SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ छव्वीसइमो णामझाओ १५१ . गते यो वाऽनुभाषेत, पढंतो य विसेसतो। जीवमजीवसंसहूं दुविधं नामपग्गहं ॥३॥ सममक्षरसङ्घातं भवेद् वा विसमक्षरम् । ससंजोगमसंजोगं गुणा-ऽभिप्पायकं तथा ॥४॥ सरादि १ व्यञ्जनादि वा २ सव्वणामगतं ३ तिधा। उष्मान्तं १ व्यञ्जनान्तं वा २ स्वरान्तमिति' ३ तत् त्रिधा ॥ ५॥ थीणामधेयं १ पुण्णामं २ णपुंसकमिति ३ तिधा । एकभस्सं १ दुभस्सं च बहुभस्समिति ३ तिधा ॥६॥ । अतीता १ ऽणागता काले २ वत्तमाणं च ३ तं तिधा । [......... ......... ॥ ७ ॥] उपसम्ग १ णिपाताणं २ णामा ३ऽक्खायं च ४ भागसो। विणिच्छितं महेसीणं भस्समेतं चतुम्विधं ॥८॥ सच्चं १ चेवालितं चेव २ तथा सञ्चालितं भवे ३ । ण सच्चा णालिता वा वि ४ गिरा लोके चतुविधा ॥९॥ अंतरिक्खं १ सलिल २ पत्थिवं ३ पाणनं ४ तधा । मग्गा य तस्स अक्खाता णामं जेहिं पवत्तते ॥१०॥ णक्खत्ताणं गहाणं च ताराणं चंद-सूरयो। विधीणं मंडलाणाय दिसाणं गयणस्स य ॥११॥ 10 उकाणं परिवेसाणं तधा पुव्वगतस्स य । सतहुताणं मेताणं पक्खिलं(णं) जे णभालया ॥ १२॥ कट्ठा-मग्गा-ऽऽलवाणं च गयणस्स णिसाय य । उदूणं च समाणं च तधा मास-ऽद्धमासयो ॥ १३ ॥ णिस्सितं वा विणक्खत्तं तधा णक्खत्तदेवतं । यं णामधेयं भवति सव्यमाकासणिस्सितं १ ॥ १४ ॥ कूपाणं उदपाणाणं णदीणं सागरस्स य । हृद-पुक्खरणीणं च णागाणं वरुणस्स य॥ १५॥ समुद्द-पट्टणाणं च दण्णपाणं च सव्वसो। सव्ववारिचराणं च द्विजा वारिचरा य जे ॥ १६ ॥ 16 णदीरुहा य जे रुक्खा जले जं चाभिरोहति । यदस्सियं णामधेजं सव्वं सलिलसंभवं २ ॥ १७ ॥ दुमाणं च लताणं च सव्वपुप्फ-फलस्स य । देवाणं णगराणं च णातूणं जं जतो भवे ॥१८॥ जत्तु देवणिभं किंचि वसुधामभिणिस्सितं । धातुरत्तगतं वा वि सव्वं तं पुढविसंभवं ३ ॥ १९॥ . सुराणं असुराणं च मणुस्साणं च सव्वसो। चतुप्पदाणं पक्खीणं कीडाणं किमिणं तथा ॥२०॥ जदस्सितं णामधेजं जं किंचेवंविधं भवे । बहुप्पदाणं अपदाणं सव्वं तं पाणसंभवं ४ ॥ २१ ॥ 20 सव्ववत्थ-भूसण-जाणा-556ण- सयण-पाण-भोयण-आवरण-पहरण-पुक्खरगतं चेति, जंचेदं तदपि किंचि एतारिसं सव्वं तदपि जीवं सव्वणेरयिक-तिज्जजोणिगत-मणुस्स-देवा-ऽसुर-पिसाय-जक्ख-रक्खस-किन्नर-किंपुरिसनांधव्व-णागसुवण्णा चेति, जंचऽण्णदपि किंचिदपि एतारिसं दिव्वसंठाणणामधेनं तं जीवसंसहूं। तदेक-ति-पंच-सत्त-णवेकादसक्खराणि, जाणि वऽण्णाणि' चेव समक्खरसंघाताणि णामधेजाणि, ततो परमेतारिसाणि तं विसमक्खरसंघातं ततो द्वि-चतुर्थअष्ट-दश-द्वादशाक्षराणि, जाणि वि अण्णाणि विसमक्खरसंघाताणि णामधेजाणि, अत परमेतारिसाणि समक्खरसंघातं 25 स तत इदं सेध-संकरिसण-मदण-सिव-वेसमण-वरुण-जम-चंदा-ऽऽदिच्च-ऽग्गि-मारुत-दिवस-रयणि-रोर्दुम-विहंग-णागसुवण्ण-देवा-ऽसुर-मणुय-वसुधंतरिक्ख-पव्वत-समुद्द-वसुधाधिप-रत्तणिये, एतं जं चऽण्णदपि किंचि एतारिसं णाम-गोत्तं चेति णिघुटके उभयोरवि णिपयण्णगोणं तं तं णक्खत्तदेवयणामधेजेसु जं किंचि दीहसरीरादितं सरादितं वंजणादितं तहा उस्सातं तधा वंजणातं स्वरांताणि भवंति। जधा-थी-पुं-णपुंसकणामधेज्जाणि एक-द्वि-बहुवचनानि अतीत-सांप्रता-ऽनागतानि सवन्नेरेव विण्णेयाणि भवंति उच्चारितस्समुम्मटे तधा उल्लोकित-ऽब्भुत्थियसमाचारे येदिझं विभंसमुसितमिति 30 संवणणक्खत्तदेवताणिस्सितेसु थी-पुंसयो णामधेजेसु णक्खत्तं बूया । एतेसामेव संधिउदीरणे णक्खत्तणिस्सितं णामधेज १ वापि सम सप्र०॥ २°ति त्रिधा सि० विना ॥ ३'एकभाष्यं द्विभाष्यं च बहुभाष्यमिति एकवचन द्विवचन बहुवचनं चेत्यर्थः ॥ ४ एतच्चिह्नान्तर्गतं पदं त० नास्ति ॥ ५ सि. विनाऽन्यत्र-णि विविहसमक्खसंघा' है० त० । 'णि विविसमक्खरसंघा सं३ पु०॥ ६°णि यं विसंघातं सं ३ पु०॥ ७संतत इदं सेंडसं है. त०॥ ८रोहम' हं. त०॥ ९ यदिष्टं वि है. त• विना ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001065
Book TitleAngavijja
Original Sutra AuthorN/A
AuthorPunyavijay, Vasudev S Agarwal, Dalsukh Malvania
PublisherPrakrit Granth Parishad
Publication Year1957
Total Pages487
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Jyotish, & agam_anykaalin
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy