SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ पणयासीलायो समाओ रेसु पट्टमाणि गमिन्ससि त्ति बूया । डहरत्थावरेसु खेडाणि गमिस्ससि त्ति । चैलेसु खंधावारं गमिस्ससि ति । डहरचलेसु गामं गमिस्ससि त्ति बूया । इस्सरेसु रण्गो मूलं गमिस्ससि त्ति बूया । उवउत्तमेसु अमञ्चस्स सूलं गमिस्ससि त्ति । पुण्णामधेजेसु रायपुरिससकासं गमिस्ससि त्ति । दढेसु संसढेसु ववहारं गमिस्ससि त्ति बूया । अम्मतत्सु अप्पणो अत्येण पवासं गमिस्ससि त्ति बूया। बाहिरेसु परस्स अत्थेण पवासं गमिस्ससि त्ति । बाहिरब्भंतरेसु मित्चस्स अत्येण पवासं गमिस्ससि त्ति बूया । बाहिरबाहिरेसु णेव अप्पणो णेव परस्स अत्येगं पवासं गमिस्स सि. त्ति मूषा ।। ॥इति खलु भो ! महापुरिसदिण्णाय अंगविजाय पवासज्झायस्स वि अद्धाकालं णामज्झायो चउयालीसतिमो सम्मत्तो ॥४४॥ छ । [पणयालीसइमो पवेसज्झाओ] णमो भगवतो यसवतो महापुरिसस्स महावीरवद्धमाणस्स । अधापुव्वं खलु भो! महापुरिसदिण्णाय अंगकि- 10 जाय पवेसं णामाज्झातं तं खलु भो! वक्खस्सामि। तंजधा-अभंतरामासे णिद्धामासे सुद्धामासे पुण्णामासे पुण्णामवेजामासे उम्मढे उल्लोगिते अभिग्गहिते भुत्ते पीते खइते लीढे कण्णतेल्लअभंगणे हरिताल-हिंगुलुक-मणस्सिला-अंजणसमालभणकगते अलत्तक-कलंजक-वण्णक-चुण्णग-अंगरागगते उसिंघण-मक्खण-ऽब्भंग [ण-उच्छंदण-उव्वट्टण-पघंस[ण-हाण-पधोवण-पव्वासेण-अणुलेवण-विसेसकायधूमाधिवाससंजोयणपादुभावेसु परिधाण-उत्तरासंग-सोणिसुत्त-वरमल्ल-सुरभिजोगसंविधाणक-आभरणविविधभूसणसंजोयणासु अलंकारमंडणासु य सद्द-रूवेसु य एवंविवेसु पुच्छेन्ज 15 आगमो भविस्सतीति बूया । सत्थ सिबिका-रध-जाण-जुम्ग-कट्टमुह-गिल्लि-संदण-सकड-सकडि-वाहिज्जविविधअधिरोहणासु हय-गज-बलिव-करभ-अस्सतर-खर-अयेलकणर-मरुत-हरित-महिरुह-पासाद-विमाण-सयणाधिरोधणासु धय-तोरणगोपुर-ऽट्टालग-पतागासु समारोधण-समुस्सवणे वा पुच्छेज आगमो भविस्सतीति बूया । तत्थ हत्थसमाणयणे सव्वंगसमाणयणे य आगमो भविस्सतीति बूया । तत्थ दुद्ध-दधि-सप्पि-णवणीत-तेल्ल-गुल-लवण-मधु-मच्छ-मंस-सैव्वमेदसमामासे आगमो भविस्सतीति । तत्थ पुढवि-दग-अग्गि-वायु-पुप्फ-धण्ण- बीय-सम्वरयणव्वसमाधिअणे आगमो 20 भविस्सतीति बूया। तत्थ अंकुर-परोह-पत्त-किसलय-पवाल-तण-कट्ठ-लेट्टक-सक्कर-उपल-विविहसत्थ-सत्याभरणोउपकरणगरुविअलोह-मणिसुत्त-रयत-वैरसमावण्णेसु चेव आगमो भविस्सतीति बूया । तत्थ उक्खुलि-पिट्ठरग-दविउलंक-रसव्वीसुब छत्तोपाणह-पाउग-उन्भुभंड-उभिखणफणखपसाणगकुव्वढं कुछ वणपेलिका-विवट्टणग-अज्जणी-पसाणग-आईसग-सरगपतिभोयण-वाधुजोपकरण-मालागते वा उवसक्तेि वा उववसिते वा आबद्धे वा माला-ऽलंकारभूसणे वो पवसिते वा परिहिते वा पाउते वा अच्छादणे वा पुच्छिज्जमाणे वा अभिमुहे वा आलिंगिते वा उवणीए वा एतेसिं वा एवमादी 25 पडिपोग्गलाणं संपदमाहणे पुच्छिज्जमाणे आधारिजमाणे वा एवंविधसहरूवपादुब्भावे आगमो भविस्सतीति बूया। तत्थ अन्भंतरेसु य सज्जीवेसु य सज्जीवं पवेक्खति त्ति बूया। तत्थ बज्झेसु सव्वअज्जीवेसु य अज्जीवं पवेक्खति त्ति बूया। तत्थ सज्जीवेसु पुव्वाधारिते सज्जीवं तिविधमाधारये-दिव्वं माणुसं तिरिक्खजोणियं चेति । तत्थ उद्धंभागेम भिंगार-छत्त-पतागा-लोवहत्थेपाणियपादुल्भावे चेव दिव्वं पवेक्खति त्ति बूया । तत्थ उजुकामासे समभागेसु सव्वमणुस्सगते य माणुसं पवेक्खति त्ति । तत्थ तिरियामासे सव्वतिरिक्खगते य तिरिक्खजोणियं पवेक्खति ति 30 .. परसु गंधा ह• त•॥ २ सम्मूढेसु सि.॥ ३ गउच्छवण हं. त.॥ ४°हिष्णवणा ह... ५°सबमेद है. त. बिना ॥ ६ हस्तविहान्तर्मतः पाठः ह. त. एव वर्तते ॥ ७°गरेति है. त• विना ॥ ८या पवेसिते है. त•॥ ९वा पावासिष वा है. त•॥ १० अच्छोदणे है• त• विना ॥ ११ आगच्छन्ते वा ह• त०॥ १२'त्यपसनि .स.॥ मग०२५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001065
Book TitleAngavijja
Original Sutra AuthorN/A
AuthorPunyavijay, Vasudev S Agarwal, Dalsukh Malvania
PublisherPrakrit Granth Parishad
Publication Year1957
Total Pages487
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Jyotish, & agam_anykaalin
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy