Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 20
________________ [Type text] आगम-सागर-कोषः (भागः-४) [Type text] आ। । ५५१ गाः बालवचनीयाः। आचा० २५११ बालग्गाह-बालग्राहः। आव०६६, ३७० बाला- जन्तोः प्रथमा दशा। दशवै० ८रागद्वेषाकलिताः। बालघायए- प्रहारदानेन बालघातकः। ज्ञाता०८७। आचा० ३०५। अभिनवयौवना। उत्त० ४७६। जातमात्रस्य बालचंद-बालचन्द्रः-शुक्लपक्षदवितियाचन्द्रः। ज्ञाता० जन्तोर्या सा प्रथमा दशा, तत्र सुखदुःखानि न बहू २२२ बालचन्द्रः। प्रज्ञा०४४१। साकेतनगरे जानन्ति इति बाला। स्था० ५१९। बाला इव बालाःचन्द्रावतंसकराज्ञः पियदर्शनायाः कनिष्ठतः। आव. अविरताः। सम० ३४| रागदवेषाकलिताः। उत्त० २६७। રૂા . प्राकृतपुरुषाः। आचा. २५१। प्रथमा दशा। निशी. २८ बालण्ण-कलं जानाति इति बलज्ञः, छान्दसत्वाद्दीर्घत्वं, आत्मबलं-सामर्थ्य जानातीति बालाभिरामः- बालानां-विवेकरहितानामभिरामःयथाशक्त्यनुष्ठानविधायी अनिगृहितबलवीर्य इत्यर्थः। चित्ताभि-रतिहेतुः। उत्त० ३८६) आव० १३२ बालिंदगोवेइ- बालेन्द्रगोपकः-सदयो जात इन्द्रगोपकः। बालतव-बालतपः- अज्ञानितपश्चरणम्। आचा० १७५। जम्बू० ३४१ बालतवस्सी- बालतपस्वी वैश्यायनः। आव. २१२१ बालिय- बाल्यं-बालतः, मिथ्यात्वः। अविरतिश्च। भग. बालदिवायर- बालदिवाकरः-प्रथममुद्गच्छन् सूर्यः। प्रज्ञा० १०० ३६१| बालियत्तं- बालत्वम्। भग० १०२ बालघोवणं- चमरिबाला धोवंति तक्कादीहिं। निशी०६१ बाली- तूलविशेषः। राज० ५० बालेंदगोवे- बालेन्द्रगोपकः-सद्यो जात इन्द्रगोपकः, स हि बालपंडिअ-बालपण्डितः-देशविरतः। सम० ३४१ अनयो० | प्रवृद्धः सन् ईषत्पाण्ड्रक्तः। प्रज्ञा० ३६१। १२० बावत्तरं- द्वासप्ततं-द्विसप्तत्यधिकम्। सूर्य. ११४। बालपंडितमरण- बालपण्डिताः देशविरतास्तेषां मरणं बासट्ठी- द्वाषष्टिः-द्वाषष्टिभागीकृतस्य चन्द्रविमानस्य बालपण्डितमरणम्। सम० ३३। द्वौ भागावुपरितनावपाकृत्य शेषस्य पञ्चदशभिर्भागे बालपंडिय- देशविरतः। आत बालपण्डितः-देशविरतः। हृते ये चत्वारो भागा लभ्यन्ते ते। सूर्य० २७९। भग० ६४। बालपण्डितः-श्रावकः। भग० ९१। बालो-देशे | बासीति- व्यशीतं-द्व्यशीत्यधिकम्। सूर्य. १११ विरत्यभावात् पण्डितो-देश एव विरति-सद्भवादिति बाहणापदाणं- बाधना बाधहेतुत्वात् पदानां बाल-पण्डितः-देशविरतः। भग० ६४। संयमस्थानानां प्रजानां वा-लोकानां बाधनापदानाम्। बालभावलोभावाए- बालभावलोभावहः। आव. २९० अब्रह्मणः सप्तमं नाम। प्रश्न०६६। बालमरण-विरमणं विरतं-हिंसाऽनृतादेरुपरमणं न बाहत्तरिकलापंडिओ-दवासप्ततिकलापण्डितः। उत्त. विदयते तद येषां तेऽमी अविरताः तेषां-मृतिसमयेऽपि २१८ देशविरतिमप्रति-पदयमानानां मिथ्यादृशां सम्यग्दृशां बालप्पमोक्खण- बाष्पप्रमोक्षणंवा मरणमविरतमरणं बालमरणमिति। उत्त. २३४ आनन्दाश्रूजलप्रमोचनम्। ज्ञाता०८९। अविरतमरणम्। भग० ६२४। बाला इव बालाः- बाहलविसओ- बाल्हीकविषयः-देशविशेषः। आव० ३६१। अविरतास्तेषां मरणं बालमरणम्। सम० ३३ बाहल्ल-बाहल्लं, स्थूलता। प्रज्ञा०४८। बाहल्लंबालमारए- बालमारकः प्राणवियोजनेन। ज्ञाता० ८७। उच्चैस्त्वम्। आव० ४४३। बाहुल्यं-पिण्डः। सम० ३६। बालव-द्वितीयं करणम्। जम्बू०४९३। आचा० १५। सूर्य. ३९। जम्बू. ५३। बाहुल्यंबालवच्छा- बालवत्सा-स्तन्योपजीविशिश्का। पिण्ड. उरःपृष्ठस्थूलता। प्रज्ञा० ४२७। बाहुल्यं-उच्चत्वम्। १५७। शिशुपालिका। ओघ० १६३। जम्बू० ४३५। बाहुल्यं-स्थूलता। जीवा० ४०। बाहुल्यम्। बालवयणिज्जा- बालानां-प्राकृतपुरुषाणामपि वचनीयाः- | प्रज्ञा० १०७। बाहुल्यं-बहलता, पिण्डत्वम्। प्रज्ञा० २९३। मुनि दीपरत्नसागरजी रचित [20] "आगम-सागर-कोषः" [४]

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 ... 246