SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ २२८ अंगविजापइण्णय तत्थ आपुणेयेसु जलचरेसु एवंरूवेसु चेव पडिरूव-सद्दपादुब्भावेसु चेव जलचरे चिंतिते बूया । तत्थ उदकचरा चतुविधा आधारयितव्वा-दुपदा १ चउप्पदा २ बहुपदा ३ अपदा दीहपदा(हा) ४ वेति । तत्थ दुपदेसु दुपदसहपडिरूवे चेव दुपदं चिंतितं बूया, हथिमच्छा मगमच्छा गोमच्छा । अस्समच्छा छा गरमच्छा णदीपुत्तका सव्वचरा चेति। तत्थ चतुप्पदेसु चतुकेसु चतुप्पदसद्द-रूवपादुब्भावे चेव चतुप्पदा विण्णेया, कच्छभा सुंसुमारा मंदुका उदकायो चेति । एवमादयो भवंति । तत्थ केस-मंसु-णह-लोमपरामासे बहुपदपडिरूवगते चेव बहुपदा विण्णेया कुमारीला-सकुचिकादयो भवंति । तत्थ दीहामासे सव्वदीहपठ्ठपडिरूवगते य दीहपदा(ट्ठा) विण्णेया, चैम्मिरा घोहणुमच्छा वइरमच्छादयो भवंति, एवमादयो अपदा । तत्थ दारुणेसु गाहा विण्णेया। सव्वआहारगते चेव सव्वआहारगते आहारोपका विण्णेया। अधोभागगतेसु कूवगता विण्णेया । णिण्णेसु सर-पुक्खरणिगता विण्णेया। सण्णिरुद्धेसु तब्भागगता विण्णेया। थीणामेसु दीहेसु णिण्णेसु य णदीगता सविण्णेया। महावकासेसु परंपरगंभीरेसु परिक्खेवेसु य समुद्दगता विण्णेया । महाकायेसु तिमितिभिंगिला 10 विण्णेया। मज्झिमकायेसु वालीणा सुसुमारा कच्छभमगरा गद्दभकप्पमाणा चिंतित त्ति बूया। मज्झिमाणतरकायेसु रोहित-पिचक-णल-मीण-चम्मिराजो विण्णेया। पञ्चवरकायेसु कल्लार्डक-सीकुंडी-उप्पातिका-इंचका-कुडुकालक-सित्थमच्छका वेति चिंतित त्ति बूया । सेतेसु सेता, रत्तेसु रत्ता सवण्णपडिरूवपादुब्भावेहिं जधण्णामासे दसणीयपादुब्भावे य दिट्ठपुव्वो चिंतित त्ति बूया। णयणपडिप्पिधाणे य दंसणीयाणं पतिवग्गामेव अदिट्ठपुव्वा विण्णेया । सोत्तामासे सव्वघोसवंतेसु य सुयपुव्वा भवंति। सोत्तपडिप्पिधाणे घोसवंतविन्भामे य अस्सुतपुव्वा विण्णेया । इति जलचरजोणी वक्खाता भवति । 16 तत्थ सव्वपञ्चवरकायेसु अणूसु य कीडकिविल्लकजोणी चिंतिता विण्णेया । वण्णे आधारिते सेतेसु सेता, रत्तेसु रत्ता, पीतेसु पीता, णीलेसु णीला, कण्हेसु कण्हा, सेवालकेसु सेवालका, पण्हूसु पहू, फरसेसु फरसा, चित्तेसु चित्ता, सवण्णपडिरूवतो विष्णेया। थीणामेसु थीणामा, पुण्णामेसु पुण्णामा, णपुंसकेसु णपुंसका, एकचरेसु एकचरा, मिधुणचरेसु मिधुणचरा, गणचरेसु गणचरा चिंतित त्ति विण्णेया । इति कीड-पतंग-किविल्लिकागता तिरिक्खजोणी पडिरूवपादुब्भावेहिं उबलद्धव्वा । इति कीड-पतंगगता तिरिक्खजोणी वक्खाता भवति चिंतिता। 20 तत्थ थावरतिरिक्खजोणी पंचविधा आधारयितव्वा भवति । तं जधा-पुढविकाइगगता आवुक्काइगगता तेउका इगगता वाउकाइगगता वणप्फतिकाइगगता वेति । तत्थ सव्वदढेसु पुढवीपाउब्भावेसु धातुजोणिगते य पुढविकाइकं थावरं चिंतितं ति बूया । आपुणेयेसु उदकपादुब्भावे आवुजोणीगते चेव आवुक्कायिका थावरा चिंतित त्ति बूया । अग्गेयेसु अग्गिपादुब्भावे अग्गेयेसु सह-रूवपादुब्भावेसु अग्गिउवकरणगते चेव तेवुक्काइका थावरा चिंतित त्ति बूया । वायव्वेसु वायपादुब्भावेसु चेव उवकरणसद्दपादुब्भावेसु चेव वायुक्कायिकं थावरं चिंतितं ति बूया । सव्वगहणेसु 25 सव्वतरुणहरितक-पुप्फ-फल-पत्तपादुब्भावे चेव मूलजोणीगतेसु चेव सद्द-रूव-उवकरणपाउन्भावे चेव एवंविधवणप्फती कायिकथावरं चिंतितं ति बूया। इति थावरगया तिरिक्खजोणीकगता चिंता वक्खाया भवति।। - तत्थ अधोभागेसु जहण्णेसु किण्हेसु संकिलिहेसु उवद्दुतेसु अदसणीयेसु अबुद्धीरमणेसु चेव एवमादीकेसु आमासेसु सह-रूवेसु चेव एवंरूवेसु णेरइकपडिरूवेसु णेरइकसद्दपादुब्भावेसु चेव णेरइयं चिंतितं ति बूया। इति णेरइकगता चिंता वक्खाता भवति । 30 तत्थ सधपाणा पुणरवि सत्तविधा आधारयितव्वा भवंति । तं जधा-एकपदा १ बिपदा २ चतुप्पदा ३[छप्पदा४] अट्ठपदा ५ बहुपदा ६ अपदा ७ चेति । तत्थ एकपादुब्भावे एकपदा विण्णेया एकरुका भवंति १ । दुगपादुब्भावे दुपदका भवंति। ते दुविधा-माणुसा पक्खी माणुसतिरिक्खजोणी वेति । ते तिविधा-किण्णरा किंपुरिसा अस्समुहीओ १ हस्तचिह्नान्तर्गतः पाठः है. त. एव वर्त्तते ॥ २ कुरीला है० त० विना ॥ ३ तम्मिरा योह ह० त० ॥ ४°सु पालीणा सं ३ पु० ॥ ५°मीलच है. त• विना ॥ ६°डकुसीकुंडिओपातिकाईवकाकुटुकालकमित्थमच्छका है. त• विना ॥ ७ अण्णेसु है. त०॥ ८°ता तणवण ह. त०॥ ९भवति छप्पया। तत्थ हं. त• विना ॥ १० एक्कारका हं० त०॥ ११ हस्तचिहान्तर्गतः पाठः है. त• एव वर्तते ॥ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.001065
Book TitleAngavijja
Original Sutra AuthorN/A
AuthorPunyavijay, Vasudev S Agarwal, Dalsukh Malvania
PublisherPrakrit Granth Parishad
Publication Year1957
Total Pages487
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Jyotish, & agam_anykaalin
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy