Book Title: Vairagyarasamanjari
Author(s): Labdhisuri, Hiralal R Kapadia
Publisher: Naginbhai Manchubhai Jain Sahityoddhar Fund, Surat
View full book text
________________
गुरछः ]
सायं वृक्षे यथोषित्वा भिन्नदिगागताः खगाः । प्रातः प्रयान्ति कुत्रापि, ज्ञायन्ते दिशि नो जनैः ॥१७५॥ तथा गृहतरौ जीवा, गतिनानादिगागताः । 'उषित्वा पञ्च दिवसान्, न ज्ञायन्ते गताः क्व च ॥१७६॥
સોનુવાદ
- युग्मम्
શ્લે‘જુદી જુદી દિશામાંથી આવેલા પક્ષીએ જેમ સાંજે ઝાડ ઉપર વાસે
કરીને સવારે કઇ દિશામાં જાય છે તે માનવાથી જણાતું નથી તેમ વિવિધ ગતિરૂપ ભિન્ન ભિન્ન દિશાઓમાંથી આવેલા અને ગૃહરૂપ વૃક્ષને વિષે પાંચ દિવસ રહેલા वोड्यां गया ते नातु ं नथी.”– १७५-१७९
噪
噪
अप्राप्तपुष्पफलकं, हा लोकत्रयं क्रमेलकैः ।
खाद्यते मृत्युरूपैर्भो, भव्या ! बुध्यत बुध्यत ॥ १७७ ॥ ભવ્યાને ચેતવણી—
^ला०--" भ्यां (सभ्यत्व३५ ) स ने ( विरति३५ ) इण प्राप्त नथी એવા ત્રૈલોક્યને મરણરૂપ ઊંટા ખાઇ જાય છે, તેથી હું ભળ્યે ! તમે ચેતેા, येते।.”–१७७
गर्भस्थ योनिगं चात्र, निर्गच्छन्तं च निर्गतम् । बालं प्रवर्धमानं च, तरुणं स्थविरं तथा ॥ १७८ ॥ पृथ्वीपति तथा र, मूर्ख पाण्डित्यशालिनम् । सुखिनं दुःखिनं मृत्युः, सुरूपं रूपवर्जितम् ॥ १७९ ॥ सरुजं नीरुजं चापि, दुर्बलं बलिनं तथा । हन्ति चराचरं सर्वे, ज्वलद्दावानलो यथा ॥१८०॥ - विशेषकम्
એવા પાઠ દેશનાશતકમાં હાવાનું સૂચવાય
१ " वसिऊण पंच दिवसेहिं'
छे, परंतु भने ते उपलब्ध नथी.
२८
Jain Education International
૨૧૭
For Private & Personal Use Only
www.jainelibrary.org