्गस्स । णिप्फत्तिं लाभं आगमं व मुण पेस्सभोगाणं ॥ ८७ ॥ एसेव पंचसु रसेसु गमो पाणेसु भोयणेसु वि य । वत्थे आभरण उवक्खरे य तध गंध मल्ले य॥८८॥ -- १ हस्तचिहान्तर्गतं श्लोका हं० त० एव वर्त्तते ॥२ आवुजो है० त० ॥ ३ हस्तचिहान्तर्गते उत्तरार्ध-पूर्वार्धे हैं. त एव वर्तेते ॥ ४ आवुजो है. त०॥ ५ वायजो हं. त•॥ ६य [मुण] झुसिरदवाणं हं. त• विना ॥ ७ - एतचिहान्तर्गतमुत्तरार्ध ह. तनास्ति । Jain Education Interational For Private & Personal Use Only For Private & Personal Use Only www.jainelibrary.org
SR No.001065
Book TitleAngavijja
Original Sutra AuthorN/A
AuthorPunyavijay, Vasudev S Agarwal, Dalsukh Malvania
PublisherPrakrit Granth Parishad
Publication Year1957
Total Pages487
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Jyotish, & agam_anykaalin
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy