SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ छप्पण्णासमो णिव्विसुतज्झाओ [ छप्पण्णासइमो णिब्विसुत्तज्झाओ ] णमो भगवतो जसवतो महापुरिसस्स । अधापुव्वं खलु भो ! महापुरिसदिण्णाय अंगविज्जाय णिव्विसुतं णामाझायं । तं खलु भो ! तमणुवक्खस्सामि । तं जधा - तत्थ अत्थि बद्धं णत्थि बद्धं ति पुव्वमाधारयितव्वं भवति । तत्थ अब्भंतरामासे दढामासे उल्लोगिते ओहसिते माता-पितिसह - रूवपादुब्भावे उकुठे अप्फोडिते णवपुण्णामपहट्ठे-तुट्ठ- पशुदुग्गे पुप्फे फले वा उवलद्ध-संत- अत्थिसद्दपादुब्भावे अत्थि बद्धं ति बूया । तत्थ बज्झामासे चलामासे उक्कासिते खुधिते 5 'णिम्मज्जिते णिल्लिखिते' पकुट्टे पम्मुए अबमट्ठे अवलोयिते ओलोगिते ओसारिते अणुदत्ते अपचुदग्गे अपहट्टे पुप्फे फले वा पाब्भूते एवंविधे वा पैडिरूव-सहपादुब्भावे आवरण- असंत-णत्थिसद्द पाउन्भावे णत्थि बद्धं ति बूया । तत्थ बद्धे पुव्वाधारिते बद्धं तिविधमाधारये - पाणजोणीगतं १ मूलजोणीगतं २ धातुजोणीगतं ३ । तत्थ जधुत्ताहिं पाणजोणी- मूलजोणी- धातुजोणीउवलद्धीहिं पाणजोणी य [ मूलजोणी य ] धातुजोणी य उवलद्धव्वा भवंति । तत्थ पाणजोणीगते पुव्वाधारिते मुत्तिकं संखभंडं गवलभंडं वालमयं दंतमयं अट्ठिकमयमिति उवलद्धव्वं भवति । एताणि 10 सव्वाणि आधारयित्ता पत्तेगं जधुत्ताहिं - वलद्धीहिं - आमास-सह-रूवोपलद्धीहिं उवलद्धव्वाणि भवंति । २१५ मूलजोणीगते पुव्वाधारिते तं चतुब्विधमाधारये - मूलगतं खंधगतं अग्गगतं पत्तगतमिति फलगतमिति । एतं एवमादि चतुव्विधं मूलजोणीगतं जघुत्ताहिं उवलद्धीहिं पत्तेकसो पत्तेकसो आधारयित्ता आधारयित्ता सव्वं समणुगंतव्वं भवति । तत्थ घातुजोणिगते पुव्वाधारिते तं दुविधामाधारये - मणिधातुगतं चैव लोहेधातुगतं चैव । तत्थ सव्वलोहधातुपडिरूवेण तस्सद्दपादुब्भावेण चैव लोहधातुगतं उवलद्धव्वं भवति । तत्थ सव्वमणिधातुपडिरूवेण 15 सव्वमणिधातुगतं उवलद्धव्वं भवति । पुणरवि धातुगतं दुविधमाधारयितव्वं भवति - अग्गेयमणग्गेयं चेति । दुविधमवि जधुत्ताहिं उवलद्धीहिं उवलद्धव्वं भवति-तत्थ अग्गेयाणि सव्वलोहगयाणि लोहियक्खो पुलओ गोमेदओ मसारगल्लो खारमणी चेव, अवसेसाणि धातु अणग्गेयेसु उवलद्धव्वाणि भवंति । तत्थ जधुत्ताहिं ज्वलद्धीहिं सव्वलोहारं सव्वमणीसु य उवलद्धव्वाणि भवंति । तत्थ घट्ठेसु मणिं वा संखभंडं वा पवालयं वा बूया । ओमत्थिते पर (रि) मत्थिते सव्वविर्द्धपडिरूवे य विद्धैभंडं बूया । मुत्ताओ य आधायितेण अविर्द्धभंडं बूया । तत्थ सामेसु सव्वाभरणगते चेव आभरणगतं 20 खूया । तत्थ कोडिते खोडिते दंतणहे अंजण-पासाण - सक्करा-लेडुक-ढेल्लिया-मच्छक फल्लादिसु सव्वकढिणगते सव्वकडगए सव्वष्णगते सम्बंधणपडिरूववकरणगते चैव धैणं बूया । उद्धं णामीय काहावणे बूया । अघो णामीय णाणकं धूया । तत्थ अब्भंतरामासे सव्वसारगते सव्वकाहावणोपकरणगते य काहावणे बूया । तत्थ काहावणेसु पुव्वाधारितेसु उत्तमे उत्तमयत्तिए बूया, मज्झिमेसु मज्झिमयत्तिए बूया, जहण्णेसु जहण्णयत्तिए बूया, साधारणेसु उत्तममझिमजहणे साधारणयत्तिए बूया, आदिमूलेसु पुराणे बूया, बालेसु णवाए बूया । तत्थ बज्झामासेसु असारगते य 25 सव्वणाणकपरुिवग य णाणकं बूया । तत्थ णाणए पुव्वाधारिते कायमंतेसु सव्वमासकपडिरूवगते य मासए ब्रूया, मज्झिमका अद्धमासकपडिरूव सहपादुब्भावे य अद्धमासए बूया, मज्झिमाणंतरकारसु सव्वकाकणिपडिरूवगते य काकर्णि बूया, पञ्चवरकासु सव्वअट्ठपडिरूवगते य अट्ठातो बूया । तत्थ अब्भंतरेसु छेए बूया, बाहिरब्भंतरेसुं पत्तेये बूया, बाहिरेसु बाहिराहियं बूया, कण्हेसु लोहं बूया, फालितेसु गाढं बूया, दढेसु सारमंते बूया, चलेसु अप्पसारं बूया, चतुरस्सेसु चतुररसं बूया, वट्टेसु बट्टं बूया, लेहागते लेहागतं चित्तं बूया, सण्छेसु अप्पलक्खणं बूया, 30 थले उत्ताणलक्खणं बूया, उविद्धेसु उविद्धलक्खणं बूया । एतेसु अक्खठाणाणि भवति । Jain Education International १° पते अव इं० त० ॥ २ पादुब्भावे एवं हं० त० ॥ ३ हस्तचिह्नान्तर्गतः पाठः ६० त० एव वर्तते ॥ ४-५ एतचिह्नान्तर्गतः पाठः ६० त० नास्ति ॥ ६-७-८ विट्ठभं हं० त० ॥ ९ 'व्वडंक ६० त० सि० ॥ १० व्ववण्णप हं० त० । “व्वधण्णपरौं सि० ॥ ११ वण्णं ६० त० ॥ १२ 'हण्णसाधा' ६० त० ॥ १३ 'सु यत्तिये धूया, बाहिरबाहिरे हतं बूया, ० त० विना ॥ १४ अप्पासा' है० त० विना ॥ For Private Personal Use Only www.jainelibrary.org
SR No.001065
Book TitleAngavijja
Original Sutra AuthorN/A
AuthorPunyavijay, Vasudev S Agarwal, Dalsukh Malvania
PublisherPrakrit Granth Parishad
Publication Year1957
Total Pages487
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Jyotish, & agam_anykaalin
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy