________________
१७६
अंगविज्जापरणयं
दीरणे ससवत्तं विज्जिस्सति त्ति बूया । जतिथं यमकं थीणामघेज्जं भवति ततिसु सबत्तिसु संतिट्ठिस्त बूया t अधोभागे पेस्सजातीयस्स विज्जिस्सति त्ति बूया । उरुभागेसु थीणामेसु तुल्लजातीयस्स विज्जिस्सति त्ति बूया । उद्धंभागेसु पुण्णामघेज्जेसु उत्तमतरागस्स विज्जिस्सति त्ति बूया । बंभेज्जेसु बंभणस्स विज्जिस्सति त्ति बूया । खत्तेयेसु खत्तियस विजित ति ब्रूया । वेस्सेज्जेसु वेस्सस्स विज्जिस्सति त्ति बूया । सुद्देज्जेसु सुदस्स विज्जिस्सति त्ति बूया । 5 महव्वयेसु मह्व्वयस्स, मज्झिमवयेसु मज्झिमवयस्स, जोव्वणत्थेसु जोव्वणत्थस्स, बालेज्जेसु बालस्स विज्जिस्सति त्ति बूया । अंते विद्धिकरस्स, चलेसु कारुकरस, कारुकोपकरणेसु य दढेसु वाणियकस्स, इस्सरिएसु इस्सरोपकरणेसु य इस्सरस्स विज्जिस्सति त्ति बूया ॥
॥ इति महापुरिसदिन्नाय अंगविज्जाय कण्णावासणो णामाज्झायो एगूणचत्तालीसतिमो सम्मत्तो ॥ ३९ ॥ छ ॥
[ चत्तालीसइमो भोयणज्झाओ ]
*C
मो भगवतो अरहतो जसवतो महापुरिसस्स महावीरवद्धमाणस्स । अधापुव्वं खलु भो ! महापुरिसदिन्नाय अंगविजय भोयेणो णामऽज्झायो । तं खलु भो ! तमणुवक्खस्सामो । तं जधा - तत्थ अस्थि भोयणं णत्थि भोयणं ति पुव्वमाधारयितव्वं भवति । तत्थ अब्भंतरामासे णिद्धामासे सुद्धामासे पुण्णामासे पुण्णामधेज्जामासे मुदितामासे ढमासे उल्लो गिते ऊहस्सिते माता- पितुभावणे उक्कट्ठे अप्फोडिते सव्वपुण्णपादुब्भावणे दंतोट्ठ-जिन्भ-तालुक-गलकोपरामासे आहारितं बूया । तत्थ उल्लगिते णिग्गिणे अस्साते संपाविते परिलीढे आहारितं बूया । तत्थ 15 णाभोरु-वच्छंगे कुक्खि- पस्सोदरपरामासे आहारितं बूया । तत्थ सव्वआहार - भायणगते मूलगते वा खंधगते वा पत्त वा पुप्फगते वा फलगते वा आहारितं बूया । तत्थ बज्झामासे चलामासे लुक्खामासे कण्हामासे तुच्छामा से • दीणमासे णपुंसकामासे सव्वणीहारगते अणाहारितं बूया । तत्थ उकासिते खुविते जंभिते णिम्मज्जिते णिहिते अपमट्ठे अपमज्जिते अँवलोणिते पम्हुट्ठे पैमुके ओलोकिते ओसारिते अणाहारितं बूया । तत्थ अब्भंतरामासे भाणितव्वं । तत्थ आहारे पुव्वमाधारते आहारं तिविधमाधारये, तं जधा-पाणजोणीगतं मूलजोणीगतं धातुजोणीगतं । तत्थ 20 चलामासे सव्वपाणगते सव्वपाणोवकरणे सव्वपाणमए उवकरणे सव्वपाणजोणीणामवेज्जवकरणे सव्वपाणजोणीणामधिज्जथी- पुरिसगते सव्वपाणजोणीपडिरूवगते य एवंविधसद्द - रूव-रस-गंधपादुब्भावे पाणजोणी बूया । तत्थ केस-लोमहगते मंसुगते सव्वमूलगते सव्वमूलजोणीगते सव्वमूलजोणीउवकरणे सव्वमूलजोणीमए उवकरणे सव्वमूलजोणिणामधिज्जउवकरणे सव्वमूलजोणिणामघेज्जोदीरणे थी - पुरिसगते एवंविधसह- रूवपादुब्भावे मूलजोणीगतं बूया । तत्थ सव्वदढामासे सव्वधातु सव्वधातुजोणीगते उवकरणे सव्वधातुजोणिणामधेज्जे उवकरणे सव्वधातुजोणीणामधेज्जोदीरणे 25 थी- पुरिसगते एवंविधसद्द - रूव-रस-गंध-फासपादुब्भावे धातुजोणीगतं बूया ।
तत्थ पाणजोणीगते पुग्वाधारिते पाणजोणीगतो आहारो दुद्धं दधि णवणीतं तक्कं घतं मंसं वसा मधुं ति । तत्थ पाणजोणीगओ आहारो संखओ असंखओ त्ति पुव्वर्मांधारइयव्वयं भवइ । तत्थ संखए संखयं 'बूया, असंखये असंखयं ब्रूया । तत्थ संखयं दुद्धं दधि मधु त्ति । तत्थ संखयाणि दुद्धं वा दधिं वा सोतगुलं सक्करा वा अण्णेहिं दव्वेहिं संखताणि अण्णे मधुं ति । तत्थ अग्गेय मैणग्गेयं ति पुव्वमधारइयव्वं भवइ । तत्थ अग्गेयेसु
10
१ 'वीरस्स व हं० त० ॥ २ भोतणो णामऽज्झा हैं० त० ॥ ३ रुउच्छंगे हं० त० विना ॥ ४ एतविहा न्तर्गतः पाठः ० त० नास्ति ॥ ५ उक्कोसिते हं० त० विना ॥ ६ अवलोकिते प ० त० । अवले अवजिते प° सि० ॥ ७ पम्हुक्के हं० त० विना ॥ वर्त्तते ॥ ९ 'णीमओ हं० त० ॥ १० माहारथिय भवति हैं० त० ॥ ११० १२ हस्तचिह्नान्तर्गतं पदं हैं० त० एव वर्त्तते ॥ १३ मोहारयियव्वं भवति इं० त० ॥
८ हस्तचिह्नान्तर्गतः पाठः ६० त० एव एतचिह्नान्तर्गतं पदं हं० त० नास्ति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org