________________
छायालीलामो परसबझाओ
15
केसे दिट्टे परिकसं सकराय उक्त्वं । पराजयमसारं कंडगम्मि वियागरे ।। ६०॥ सुत्ते पसारिते दिढे अट्ठाणतेण णिहिसे । तमेव सुत्तं पलिमूढे बंधणतेण णिदिसे ॥ ६१ ॥ तणं च जति दिस्सेज कुटुंबे जं समीहती । सव्वं णिरत्थकं भवति जति सुक्खं ओदणं भवे ॥ ६२ ॥ जवणीयं च पुच्छेज पहसंती परम्मुही। वेधव्वं सा लमित्ताणं पच्छा रूवेग जीवति ॥ ६३ ॥ जवणीयं च पुच्छंती समणं जा उ अमिम्मुही । वत्थे वा वि पलिमूढा पुण्णेन पवडेज वा ॥ ६४ ॥ कुटुंविणो असंपत्ती तिस्से थीया पवेदये । अभंतरेण पक्खस्स बंधणे सा विरुभति ॥ ६५ ॥ ... जवणीयं च पुच्छंती समणं जा उ अभिम्मुही। संधितं अंजलिं कुज्जा णिव्वुर्ति तत्थ णिहिसे ॥६६॥ दक्खिणे पुत्तलाभाय "धिती लाभं च वामतो। सक्कारे सुहभागी य असक्कारे अणेव्वुति ॥ ६७ ॥ संखिप्पे वा त्रिवे' हत्ये पुव्वं भागी वियागरे । विखिप्प संखिवे हत्ये पच्छा भई वियागरे ॥ ६८ ॥ अयं अंजलिं कुब्जा विपुला अत्थ संपदा । विणतं अंजलिं कुज्जा अत्थहाणिं वियागरे ॥ ६९ ॥ . अंतो महाणसे सेसं साकं सूवोदणं दधिं । तब्भावपडिरूवेणं अंगवी उवलक्खये ॥ ७० ॥
दढं च अंगमामसति तिधा उट्ठाय आमसे । अभिमुही य भणति अण्णमत्थि ति णिदिसे ॥ ७१ ॥ उल्लोयिते उम्महे आणिते उवणामिते । हितयोदराणं आमासे अण्णमत्थि त्ति णिदिसे ॥ ७२ ॥ चले चलं अंगमामसति बाहिराणि 'णिसेवति । णिम्महेसु य गत्तेसु अण्णं णत्थि त्ति णिदिसे ॥ ७३ ॥ रित्तकाणि पदिस्संति भायणाणि समंततो। पलोट्टिताणि मिण्णाणि अण्णं णत्थि त्ति णिदिसे ॥ ७४ ॥ तंदुले य पदिस्संति पणालीय गेलेज य । परिमजकं च दद्दूणं अत्थि मनं ति णिदिसे ॥ ७५ ॥ पसुत्ता जति दीसंति मोरा वट्टक-लावका । तेसिं रुता-ऽरुतं सोचा सागुणामऽभिणिदिसे ॥ ७६ ॥ ओसुद्धे णिहते छुद्धे णिसुद्धे धंसिते धुते । कलह व दिट्ठा कालाणं मंसमत्थि त्ति णिदिसे ॥ ७७ ॥ रित्तकाणि पदीसंति घेड-कुड-अरंजरा । पलोट्टिता य भिण्णा थे णत्थि मनं ति णिदिसे ॥ ७८ ॥
जलयरेसु य सत्तेसु जलपस्संदणेसु य । उदकेसु य भंडेसु मच्छमत्थि ति णिदिसे ॥ ७९ ॥ - दम्भे कुसे व दट्टणं अहपुप्फ-फलाणि य । हरितंकुर-पवालाणि सागं हरितकं वदे ॥ ८ ॥
फलाणि जति दीसंति णिद्धाणि मधुराणि य । दन्तोट्ठ-जिब्भआमासे फल-सागाणि णिदिसे ॥ ८१ ॥ वामिस्सोदीरणे वण्णा वामिस्सोदीरणे रसा। वामिस्साणि तु सागाणि णिहिसे अंगचिंतओ॥ ८२ ॥ अत्थि अभंतरामासे बज्झामासेसु णत्थि य । आमाससंजोगविधि अंगवी इति लक्खये ॥ ८३ ॥ मच्छमाणं दट्ठणं तक्कमच्छंबिलं तधा । परिकिण्णसद्देसु तथा दुव्वम्मि रसकं वदे ॥ ८४ ॥ समणं पत्थितं संतं णिग्गतं बज्झतोमुहं । जो ठवेतूण पुच्छेन्ज अप्पसत्थं पवेदये ॥ ८५ ॥ पवेगुकामं पुच्छेज अत्थि आगमणं धुवं । निमगंतुकामं पुच्छेज पवासा णिग्गमं वदे ॥८६॥ कोट्ठकम्मि व पुच्छेज बज्झत्थं तं पवेदये । सक्कारेण य पुच्छंते अत्थि अत्थो ति णिदिसे ॥ ८७ ।। तं चेव अत्थं पुच्छेज्ज असक्कारेण अंगविं । जाणे असुभं अत्थं बाहिरं अंगचिंतको ॥ ८८ ॥ समणं पज्जुवासंतो अंतो वा जति वा बहिं । महिला होति असम्मूढा पुरिसा तत्थ वटुंति ॥ ८९॥ समणं पज्जुवासंतो अंतो वा जति वा बहिं । पुरिसा होंति असम्मूढा इथिओ तत्थ वटुंति ॥९॥ येम्मं रागं च दोसं च अवणेत्ता वियक्खणो। आधारयित्ता अंगेगं अंगविं अभिणिदिसे ॥ ९१ ॥ छ । ॥ इति खलु भो! महापुरिसदिण्णाय अंगविजाय पवेसणो णामाज्झायो
खेटुचत्तालीसतिमो सम्मत्तो ॥ ४६॥ छ ।
20
25
१अमिमुही है. त०॥२°स्स बंभणे सा विरुभए है० त०॥३ अमिमुही त०॥ ४ थिती वामं च वासर है. त०॥ ५ सुहत्यि . त• विना ॥ ६ अजय ह. त• विना ॥ ७तहा उद्धार है. त०॥८णिवेसति है० त०॥ ९गपसु यह• •॥ १. वंसिप वुमो हं. त•॥ ११ बिटुं हं. त० विना ॥ १२ घरकुंड है. त• बिना ॥१३ यं किन मर्ज है.त.॥ १४षसत्ता .तबिना।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org