________________
(Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]
बहुस्सुए- बहुश्रुताः। ज्ञाता० १२३ बहुस्सुया- युगप्रधानागमाः। बृह० ८० आ। बाउस- बाकुशिकः-विभूषणशीलः। ओघ० १३१। बाउसिअ-बाशिकः-विभूषणशीलः। ओघ. १७२। बाडगरहिअ- वाटकरहितः। आव० ७३९। बाढं-अत्यर्थं करोमि आदेश शिरसि स्वाम्यादेशमिति।
आव. १७९| बाणगुम्मा- बालगुल्माः-गुल्मविशेषः। जम्बू. ९८१ बाणारसी-अलक्ष्यभुपतेर्नगरी। अन्त०२५ बादर- प्रभूतप्रदेशोपचितम्। प्रज्ञा० ५०२। बादरक्षेत्रपल्योपम-क्षेत्रपल्योपमे प्रथमो भेदः। स्था० ९१। बादरबोन्दिधराणि-पर्याप्तकत्वेन स्थराकारधारीणि।
स्था० २९५ बाधित- जरसोसादिणा। निशी० ९९ आ। बायर- बादरनाम यदुदयाज्जीवा बादरा भवन्ति। स्था० २९५। बादरत्वं परिणामविशेषः। प्रज्ञा० ४७४। बादरमेवातिचारजातमालोचयति न सूक्ष्मम्। स्था० ४८४। बादरः-गुरुतरः अतिबहलतरो वा। जीवा० ३४४। बादरः
असारः पुद्गलः। जीवा० २४४१ बायालीसं-दवाचत्वारिंशत्-दवाचत्वारिंशत्तमः। सूर्य
पुरीविशेषः-नेमिनाथजिनस्य स्थानम्। आव. १३७५ कृष्णस्य राजधानी। निर० ३९। दद्वारावती प्री-विशेषः।
आव. ९४१ बारवती-दवारावती-अरिष्टनेमिजिनस्य समवसरणस्थानम्। अन्त०५ द्वारवतीवसुदेवराजस्य नगरी। अन्त०४। द्वारिकावासुदेवराजधानी। आव० २७२। कण्हस्स णयरी। बृह.
५६ अ। द्वारावती-कृष्णवास्देवराजधानी। अन्त०११ बारसावत्त- द्वादशावतः-आव० ५१५। द्वादशावर्ताश्च इमे छराहोक्ताः-ये प्रपाणगलकर्णसंस्थिताः, पृष्ठमध्यनयनोप-रिस्थिताः। ओष्ठसक्थिभुजकुक्षिपार्श्वगास्ते ललाटसहिताः सुशोभनाः ||१|| जम्बू० २३६। बारसावय- द्वादशावतः-सूत्राभिधानगर्भः
कायव्यापारवि-शेषो यस्मिन् सः। आव ५४२| बारसाहदिवसे- द्वादशाहदिवसः-द्वादशानां पूरणो
द्वादशः स एवाख्या यस्य स द्वादशाख्यः स चासौ दिवसश्चेति विग्रहः, अथवा दवादशं च तदहश्च द्वादशाहस्तन्नामको दिवसो वादशाहस्तदिवस इति। स्था०४६२ बार्हस्पत्य- मतविशेषः। आचा० ८२। बाल- बालः-भगवत्यां एतन्नामकः प्रथमशतकाष्टमोद्देशः। भग०६। बालः-अज्ञः। दशवै. १९६। बालः-अष्टवर्षा-दारभ्य यावत्पञ्चविंशतिका। ओघ० २५। अविवेकः। उत्त० ३१६। अज्ञस्तद्वद् यो वर्तते विरतिसाधकविवेकविकलत्वात् स बालःअसंयतः। स्था० १७५। सम्यगर्थानवबोधात् सद्बोधकार्यविरत्यभावाच्च मिथ्यादृष्टिः। भग० ६४। रागा-दिमोहितः। आचा० १२५। अष्टवर्षादारभ्य यावत्पञ्चविंशतिकः। ओघ. २५। अविरतः अन्यो। १२० अचिरका-लजातम्। जीवा० १९२ बालमरणंमरणस्याष्टमो भेदः। उत्त० २३०| बालः-अभिनवः, प्रत्यग्रः। सूत्र० १३३। बालः-तत्सर्वमहमकार्षमित्येवं दवाभ्यामाकलितोऽज्ञो वा। सूत्र. २८९। बुभुक्षया तृषा वाऽऽगलितो बाल। बृह. २४ अ। बालः-द्वाभ्यां रागशेषाभ्यामाकलितः। उत्त० २८० बालगवि- अवृद्धा गो, व्यालगवः-दुष्टबलिवर्दो वा। उत्त.
331
बार-द्वारम्। आव० ३२३। बारजक्खणी- द्वारपक्षावासः। आव० ६८० बारत्तत-नामविशेषः। अन्त० २३। बारब्भासो-दवाराभ्यासः। आव.३५५ बारवड़- द्वारिका। आव० ३५८ द्वारिका-वैनयिक्यां बुद्धौ पुरी। आव० ४२४। द्वारावती-वासुदेवपुरी। आव० १६२१
द्वारावती-द्वारिका-कृष्णराजधानी। दशवै. ३६| निशी. १०४ आ। बारवइणयरी- द्वारवतीनगरी- वारिकानगरी। दशवै.
३६| बारवई- द्वारावती-द्वारिका। दशवै० ९६। द्वारावती
कृतिकर्म-दृष्टान्ते पुरी। आव० ५१३। द्वारावतीकृष्णवासुदेवस्य नगरी। अन्त०१८ ज्ञाता० ९९, २०७४
द्वारावती-सुरा-ष्ट्रजनपदे आर्यक्षेत्रम्। प्रज्ञा० ५५५ निशी० ४४ अ। दवारवती-नेमिजिनस्य प्रथमपारणकस्थानम्। आव० १४६। द्वारवती
मुनि दीपरत्नसागरजी रचित
[19]
"आगम-सागर-कोषः" [४]