________________
[Type text)
बाहुल्यं-पिण्डभावः। जीवा० ९७, १०१ बाहल्लओ बाहल्यतः पिण्डतः । प्रज्ञा० ५९१|
[Type text]
बाहिराबाहिर- बाह्याबाह्यं, द्रव्यानुयोगे सप्तमभेदः ।
स्था० ४८१|
बाहिरावही बाह्यावधिः । प्रज्ञा० ५३६ | बाहिराहिया बाहिरा बायाः
बाहव भुजाः । आचा० २४६ | द्वारशाखाः । स्था० ४५० | बाहा दक्षिणोत्तरायता वक्रा आकाशप्रदेशपङ्क्तिः । जम्बू० ७२ बाधनं बाधा आक्रमणम् जीवा० २२२ जम्बू॰ ६४। बाधा-परस्परं संश्लेषतः पीडनम् । जम्बू० ६५। बाधते इति बाधा-कर्मण उदयः । भग० २५५| जम्बू० ७३। बाधा। सूर्य० ६७। बाहुः । आव० १२३, ५०६ । शिरोभागाधोवर्ती जानुनोरुपरिवर्ती प्राक्चरणभागः । जम्बू ० २३४ | बाधा-मलबाधा। आव० ६१८ |
स्वाचारपरिभ्रंशादद्विशिष्ठजनबहिर्वर्तिनः, अहियाअहिता ग्रामादिदाहकत्वात्। विपा० ५६। बाहिरिआ बाहिरिका- नगरबहिर्भागः । जम्बू० १८८| बाहिरिका आभ्यन्तरिकापेक्षया बाह्या जम्बू. १८७१ बाहिरिका- बहिर्भवा बाहिरिका - प्राकारबहिर्वर्तिनी गृहपद्धतिः । बृह० १८१ अ
बाहाए- बाहे-उभगपाश्र्चौँ। जम्बू० २३०| बाहौ पार्श्वे । सम० बाहिरिया बाहिरिका- नगरबहिर्भागः । औप० ६१। स्था० १६। ४५७। बहिर्भागः। भग० ४७६ | आव० २९३, ५१२ | भग० ६६१ |
बाहिरे तवो बाह्यतपः बाह्यशरीरस्य परिशोषणेन कर्मक्ष-पणहेतुत्वा;ति। सम० १२
बाहिसंबुक्कावडा- गोचरचर्यामभिग्रहविशेषः। निशी० १२
आगम-सागर- कोषः ( भाग : - ४ )
बाहागयपप्पु अच्छियं बाष्पागतोपप्लुप्ताक्षिकम्, बाष्पस्यागतं आगमनं तेनोपप्लुते-व्याप्ते अक्षिणी यत्र तत्तथा अनुयो० १३९ |
बाहाया वृक्षविशेषः अनुत्त० पा
बाहिंति- बाधेते। बाधेते। आव० ३६७ । बाहिपरिसरो बहि: परिसर आव• ८६
बाहिर द्रष्टुर्बहिर्योऽवधिस्तस्यैव एकस्यां अनेकासु वा विच्छिन्नः स बायः । आव० ४४ | धर्मसाधनव्यतिरेकेण धनधान्यादिरनेकधा परिग्रहः । स्था० २६ । बाह्यं अनशनादिः। प्रश्न॰ १५७| बाह्यम् । स्था० ३६४ | ओघ० २०९ | लोकाचारस्य बायः ओघ० ९३५
बाहिरए बाह्यस्यैव शरीरस्य तापनान्मिथ्यादृष्टिभिरपि तपस्तया प्रतीयमानत्वाच्च बाह्यः । औप० ३७ बाहिरओ बहिस्तान्-त्वग्भागे। जम्बू. २०१ बाहिरकरणालस- बाह्यकरणालस:
प्रत्युपेक्षणादिवायचेष्टा-रहितः आव० ५३४|
बाहिरगा| अग०६३४५
बाहिरपाडओ बायपाटकम् आव. ५रण
बाहिरपाणं सचित्तजलम् गच्छा० ।
बाहिरलावणिय- बाह्यलावणिकः लवणसमुद्रे शिखाया बहिश्चारी चन्द्रः । जीवा० ३१८
मुनि दीपरत्नसागरजी रचित
-
[21]
अ।
बाहिहिंतो- गृहादेर्बहिस्तात्। स्था• ३५३१
बाहु:- उदग्धनुः काष्ठाद्दक्षिणं शोध्यं शेषार्धम्। आचा० ३८ बाहु-वज्रसेनधारिण्योः पुत्रः । आव० ११७। बाहुअं- रोसवसेणं बलोवलिं जुज्झं लग्गा । निशी. २१६
अ
बाहिरगिरिपरिरओ- बहिर्गिरिपरिरयः- गिरेर्बहिः
परिच्छेदः । जीवा० ३४३ |
बाहिरणियंसणी उवरि कडिउ आरद्वा जाव अहो खुलुंगो। बाहुबली बाहुबलिः तक्षशिलायां राजा आव० १४७
निशी. १८० अ
निशी. ३०४ अ । वैयावृत्ये दृष्टान्तः | ओघ० १७९ बाहुया- त्रीन्द्रियजन्तुविशेषः । प्रज्ञा० ४२॥ जीवा॰ ३२ । बाहुयुद्धं योधप्रतियोधयोः अन्योऽन्यं प्रसारितबाहवोरेव निनं-सया वल्गमनम्। जम्बू. १३९| जाता० ३८ बाहुरक्षिका:- तुटितानि । प्रज्ञा० ९९|
बाहुए- बाहुकः-यः शीतोदकादिपरिभोगात् सिद्धः। सूत्र॰
९५|
बाहुजीही बाहुभ्यां युध्यत इति बाहुयोधी ज्ञाता० ४२ बाहुपमाण बाहुप्रमाणः स्कन्धप्रमाणः ओघ० २१० बाहुपम्मदी बाहुभ्यां प्रमृन्दातीति बाहुप्रमद्द। ज्ञाता०
४२
बाहुबलि बाहुबलिः सोमप्रभपिता, श्रेयांसपितामहः । आव• १४५ ॥ येन संवत्सरं यावत् कायोत्सर्गः कृतः सः । आव० ७७२| ऋषभजिनस्य पुत्रः । आचा० १३३
"आगम- सागर-कोषः " (४)