SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ अंगविजापइण्णयं. [२८ दस जहण्णाणि [२६ चोइस मज्झिमाणि] - ‘मज्झिमाणि पवक्खिस्सं चोदसंगे जधा तधा। जन्तु १ थणंतर २ हिययं ३ उदरं वा वि जाणिया ४॥९९७॥ अंसा ६ बाहू८ पबाहू य १० हत्था १२ हत्थतला तधा १४।चोदसेताणि जाणीया मज्झिमत्थे पसस्सते॥९९८॥ ___ एताणि आमसं पुच्छे अत्थलाभं जयं तधा। जं च किंचि पसत्थं सा मज्झिमत्थं वियागरे ॥ ९९९ ॥ पुरिसं इत्थिं च अत्थं च कणं गभं च गम्भिणिं । कम्मं पवासं पावासिं बंधं मोक्खं भया-ऽभयं ॥१०००॥ संधि जयमारोग्ग जीवितं आतुरं खमं । वासारत्तं च वासं च सस्सं णहस्स दंसणं ॥ १००१ ॥ खेत्तं वत्थु माणं दंडं छत्तं खग्गं तवेव य । जं किंचि पसत्थं सा मज्झिमं ति वियागरे ॥१००२॥ अपातपमणावुहिँ सस्सवापत्तिमेव य । अप्पसत्थं च जं किंचि सव्वं णत्थि त्ति णिदिसे ॥१००३॥ धण्णं धणं ति पुच्छेज्जा मज्झिमं ति वियागरे । समे सद्दे य जाणेज्जो मज्झिमा जे भवंतिह ॥१००४॥ - 'बंधित्ता मज्झिमा अंगे जे सदा तेसु कित्तिया । एतेसु वि तधा चेव मज्झिमेसु वियागरे ॥१००५॥ णक्खत्ते मज्झजोगम्मि देवते पणिधिम्मि य । पुप्फे फले व देसे वा णगरे गामे गिहे वि वा ॥१००६॥ पुरिसे चतुप्पदे चेव पक्खिम्मि उदकेचरे। कीडे किविल्लये वा वि परिसप्पे तधेव यः॥ १००७॥ पाणे वा भोयणे वा वि वत्थे आभरणे तधा । आसणे सयणे जाणे भंडोवगरणे तधा ॥ १००८ ।। लोहेसु यावि सम्वेसु सम्वेसु रयणेसु य । मणीसु यावि सव्वेसु सव्वधण्ण-धणेसु य ॥ १००९॥ एतम्मि पेक्खियामासे सद्दे रूवे तधेव य । सव्वमेवाणुगंतूणं ततो बूयांगचिंतओ॥ १०१०॥ ॥ मज्झिमाणि ॥ २६॥ छ । 10 पण __ [२७ चोइस मज्झिमाणंतराणि] मनिममाणं तु पडिवक्खा मज्झिमाणंतराणिह । उत्तमे अप्पसत्थाणि मज्झिमत्थे पसस्सते ॥ १०११॥ कडी-कडियपस्साणि वत्थी सीसं समेहणं । बसणा ऊरू य जंघा य मज्झिमाणंतराणिह ॥ १०१२॥ __ मज्झिमेसु जधा दिट्ठो अत्थो तत्तो अणंतरं । मज्झिमाणंतराणं पि फलं बूया सुभासुभं ॥१०१३॥ जे सहा मज्झिमा उत्ता तेसिं साराणुमायिकं । मज्झिमाणंतराणं पि समे सहे तु कप्पये ॥१०१४ ॥ ॥मज्झिमाणतराणि ॥ २७॥ छ । [२८ दस जहण्णाणि] अंगुट्ठा २ पादपण्हीओ ४ जंघा ६ गुप्फा तधेव य ८। दसेताणि जहण्णाणि पादाणि ९ हितयाणि या १० १०१५ ". एताणि आमसं पुच्छे अत्थलाभं जयं तधा । जं च किंचि पसत्यं सा जहण्णं सवमादिसे ॥१०१६ ॥ पुरिसं इत्थं च अत्थं च कण्णं गन्भं च गन्भिणिं । कम्मं पवासं पावासिं बंध-मोक्खं भया-ऽभयं ॥१०१७॥ संधिं च विग्गहं चेव पेस्सं जय-पराजयं । रोगा-ऽरोगं च मरणं च जीवितं वाधितं तथा ॥१०१८॥ वस्सारत्तमणावुर्हि वासं वा वि अपातपं । सस्सस्स वापदि संपदि च णट्ठस्स दंसणं ॥ १०१९ ॥ खेत्तं वत्थु माणि दंडं खैग्गं चम्मं सवम्मगं। धणं धण्णं च छायं च जं चऽण्णं सबमादिसे ॥ १०२०।। जं किंचि पसत्थं सा सव्वं णत्थि त्ति णिदिसे । अप्पसत्थं च ज किंचि सव्वं अत्थि त्ति णिदिसे ॥१०२१॥ 30 .१ परित्ता मज्झिमा अण्णे जे हं० त०॥ २ पादाणा (णी) हि° सि. विना ॥ ३ खग्गधम्मस्सवस्सर्ग सं ३ पु.। खग्गचम्मस्सचम्मगं है. त• । खग्गधम्मसचम्मगं सि०॥ ४ च जातं च सं ३ पु०॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.001065
Book TitleAngavijja
Original Sutra AuthorN/A
AuthorPunyavijay, Vasudev S Agarwal, Dalsukh Malvania
PublisherPrakrit Granth Parishad
Publication Year1957
Total Pages487
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Jyotish, & agam_anykaalin
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy