________________
___ अंगविजापदण्णयं . तत्थ थलजा पक्खी तिविधा आधारयितव्वा-म्मा रण्णा गम्मारण्णा चेति । तत्थ अभंतरामासे गामेसु चेव पादुब्भावेसु गम्मा विण्णेया। बाहिरामासेसु आरण्णेसु य पादुब्भावेसु आरण्णा विण्णेया । बाहिरभंतरेसु गम्मारण्णपादुब्भावेसु चेव गम्मारण्णा पक्खी चिंतिय त्ति विण्णेया। थीणामेसु थीणामा, पुण्णामेसु पुण्णामा, णपुंसकेसु णपुंसका
ण्णेया । सेतेसु सेता, रत्तेसुरत्ता, पीतेसु पीता, णीलेसु णीला, कण्हेसु कण्हा, आरुणेसु आरुणा, पंडुसु पंडू, कविलेस 5 कविला, फरसेसु फरसा, चित्तेसु चित्ता, जधाप(व)ण्णपडिरूवतो वण्णे आधारिते पक्खिणो चिंतित त्ति बूया । कायवंतेसु
कायवंता मयूरा कंका छिण्णालिंगाओ सुवण्णाओ चेति, एवमादीका कायवंतेसु चिंतित त्ति बूया। तत्थ मज्झिमकायेसु गद्धा वीरल्ला सेणा उलूका चेति एवमादयो विण्णेया। मज्झिमाणंतरकायेसु सालका कपोता वायसा सुका कोकिला तित्तिरा चेव विण्णेया । पञ्चवरकायेसु वातिका तेल्लपातिका सगुणीका परसउणिका चम्मडिला एवमादी विण्णेया। एवं
चतुविधकायो पडिरूवतो आमासेहिं य विण्णेया। उँरसरगते पाणगतेसु य सैव्वसउणा - विण्णेया। चित्तेसु तित्तिरा 10 चित्तकपोतका वणकुक्कुडा वह्यकाओ य विण्णेया। घोसवंतेसु घोसवंता विण्णेया। दारुणेसु मंसरुधिरभोयी विण्णेया।
अणूसु धण्णभोयी विण्णेया । अघोसवंतेसु अघोसवंता विण्णेया । मधुररुतेसु महुररुता । कटुकरुतेसु कडुकरुता विण्णेया । तँधा अव्यत्तघोसेसु अव्वत्तघोसा चिंतितं ति विण्णेया । एवमादीहिं संठाण-वण्ण-थी-पुरिस-णपुंसकोपलद्धीहिं आहार-घोस-पडिरूव-सहपादुब्भावेहिं जलया थलया य पक्खिणो आधारयित्ता आधारयित्ता जधुत्ताहिं उबलद्धीहिं
आमास-सह-पडिरूवपादुब्भावेहिं उवलद्धव्वा भवंति । इति पक्खिगतो जलय-थलयपक्खिसमायुत्ता दुविधा चिंता 16 वक्खाता जीवचिंता भवतीति ।
- तत्थ चतुप्पदे चउरस्सेसु य चउप्पदमए उवकरणे चतुप्पदोवकरणे चतुप्पदसद्दगते चतुप्पदणामोदीरणे चतुप्पदणामधेजे थी-पुरिसउबकरणगते एवंविधपक्खित्तामासे सद्द-रस-रूवपादुब्भावे चतुप्पदं चिंतितं ति बूया । ते दुविधा आधारये-पज्जा जलचरा चेव, अधवा थलचरा जलचरा चेति । तत्थ सव्वआपुणेयेसु सव्वजलेसु जलचरेसु य जलचरा विण्णेया । तं जधा-सुंसुमारा उदककच्छभ त्ति मच्छगये विण्णेया भवंति । तत्थ पुणरवि चतुप्पदा आधारयितव्वा 20 भवंति-गम्मा अरण्णा गम्मारण्णा चेति । तत्थ अब्भंतरेसु सव्वगम्म संगते चेव गम्मा-विण्णेया। बाहिरामासेसु सव्व
आरण्णगतपादुब्भावेसु चेव आरण्णा चतुप्पदा.चिंतित त्ति बूया । अभितरबाहिरेसु गम्मारण्णेसु तस्सद्द-रूवपादुब्भावे य गम्मारण्णा विण्णेया। तत्थ गो-महिस-अयेलकोट्ट-खर-सुणका चेव एवमादी गम्मा विण्णेया। सीह-बग्घ-तरच्छ-ऽच्छअल्ल-दीविक-गेज-चमरीओ खग्गा चेति विण्णेया, एवमादयो आरण्णा विण्णेया। तत्थ जे केयि आरण्णा भुत्ता गम्मा
भवंति एते गम्मारण्णा भवंति । तत्थ हत्थी अस्सा वराहा वगा सियाला मुंगुसा णउला उंदुरी कालका पयला कातो26 दूका सरंता घरघुला चेति एवमादयो गम्मारण्णा विण्णेया। तत्थ चउप्पदा पुणरवि दुविहा आहारयियव्या भवंति-चउप्पदा चेव परिसप्पा चेव । तत्थ चउप्पदगए सव्वउद्धंभागेसु सव्वपरिसप्पचउप्पदगते चेव परिसप्पचउप्पदा विण्णेया। अजगरं असालिका गोधा तोडुका सैरता मुंगुसा णकुला पयलाका अहिणुका घडोपला उंदुरा चेति ।
तत्थ पुणरवि तिविधा चतुप्पदा आधारयितव्वा-थलचरा वुक्खचरा बिलसाइ त्ति । तत्थ पत्थिएसु थलेसु थलचरेसु य थलचरा चिंतित त्ति बूया । उद्धंभागेसु मूलजोणीगते चेव चुक्खचरा चतुष्पदा चिंतित त्ति 30 बूया । सव्वछिद्देसु अधोभागेसु य बिलसायी विण्णेया । तत्थ वुक्खचरा विराला उंदुरा खालका घरपूपला अहिणुका
तोड्डका य पचलाका वेति एवमादयो चिंतिता विण्णेया भवंति । तत्थ बिलासया दुविधा-सेलबिलासया भूमिबिलासया
१ छिण्णलिं है. त. विना ॥ २ सुका काका को है. त.॥३ चम्मट्टि एव है. त. विना ॥४ उरसुर° सं३ पु० । उवसर सि०॥ ५ एतचिहान्तर्गतः पाठः है. त. नास्ति ॥ ६ वहाका है. त०॥ ७ अहातचंतघो है० त०॥ ८ अञ्चंतघो ह० त०॥९°गवज (गवल) चम है. त० विना ॥ १०°रा कापयला काओट्टका सरंवा घर है. त॥ ११ सरंडा मुंह० त०॥ १२ उदुंबरा है. त०॥ १३-१४ तुखचरा है. त०॥ १५ थालका हं० त०॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org