________________
10
सत्तावीसतिमं आलिंगितपडलं] अट्ठमो भूमीकम्मऽज्झाओ
पुरिसं णपुंसको चुंबे मत्थकम्मि मुहम्मि वा । अण्णम्मि वा वि पुण्णामे अत्थसिद्धी धुवा भवे ॥२२॥ इत्थी णपुंसको चुंबे मत्थकम्मि मुहम्मि वा । अण्णम्मि वा वि थीणामे अत्थलाभोऽस मज्झिमो ॥२३॥ अपुमं णपुंसको चुंबे मत्थकम्मि मुहम्मि वा । णपुंसके वा अण्णम्मि अत्थहाणिऽस्स णिदिसे ॥ २४ ॥ चुंबिते पाणमज्झम्मि पुरिसत्थो पसस्सते । अब्भंतरं कुडुंबत्थं वत्तमाणं पवेदये ॥२५॥ पुष्पं फलं च चुंबेज्जा वत्थं आभरणाणि य । समागमं घरावासं अत्थसिद्धिं च णिदिसे ॥२६॥ हिरणं च सुवणं च मणि-मुत्त-पवालयं । पसण्णो जति चुंबेज्जा अत्थलाभं पवेदये ।। २७ ।। चुंबिते पाणजोणीयं मूलजोणिगते तथा । धातुजोणिगते चेव दीणोदत्तेण णिदिसे ॥ २८ ॥ अंगोहचुंबिते बूया पुरि[स]त्थं पुत्तसंसितं । अंगुलीयं थिया अत्थं ण्हुसं दुहितरं तधा ॥ २९ ॥ बाले पुप्फ-फले बूया , 'चुंबियम्मि पजागमं । जुण्णे पुप्फे फले बूया छा गुरु-वुड्डसमागमं ॥ ३०॥ पाणजोणि-मूलजोणि-धातुजोणिगतेसु वा । बाले पजागमे वद्धी विदित्ता लक्खणं वदे ॥ ३१ ॥ सुक्खे तणे व कढे वा सुक्खे पुप्फ-फलम्मि य । रोग-सोकं समरणं चुंबिते संपवेदये ॥ ३२॥ पुप्फे फले उदत्तम्मि बूंया पिअसमागमं । जिण्णे य अणुदत्तम्मि - अप्पियेहि समागमं ॥ ३३॥ पुरस्थिमे सुभो अत्थो दक्खिणे यावि चुंबिते । थीसंसितो भवे वामे मज्झिमत्थो तु चुंबिते ॥ ३४ ॥ पच्छिमे चुंबिते यावि अत्थोऽस्स असुभो भवे । अंगंतरम्मि विण्णेयो दीणोदत्तविभागसो ॥ ३५॥ पुरथिमे चुंबितम्मि अत्यं ब्रूया अणागतं । वत्तमाणं च पस्सेसु अतिकतं च पच्छतो ॥३६॥ पुरत्थिमे दक्खिणे य पुरिसत्थं 'णिवेदये।ामे य थिआ अत्थं पच्छतो य नपुंसए ॥३७॥ चुंबियम्मि उदत्तम्मि उक्कट्ठा अत्थसंपदा । मज्झिमे मज्झिमा वद्धी हीणे हीणं निवेदये ।। ३८॥ध पुण्णामे चुंबिते विज्जा पुरिसत्थस्स संपदा । थीणामे इत्थिसंपत्ती णत्थि लाभो णपुंसके ॥ ३९॥ अभितरे चुंबितम्मि अत्थो अभितरो भवे । बाहिरब्भंतरे मज्झो बाहिरम्मि य बाहिरो॥४०॥ध बाहिर-ऽन्भतर-मझेहिं दीणोदत्तविधीहि य । थी-पुं-णपुंसलंग्गेहिं चुंबिआणि विआगरे ॥४१॥ चुंबितेसु पसत्थेसु अप्पसत्यं ण णिदिसे । अप्पसत्येसु सव्वेसु पसत्थं व णिदिसे ॥४२॥
[चुंबितविभासा] पडलं सम्मत्तं ॥ २६ ॥ छ ।
18
20
[सत्तावीसतिमं आलिंगितपडलं ] चुबिताणि तु अंगम्मि इति वुत्ताणि सोलस । चोदसाऽऽलिंगिताणंगे पवक्खामि विभागसो॥१॥ पुरिमं १ पच्छिमं चेव २ दक्खिणं ३ वाममेव य ४ । आलिंगितं तु पुण्णामं ५ थीणाम ६ तु णपुंसकं ७ ॥२॥ 25 उदत्त ८ मणुदत्तं च ९ दसमं चेव अवीलितं १० । आलिंगितं पीलियं च एक्कारसम उच्चते ११ ॥३॥ आलिंगितं बारसमं चला-ऽचलविभागसो १२ । सव्वंगतोपगूढेसु तेरसो विधि उच्चति १३ ॥४॥ गत्तमूलम्मि उवगूढे देसालिंगितमेव य । आलिंगितं चोइसमं १४ संगहा इति कित्तिया ॥५॥ पुरिसे य थिया जं च तधेव य णपुंसके । बाल-जोव्वण-वुड्रेसु आरोगेसाऽऽतुरेसु य ।। ६ ।। पाणजोणिगते चेव मूलजोणिगतेसु य । धातुजोणिगते चेव दीणोदत्तविधीहि य ॥ ७ ॥ दव्वोपकरणाणं वा विभत्तीय वियाणिया । अचलाचले य विण्णाय पीलिता-ऽपीलितं तथा ॥ ८॥
30
- १पुरत्थं हं. त. विना ॥ २ हस्तचिहगतः पाठः १० त० एव वर्त्तते ॥ ३ - एतचिह्नगतः पाठः है. त० नास्ति । ४पुरिमे दक्खिणे चेय है० त०॥५ण वेदये हैं. त० विना ॥ ६हस्तचिह्नमध्यगतः सार्द्धश्लोकः हं० त० एव वर्तते॥७ हस्तचिहगतः पाठः हं० त० एवास्ति ॥ ८°लग्गे वि चुं सप्र० ॥ ९ - एतचिह्नगतः पाठः हं० त० नास्ति ॥
अंग०७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org