SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ १५८ अंगविजापइण्णयं । उद्धाधर-विमीसेसु कुडिला-ऽकुडिलेसु य । भूता-ऽभूते य वयणे बूया सव्वाणितं गिरं ॥ १०८ ॥ गत्ताणं छिद्ददेसेहि दैव्वणामंतरेसु य । अवत्तेसु य सद्देसु असव्वणतमादिसे ॥ १०९ ॥ उद्धंभागेसु खत्तेसु चंदणक्खत्तसंगहे । अंतरिक्खे य सम्वत्त अंतरिक्खं पवेदये ॥ ११० ।। आपुणेयेसु गत्तेसु जलेयेसु य सत्रसो । सव्वमत्थगते यावि वारिजं. तत्थ णिदिसे ॥ १११ ॥ दढामासेसु सव्वेसु थावरेसु य णिचसो। सव्वचातुप्पदे यावि पत्थिवं णाममादिसे ॥ ११२ ॥ चलामासेसु-सव्वेसु लालायं णिग्ममेसु य । सज्जीवेसु य सव्वेसु पाणजं णाममादिसे ।। ११३ ॥ संगहे एक्कसण्णा। तत्थ एक्कक्खरणामधेजाणि-श्रीः श्रिया स्त्रीः स्त्रियाः वागिति वाचा गौरिति णावा खमिति आकासं, जाणि वऽण्णाणि एवंविधाणि णामधेजाणि तदेकक्खरं णाम । तत्थ प्लवा चउव्विधा-द्वैक्खरा व्यक्खरा चतुरक्षरा पंचक्खरा । तत्र द्वक्खरा प्लवा द्विविधा-सव्वगुरु चेव पढमक्खरलघवो चेव पच्छिमक्खरगुरवो चेति । 10 तत्थ द्वक्खरगुरवो प्लवा णक्खत्तेसु तं जधा-अहा पूसो हत्थो चित्ता साती जेट्ठा मूलो मघा इति, तत्थ णक्खत्ते देवतेसु चंदो रुद्दो सप्पो अज्जो तट्ठो वायू मित्ता इंदो तोयं विस्से ऋजा बंभा विण्हू पुस्सा इति णक्खत्तदेवतेसु, कण्हो रामो संबो पज्जुण्णो भाणु इति दसारणिस्सितेसु, लक्ष्मी भूती वेदी नदी इति थीणामधेजेसु । तत्थ परिक्कमेर्स त्रात-दत्त-देव-मित्त-गुत्त-पाल-पालित-सम्म-सेण-दास-रात-घोस· भाग-वृद्धिमात्रा वेति परिक्कमेस्विति, अनेन परिक्कमेण सेव्वत्थाणुगंतव्वं भवतीति । तत्थ पढमक्खरलघवो 15 पच्छिमखैरगुरवो सव्वगुरवो चेति । तत्थ पच्छिमक्खरलघवो त्र्यक्षरलघवो णक्खत्तेसु-अभिजि सवणो भरणी अदिती सविता णिरिती वरुण इति, णक्खत्तदेवतेसु सहितमहितरतिका चेति परिक्कमेसु इत्येतेन प्लवेनानुगन्तव्यं भवति । तत्थ मद्धक्खरलघवो प्लवा-कत्तिका रोहिणी आसिका मूसिका वाणिजो मंगधा मधुरो प्रातिका चेति णक्खत्तेसु, बे फग्गुणीयो रेवती अस्सयाविति णक्खत्तेसु, अज्जमा अश्विनाविति णक्खत्तदेवतेसु इति अनेन प्लवेनानुगन्तव्यं भवति । तत्थ पढमक्खरलघवो प्लवा-विसाहा आसाढा दुवे धणिट्ठा इति णक्खत्तेसु, ईदगिरीति णक्खत्तदेवतेस्थिति अनेन प्लवेनानुग20 न्तव्यं भवति । तत्थ चतुरक्खरप्लवा सव्वगुरवो तृतीयलघवो प्रथमलघवो प्रथमद्वितीयलघवो। तत्थ सव्वगुरवो तं जधा-रोहतातो पुस्सत्रातो फग्गुबातो हत्थत्रातो अस्सत्रातो इति देवते, अपच्छिमगुरवो-ऋघसिल श्रवणिल पृथिविल इति । असप्लव ससित्रात पितृत्रात भवत्रात वसुत्रात अँजुत्रात यमत्रात इति प्रथमलघुरिति । शिवदत्त पितृदत्त भवदत्त वसुदत्त अजुदत्त यमदत्त इति बिपच्छिमे गुरुणि पुणव्वसु णक्खत्तेसु । प्रजापति बृहस्पति शतक्रतुरिति देवतेसु इति, अनेन प्लवेनाबुगन्तव्यं भवति । "संथानेन संथानं प्रमाणेन प्रमाणं परिक्कमेण परिक्कम प्लवेन प्लवं 20 सव्वत्ताणुगंतव्वं भवति । इति अक्खरणाममिदं सव्वं णामविणिच्छयं । सभस्सं जनयं लक्ष्मी यसो य "विलोविद्धारिति ॥ ११४ ॥ ॥ इति खलु भो ! महापुरिसदिण्णाय अंगविजाय णामज्झायो छब्धीसतिमो सम्मत्तो ॥ २६ ॥ छ॥ १दव्वाणामं हं० त०॥ २ द्वक्षरा यक्षरा चतुक्षरा पंचक्षरा। तत्र द्वक्षरा है० त०॥ ३ एतचिह्नान्तर्गतः पाठः हं०. त• नास्ति ॥ ४°सु भ्रात हं० त०॥ ५ सव्वत्थोऽणु सप्र०॥ ६°क्खरलघघो चेति हं० त० ॥ ७ चउक्खर है. त०॥ ८ अपत्थियगुरवो हं० त० ॥ ९ऋषितिल घुरिसिल श्रव' है. त० ॥ १० अजत्रात है० त०॥ ११ अजदत्त है. त• ॥ १२ पूतक्रतु है. त• विना ॥ १३ संघातेन संघातं प्रमाणेन सि० ॥ १४ विष्णुलो है. त• विना ।। १५ णामाज्झा ह० त०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001065
Book TitleAngavijja
Original Sutra AuthorN/A
AuthorPunyavijay, Vasudev S Agarwal, Dalsukh Malvania
PublisherPrakrit Granth Parishad
Publication Year1957
Total Pages487
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Jyotish, & agam_anykaalin
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy