________________
[Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]
९११
बाहुल- इन्द्रदत्तराज्ञो दासचेडः। उत्त० १४८१
बितिउग्गह-दवितीयप्रतिग्रहकः। ओघ. २१५ बाहुलेर- बाहुलेयः। आव० ८८
बितिज्ज- साहाय्यकः। आव०७१८१ नपरतं-उत्सन्नम्। आव० ५९०
बितिज्जिया-दवितीयिका। दशवै. ९७। बाह्यग- बाह्य-नगरबहिर्वर्तिप्रदेशं गच्छतीति
बितिसत्त-दवितीया सप्तरात्रिकी। आव०६४७९ बहिर्निष्क्रामन्तम्। उत्त०४८३।
बिदलकट्ठमओ-द्विदलकाष्ठमयः। आव० ७२७) बाह्यपरिधि- पर्यन्तचक्रवालम्। प्रश्न०६१।
बिदलियचटुलयछिन्न-द्विदलवत्तिर्यक्छिन्नः। आव. बिंट- वृन्तं-प्रसवबन्धनम्। प्रज्ञा० ३७|
६५१| बिंटबद्ध-वृन्तबन्ध-वृन्ताकप्रभृतिः। जीवा० १३६। बिन्दुः- पुलकः। सूर्य. ४। बिन्दवः-छटाः। जम्बू. २३६। बिंति- ब्रुवते-अवधारयन्ति। सूत्र० ११२
| बिन्दुसार- चतुर्दशं पूर्वनाम। स्था० १९६। आव०६९। बिंदुसार- चंदगुत्तस्स पुत्तो। बृह० ४७ अ। चंदगुत्तस्स | बिन्दुसारः-राजविशेषः। दशवै. ९१।
पत्तो। निशी. २४३॥ चन्द्रगुप्तस्य पुत्रः। बृह. १५४ अ। | बिन्दुसारपव्व- चतुर्दशं पूर्वम्। सम० २६। बिंब- बिम्ब-बिम्बीफलम्। प्रज्ञा. ९१। जीवा. १६३। बिम्बं- | बिन्नागयड-बेन्नाकतट-नगरविशेषः। उत्त. २१८। रूपम्। आव० ५२२। प्रतिमा। आव० ५२४१
बिब्बोअ-उच्छीर्षकं। गच्छा० हस्तपादकर्णनासाक्षिविवर्जितं बिम्बम्। निशी. ४५ । बिब्बोयण- उपधानकम्। सूर्य. २९३। जीवा. २३१। उपआ। बिम्ब-गर्भप्रतिबिम्ब, गर्भाकृतिरातवपरिणामः। धानम्। ज्ञाता० १५। उपधानकम्। राज० ९३। स्था० २८७ बिम्बः-चर्मकाष्ठादि। ओघ० २२३। बिम्बः- | बिभीतक-नोकर्मद्रव्यकषायास्तु बिभीतकादयः। आचा.
अत्याम्लम्। आव०४३७ बिंबफलं- गोल्हाफलम्। जीवा. २७२ प्रश्न. ८१। बिम्ब- बिभेल-सन्निवेषवेगशः। भग०५०११ फलं-पक्वगोल्हाफलम्। जम्बू० ११२
बिब्बोट्ठी-बिम्बोष्ठीबिंबभूय- बिम्बभूतः-जलचन्द्रवत्तदर्थशून्यं
पक्वगोल्हाभिधानफलविशेषाकारोष्ठी। कूटकार्षापणवद्वा लिङ्गमात्रधारी पुरुषाकृतिमात्रो वा। बिरालिय-कन्द एव स्थलजः। आचा० ३४८। सूत्र० २३५
बिल- विवरम्। भग० २३७। नन्दी. १५२। कूपः। जम्बू० बिहणिज्ज- बृहणीयं धातूपचारित्वात्। जम्बू. ११९ ४१। जीवा० १९७। खनिविशेषोत्पन्नं लवणम्। आचा० बिइज्जयं-द्वितीयम्। आव. २११, ३४९।
३४३। बिलानीव बिलानि स्वभावनिष्पन्ना जगत्यादिषु बिइज्जिय-दवितीयम्। आव. ३४९।
कूपिका। प्रज्ञा० ७२ बिलानिकूपाः। राज० ७८। बिलंबिइयकसाया- द्वितीयकषाया- अप्रत्याख्याननामधेयाः विवरम्। भग० २३७। कूपः। जम्बू०४१। रन्ध्रः। ज्ञाता० क्रोधादयः। आव०७७
१९९। बिइयदुय- द्वितीयद्वयं-हेतुस्तच्छुद्धिश्च। दशवै० ७६। | बिलकोलीकारग- बिलकोलीकारकः-परव्यामोहनाय बिखुरा- द्वौ द्वौ खुरौ प्रतिपदं येषां ते विखुराः- विस्वर-वचनवादी विस्वरवचनकारी वा। प्रश्न.४७ उष्ट्रादयः। प्रज्ञा० ४५
बिलधम्म- गृहस्थैः संवत्यैकत्र स्थानम्। बृह. १३६ आ। बिगुणं- द्विगुणं-द्विसंख्याङ्क बिगुणं-प्रधानं बिलपंतिआ- बिलपङ्क्तिः । अन्यो . १९५५ गुणरहितम्। जम्बू०९११
बिलपंतिया- बिलानीव बिलानि-स्वभावनिष्पन्ना बिचक्खु-देवो विचक्षुः चक्षुरिन्द्रियावधिभ्याम्। स्था०
जगत्यादिषु कूपिकास्तेषां पङ्क्तयो बिलपङ्क्तयः। १७१
प्रज्ञा० ७२ बिलप-क्तिका-धात्खनिपद्धतिः। प्रश्न. बिजडी- द्विजटी। जम्बू० ५३५
१६० बिडाल- मार्जारः। जम्बू० १२४१ उत्त०६३६। जीवा. २८२। बिलपंती-बिलपड़क्तिः -विवरश्रेणिः । भग. २३८५ बिण्णि-वौ। भग. १७९।
बिलवासिण- बिलवासिनः। निर०२५
मुनि दीपरत्नसागरजी रचित
[22]
"आगम-सागर-कोषः" [४]