Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text)
बाहुल्यं-पिण्डभावः। जीवा० ९७, १०१ बाहल्लओ बाहल्यतः पिण्डतः । प्रज्ञा० ५९१|
[Type text]
बाहिराबाहिर- बाह्याबाह्यं, द्रव्यानुयोगे सप्तमभेदः ।
स्था० ४८१|
बाहिरावही बाह्यावधिः । प्रज्ञा० ५३६ | बाहिराहिया बाहिरा बायाः
बाहव भुजाः । आचा० २४६ | द्वारशाखाः । स्था० ४५० | बाहा दक्षिणोत्तरायता वक्रा आकाशप्रदेशपङ्क्तिः । जम्बू० ७२ बाधनं बाधा आक्रमणम् जीवा० २२२ जम्बू॰ ६४। बाधा-परस्परं संश्लेषतः पीडनम् । जम्बू० ६५। बाधते इति बाधा-कर्मण उदयः । भग० २५५| जम्बू० ७३। बाधा। सूर्य० ६७। बाहुः । आव० १२३, ५०६ । शिरोभागाधोवर्ती जानुनोरुपरिवर्ती प्राक्चरणभागः । जम्बू ० २३४ | बाधा-मलबाधा। आव० ६१८ |
स्वाचारपरिभ्रंशादद्विशिष्ठजनबहिर्वर्तिनः, अहियाअहिता ग्रामादिदाहकत्वात्। विपा० ५६। बाहिरिआ बाहिरिका- नगरबहिर्भागः । जम्बू० १८८| बाहिरिका आभ्यन्तरिकापेक्षया बाह्या जम्बू. १८७१ बाहिरिका- बहिर्भवा बाहिरिका - प्राकारबहिर्वर्तिनी गृहपद्धतिः । बृह० १८१ अ
बाहाए- बाहे-उभगपाश्र्चौँ। जम्बू० २३०| बाहौ पार्श्वे । सम० बाहिरिया बाहिरिका- नगरबहिर्भागः । औप० ६१। स्था० १६। ४५७। बहिर्भागः। भग० ४७६ | आव० २९३, ५१२ | भग० ६६१ |
बाहिरे तवो बाह्यतपः बाह्यशरीरस्य परिशोषणेन कर्मक्ष-पणहेतुत्वा;ति। सम० १२
बाहिसंबुक्कावडा- गोचरचर्यामभिग्रहविशेषः। निशी० १२
आगम-सागर- कोषः ( भाग : - ४ )
बाहागयपप्पु अच्छियं बाष्पागतोपप्लुप्ताक्षिकम्, बाष्पस्यागतं आगमनं तेनोपप्लुते-व्याप्ते अक्षिणी यत्र तत्तथा अनुयो० १३९ |
बाहाया वृक्षविशेषः अनुत्त० पा
बाहिंति- बाधेते। बाधेते। आव० ३६७ । बाहिपरिसरो बहि: परिसर आव• ८६
बाहिर द्रष्टुर्बहिर्योऽवधिस्तस्यैव एकस्यां अनेकासु वा विच्छिन्नः स बायः । आव० ४४ | धर्मसाधनव्यतिरेकेण धनधान्यादिरनेकधा परिग्रहः । स्था० २६ । बाह्यं अनशनादिः। प्रश्न॰ १५७| बाह्यम् । स्था० ३६४ | ओघ० २०९ | लोकाचारस्य बायः ओघ० ९३५
बाहिरए बाह्यस्यैव शरीरस्य तापनान्मिथ्यादृष्टिभिरपि तपस्तया प्रतीयमानत्वाच्च बाह्यः । औप० ३७ बाहिरओ बहिस्तान्-त्वग्भागे। जम्बू. २०१ बाहिरकरणालस- बाह्यकरणालस:
प्रत्युपेक्षणादिवायचेष्टा-रहितः आव० ५३४|
बाहिरगा| अग०६३४५
बाहिरपाडओ बायपाटकम् आव. ५रण
बाहिरपाणं सचित्तजलम् गच्छा० ।
बाहिरलावणिय- बाह्यलावणिकः लवणसमुद्रे शिखाया बहिश्चारी चन्द्रः । जीवा० ३१८
मुनि दीपरत्नसागरजी रचित
-
[21]
अ।
बाहिहिंतो- गृहादेर्बहिस्तात्। स्था• ३५३१
बाहु:- उदग्धनुः काष्ठाद्दक्षिणं शोध्यं शेषार्धम्। आचा० ३८ बाहु-वज्रसेनधारिण्योः पुत्रः । आव० ११७। बाहुअं- रोसवसेणं बलोवलिं जुज्झं लग्गा । निशी. २१६
अ
बाहिरगिरिपरिरओ- बहिर्गिरिपरिरयः- गिरेर्बहिः
परिच्छेदः । जीवा० ३४३ |
बाहिरणियंसणी उवरि कडिउ आरद्वा जाव अहो खुलुंगो। बाहुबली बाहुबलिः तक्षशिलायां राजा आव० १४७
निशी. १८० अ
निशी. ३०४ अ । वैयावृत्ये दृष्टान्तः | ओघ० १७९ बाहुया- त्रीन्द्रियजन्तुविशेषः । प्रज्ञा० ४२॥ जीवा॰ ३२ । बाहुयुद्धं योधप्रतियोधयोः अन्योऽन्यं प्रसारितबाहवोरेव निनं-सया वल्गमनम्। जम्बू. १३९| जाता० ३८ बाहुरक्षिका:- तुटितानि । प्रज्ञा० ९९|
बाहुए- बाहुकः-यः शीतोदकादिपरिभोगात् सिद्धः। सूत्र॰
९५|
बाहुजीही बाहुभ्यां युध्यत इति बाहुयोधी ज्ञाता० ४२ बाहुपमाण बाहुप्रमाणः स्कन्धप्रमाणः ओघ० २१० बाहुपम्मदी बाहुभ्यां प्रमृन्दातीति बाहुप्रमद्द। ज्ञाता०
४२
बाहुबलि बाहुबलिः सोमप्रभपिता, श्रेयांसपितामहः । आव• १४५ ॥ येन संवत्सरं यावत् कायोत्सर्गः कृतः सः । आव० ७७२| ऋषभजिनस्य पुत्रः । आचा० १३३
"आगम- सागर-कोषः " (४)

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 ... 246