________________
[Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]
आ।
।
५५१
गाः बालवचनीयाः। आचा० २५११ बालग्गाह-बालग्राहः। आव०६६, ३७०
बाला- जन्तोः प्रथमा दशा। दशवै० ८रागद्वेषाकलिताः। बालघायए- प्रहारदानेन बालघातकः। ज्ञाता०८७।
आचा० ३०५। अभिनवयौवना। उत्त० ४७६। जातमात्रस्य बालचंद-बालचन्द्रः-शुक्लपक्षदवितियाचन्द्रः। ज्ञाता० जन्तोर्या सा प्रथमा दशा, तत्र सुखदुःखानि न बहू २२२ बालचन्द्रः। प्रज्ञा०४४१। साकेतनगरे
जानन्ति इति बाला। स्था० ५१९। बाला इव बालाःचन्द्रावतंसकराज्ञः पियदर्शनायाः कनिष्ठतः। आव. अविरताः। सम० ३४| रागदवेषाकलिताः। उत्त० २६७। રૂા .
प्राकृतपुरुषाः। आचा. २५१। प्रथमा दशा। निशी. २८ बालण्ण-कलं जानाति इति बलज्ञः, छान्दसत्वाद्दीर्घत्वं, आत्मबलं-सामर्थ्य जानातीति
बालाभिरामः- बालानां-विवेकरहितानामभिरामःयथाशक्त्यनुष्ठानविधायी अनिगृहितबलवीर्य इत्यर्थः। चित्ताभि-रतिहेतुः। उत्त० ३८६) आव० १३२
बालिंदगोवेइ- बालेन्द्रगोपकः-सदयो जात इन्द्रगोपकः। बालतव-बालतपः- अज्ञानितपश्चरणम्। आचा० १७५। जम्बू० ३४१ बालतवस्सी- बालतपस्वी वैश्यायनः। आव. २१२१ बालिय- बाल्यं-बालतः, मिथ्यात्वः। अविरतिश्च। भग. बालदिवायर- बालदिवाकरः-प्रथममुद्गच्छन् सूर्यः। प्रज्ञा० १०० ३६१|
बालियत्तं- बालत्वम्। भग० १०२ बालघोवणं- चमरिबाला धोवंति तक्कादीहिं। निशी०६१ बाली- तूलविशेषः। राज० ५०
बालेंदगोवे- बालेन्द्रगोपकः-सद्यो जात इन्द्रगोपकः, स हि बालपंडिअ-बालपण्डितः-देशविरतः। सम० ३४१ अनयो० | प्रवृद्धः सन् ईषत्पाण्ड्रक्तः। प्रज्ञा० ३६१। १२०
बावत्तरं- द्वासप्ततं-द्विसप्तत्यधिकम्। सूर्य. ११४। बालपंडितमरण- बालपण्डिताः देशविरतास्तेषां मरणं बासट्ठी- द्वाषष्टिः-द्वाषष्टिभागीकृतस्य चन्द्रविमानस्य बालपण्डितमरणम्। सम० ३३।
द्वौ भागावुपरितनावपाकृत्य शेषस्य पञ्चदशभिर्भागे बालपंडिय- देशविरतः। आत बालपण्डितः-देशविरतः। हृते ये चत्वारो भागा लभ्यन्ते ते। सूर्य० २७९।
भग० ६४। बालपण्डितः-श्रावकः। भग० ९१। बालो-देशे | बासीति- व्यशीतं-द्व्यशीत्यधिकम्। सूर्य. १११ विरत्यभावात् पण्डितो-देश एव विरति-सद्भवादिति बाहणापदाणं- बाधना बाधहेतुत्वात् पदानां बाल-पण्डितः-देशविरतः। भग० ६४।
संयमस्थानानां प्रजानां वा-लोकानां बाधनापदानाम्। बालभावलोभावाए- बालभावलोभावहः। आव. २९० अब्रह्मणः सप्तमं नाम। प्रश्न०६६। बालमरण-विरमणं विरतं-हिंसाऽनृतादेरुपरमणं न बाहत्तरिकलापंडिओ-दवासप्ततिकलापण्डितः। उत्त. विदयते तद येषां तेऽमी अविरताः तेषां-मृतिसमयेऽपि
२१८ देशविरतिमप्रति-पदयमानानां मिथ्यादृशां सम्यग्दृशां बालप्पमोक्खण- बाष्पप्रमोक्षणंवा मरणमविरतमरणं बालमरणमिति। उत्त. २३४ आनन्दाश्रूजलप्रमोचनम्। ज्ञाता०८९। अविरतमरणम्। भग० ६२४। बाला इव बालाः- बाहलविसओ- बाल्हीकविषयः-देशविशेषः। आव० ३६१। अविरतास्तेषां मरणं बालमरणम्। सम० ३३
बाहल्ल-बाहल्लं, स्थूलता। प्रज्ञा०४८। बाहल्लंबालमारए- बालमारकः प्राणवियोजनेन। ज्ञाता० ८७। उच्चैस्त्वम्। आव० ४४३। बाहुल्यं-पिण्डः। सम० ३६। बालव-द्वितीयं करणम्। जम्बू०४९३।
आचा० १५। सूर्य. ३९। जम्बू. ५३। बाहुल्यंबालवच्छा- बालवत्सा-स्तन्योपजीविशिश्का। पिण्ड. उरःपृष्ठस्थूलता। प्रज्ञा० ४२७। बाहुल्यं-उच्चत्वम्। १५७। शिशुपालिका। ओघ० १६३।
जम्बू० ४३५। बाहुल्यं-स्थूलता। जीवा० ४०। बाहुल्यम्। बालवयणिज्जा- बालानां-प्राकृतपुरुषाणामपि वचनीयाः- | प्रज्ञा० १०७। बाहुल्यं-बहलता, पिण्डत्वम्। प्रज्ञा० २९३।
मुनि दीपरत्नसागरजी रचित
[20]
"आगम-सागर-कोषः" [४]