________________
पणुवीसइमं पडलं] एगूणसट्टिमो कालज्झाओ
२५९ उत्ताणसेज्जगे होति मुहुत्ता रिंगमाणके दिवसा । तरुणवयम्मि य पक्खा मासा पुण मज्झिमवयम्मि ॥ ३३॥ संझायं तु मुहुत्ता दिवसा पढमिल्लके पदोसम्मि । पक्खा तु मासवेलं मासा तु ठितद्धरत्तम्मि ॥ ३४॥ मासा चेव पवत्तिगतम्मि लेहागमे तु पक्खा तु । दिवसा गतागमणे तस्स णिग्गमणम्मि य मुहुत्ता ॥ ३५॥ अरुणोदये मुहुत्ता दिवसा सुज्जोदये विधीयते । पुव्वण्हम्मि य पक्खा मासा य भवंति अवरण्हे ॥ ३६॥ लोहरजे तुमुहुत्ता - दिवसा तवु-सीसगेसु लोहेसु । पक्खा य तंबहारं कूडके सुबण्णे तधा मासा ॥३७॥ दुविधम्मि काललोहे मासे संवच्छरे य जाणेजो। मासा तु तिक्खलोहे वस्साणि तु मुंडलोहम्मि ॥ ३८ ॥ अट्ठागते हिरण्णम्मि मुहुत्ता णाणकम्मि दिवसा तु । पण्णरसद्दे पक्खा मासा तीसोवके होंति ॥ ३९ ॥ अट्ठाकयाकये होंति महत्ता मासकेकये दिवसा । अडक्ये य पक्खा मासा पडिकैकये होति ॥ ४०॥ काहापणा यति कयक्कयम्मि मासा तु तत्तिया होति । जति होंति सताणि कयाकयस्स तति होंति वस्साणि ॥४॥ तीसतिभागो सुहुमम्मि मुहुत्ता होंति सुहुमछेदे त्ति । खुड्डलकभागछेदो मितिभागे दिवसमो जाण ॥ ४२ ॥ 10 पण्णरसमम्मि भागे मज्झिमकायेसु पक्खमो जाण । बारसभागम्मि य कइकेसु मासो भवति कालो ॥४३॥ अच्चत्थमहासारे बारसभागम्मि वस्समो जाणे । तति वस्सा णातव्वा हवंति जति भागलद्धीओ ॥४४॥ अत्यत्थिकागमणम्मि पुण्णहत्थम्मि लाभमो बूया। रित्तक-तुच्छकहत्थम्मि आगते णत्थि संपत्ती ॥४५॥ उच्छंगभायणे होति मुहुत्ता दिवसमो तु पुडिकासु । पक्खा तु विअलभाणे मासा पुण लोहभाणम्मि ॥ ४६॥ वस्सपुप्फिते मुहुत्ता दिवसा किंचि पवट्टिते होति । पक्खा वहलिकाया मासा ये भवे विरजसूरे ॥ ४७॥ 15 उल्लोकिते मुहुत्ता णक्खत्तेसु दिवसा विधीयते । तारा-हेसु पक्खा मासा पुण चंद-सूरेसु ॥४८॥ एक्कग्गामे एकणगरे व एक्कम्मि निवेसणे वा वि । मासा पक्खा व भवे बहुजणसाधारणे देसे ॥ ४९॥ एक्कघर-एक्कसेज्जा-एक्कासण-एक्कभायणगते य । एक्कोऽत्थ अहोरत्तो अञ्चासण्णे य मलितम्मि ॥ ५०॥ एतेसिं भावाणं पसत्थगुणसंथवे सुभो लाभो । णिदित-दोसगरहणासु चेव असुभो भवति लाभो ॥५१॥ पुप्फरतम्मि मुहुत्ता दिवसा पुण होति सुक्कपुप्फम्मि । गुच्छेसु होति पक्खा भुंभलक-उरच्छके मासा ॥५२॥ 20 आपेलगेसु दिवसा पक्खा पुण मालिकासु णातव्वा । वट्टापेले मासा मुकुडेसु भवंति वस्साणि ॥ ५३॥ अवरण्हे वैण्णेसु य दिवसा मासा व होंति सकलेसु । कणलीकतेसु पक्खा चुण्णाणि कतेसु य मुहुत्ता ॥ ५४॥ देवेसु य रायीसु य मासा संवच्छरा य णातव्वा । पक्खा वा मासा वा सेसेसु मणुस्सभागेसु ॥ ५५॥ आयरिय उवज्झाये अम्मा-पितु-गुरुजणे य सव्वम्मि । थाणत्थिते य सव्वम्मि मासे संवच्छरे जाणे ॥५६॥ एतेणऽणुमाणेण तु कालं मुण सव्वव्वेसु । थाणत्थाणविसेसेहिं चेव मुण माणुसाणं पि ॥ ५७ ॥ 25 जध कॉलो तध लाभो तधा सुहं तह य जीवितं "देहं । तध दव्वाणं सारो तध ठाणगुणो य बोधव्यो ॥५८॥ लाभो कालविभंगो सारा-ऽसारे य पुच्छणहस्स । एगणिमित्तण वि अणुगतम्मि जुत्तेण बोधव्वं ॥ ५९॥ आधारणासु बहुसु वि जति सो चेव अणुबंधए भावे ।ण य अण्णा उप्पज्जति तेण उसव्वं ववसियव्यं ॥६॥ वामिस्सेसुंधा बहुसु वि णाणत्थेसु समुदीरमाणेसु । जे तब्भावणुबंधी तज्जोणीया य ते गझा ॥६१ ॥
॥ पडलं [पणुवीसइमं ॥२५]॥छ॥
१ - एतच्चिह्नान्तर्गतं पदं है. त० नास्ति ॥ २-३ कक्कसे ह• त.॥ ४ अब्भत्थ है० त०॥ ५य रूवे विरजमूले हं० त०॥ ६णेयव्या हं० त०॥ ७ धणेसु ह. त• विना ॥ ८ कसणीक हं. त• विना ॥ ९ पुण्णा है. त. विना ॥ १० कुलो हं० त० ॥ ११ दीहं १० त०॥ १२ हस्तचिहान्तर्गतः श्लोकपरिमितः पाठः हं. त० एव वर्तते ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org