________________
आगम- सागर - कोषः ( भाग : - ४ )
बीजबुद्धयः ये त्वेकं
बीजभूतमर्थपदमनुसृत्यशेषमवितथमेव प्रभूततरमर्थपदनिवहमवगाहन्ते ते बीजबुद्धयः । बृह
[Type text]
बिल्ल- बिल्वं फलविशेषः । प्रज्ञा० ३२८, ३६९ | भग० ८०३ | बिल्वं फलविशेषः । अनुयो० १९२१ बिल्लगिर बीजपूरगर्भम् । आव ०६९ बिल्ली- हरितविशेषः । प्रज्ञा- ३३ गुच्छाविशेषः प्रज्ञा
३२
बिल्व वेणुकं फलविशेषः आचा० ३४९। बिल्वीफलम् - श्रीफलम् । दशवै० १०० |
बिश- मृणालिका | जीवा. २७
बिस कन्दः । जीवा० १२३, १९८१ मृणालम्। भग०६२८ पद्मिनीकन्दः । जीवा. १९१| नालं मृणालं च प्रज्ञा० ३७॥ पद्मिनीकन्दः । राज० ३३| कन्दाः । राज० ७८ |
बिसकंद बिसकन्दः जीवा. २७८१
बिहप्पई- बुहस्पतिः अष्टाशीतौ महायहे
त्रिचत्वारिंशत्तमः। जम्बू० ५३५ |
बिहेलए- बिभीतकः अक्षः वृक्षविशेषः प्रजा० ३१ बिहेलग बिभीतकं विभीतकफलम्। दशवे. १८६ |
बी बीजं - हरितफलरूपम् व्रीह्यादि। दशवै० २६५५ बीजंपृथग्भूतम् । दशकै० २००
बीअग बी अको वृक्षविशेषः । जम्बू. 3
अम्मा बी अकगुम्माः गुमविशेषः । जम्बू• ९८ बीअणि- व्यजनं-पदैकदेशे पदसमुदायोपचाराद् व्यालव्यजनं चामरं आर्षत्वात् स्त्रीत्वं तेन व्यजनीति निर्देशः । जम्बू. १८३॥
बीअपूरक मातुलिङ्गम् । अनुत्त०६
बीअबुद्धी- बीजमिव विविधार्थाधिगमरूपमहातरुजननाद् बुद्धिर्येषां ते औप. २८
बीअमंधू- बीजमन्धु: यवादिचूर्णम्। दशकै० १८६। बीअसंसत्त बीजसंसक्तं बीजमिश्रं ओदनादि। दशव २००१
बीअसुहुम- बीजसूक्ष्मम् शाल्यादिबीजस्य मुखमूले
कणिका, या लोके तुषमुखमित्युच्यते । दशकै० २३०| बीआओ बीजाय: अपरदक्षिणो वातविशेषः आव० ३८६। - बीजं प्रसारितशाल्यादि । दशकै० २२९ | बीजंशाल्यादि दशकै १५५1
बीज बीजमिव यदेकमप्यनेकार्थप्रतिबोधोत्पादकं वचः । स्था० ५०४५ मिंजा । स्था० ५२१ व्रीह्यादि उत्पत्तिः । स्था० ४४९ अनंकुरितं यावत् गृह• २६६ आ
मुनि दीपरत्नसागरजी रचित
[23]
[Type text]
१९३ आ
बीजबुद्धी बीजकल्पा बुद्धिर्येषां ते बीजबुद्धिअर्थमात्रमवाप्य नानार्थसमूहाभ्युहिका बुद्धिर्यस्य स ।
प्रज्ञा० १०५ |
बीजरुह । स्था० १८७
बीतरुति- यस्य ह्येकेनापि जीवादिना पदेनावगतेनानेकेषु पदार्थेषु रुचिरूपेति स बीजरुचिः स्था० १०३॥ बीभच्छ बीभत्सः -
शुक्रशोणितोच्चारप्रश्रणाद्यनिष्टमुद्वेजनीयां वस्तु बीभत्समुच्यते, तदर्शनश्रवणादि प्रभवो जुगुप्साप्रकर्षस्वरूपो रसः । अनुयो० १३५५
बीभत्था बीभत्सा निन्दा जीवा० १०७ | बीभत्यादरिसणिज्जा- बीभत्सादर्शनीयः - निन्दादर्शनीयः । जीवा० १०७ |
बीयं समोसरणं ऋतुबद्धकालः । बृह• २७८ आ। बीयं बीजं यदेकमप्यनेकार्याप्रबोधोत्पादकं वचः । प्रज्ञा० ५८ शाल्यादि । ज्ञाता० ५२१ अणकुरियं बीयं निशी. ८३ अ बीजं नाम शौकाः पुद्गलाः । व्यव० ३५०| बीयक- आसासकाभिधानो वृक्षः । राज० ९। बीकाए बीजमेव कायो यस्य स बीजकायः सूत्र० ३५० | बीयग- बीयकः-वृक्षः प्रतीतः । जीवा० १९१ । बीयपयं- अपवादपदम्। गच्छा० ।
बी बुद्धि- बीजबुद्धिः । या पुनरेकमर्थपदं तथाविधमनुसृत्य शेषमश्रुतमपि यथावस्थितं प्रभूतमर्थमवगाहते सा बीजबुद्धिः । प्रज्ञा० ४२४॥
बीयर्बेटिया त्रीन्द्रियजन्तुविशेषः । प्रज्ञा० ४२॥ बीयभोयण बीजं दाडिमादीनां भोजनम्। स्था० ४६० बीयभोयणा बीजभोजना- बीजानि भयोजने यस्यां प्राभृति-कायां सा आव. १७६
बीयरुई- बीजं-यदेकमप्यनेकार्थप्रतिबोधोत्पादकं वचस्तेन रुचिर्यस्य स बीजरुचिः । उत्त० ५९३ । स्था० ५०४ | बीजमिव बीजं यदेकमप्यनेकार्थप्रबोधो वचः तेन रुचिर्यस्य बीजरुचिः । प्रज्ञा० ५६ ।
बीयरुह बीजरुहाः शालीव्रीह्यादयः । आचा० ५७। बीज
-
"आगम- सागर-कोषः " (४)