Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
(Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]
बहुस्सुए- बहुश्रुताः। ज्ञाता० १२३ बहुस्सुया- युगप्रधानागमाः। बृह० ८० आ। बाउस- बाकुशिकः-विभूषणशीलः। ओघ० १३१। बाउसिअ-बाशिकः-विभूषणशीलः। ओघ. १७२। बाडगरहिअ- वाटकरहितः। आव० ७३९। बाढं-अत्यर्थं करोमि आदेश शिरसि स्वाम्यादेशमिति।
आव. १७९| बाणगुम्मा- बालगुल्माः-गुल्मविशेषः। जम्बू. ९८१ बाणारसी-अलक्ष्यभुपतेर्नगरी। अन्त०२५ बादर- प्रभूतप्रदेशोपचितम्। प्रज्ञा० ५०२। बादरक्षेत्रपल्योपम-क्षेत्रपल्योपमे प्रथमो भेदः। स्था० ९१। बादरबोन्दिधराणि-पर्याप्तकत्वेन स्थराकारधारीणि।
स्था० २९५ बाधित- जरसोसादिणा। निशी० ९९ आ। बायर- बादरनाम यदुदयाज्जीवा बादरा भवन्ति। स्था० २९५। बादरत्वं परिणामविशेषः। प्रज्ञा० ४७४। बादरमेवातिचारजातमालोचयति न सूक्ष्मम्। स्था० ४८४। बादरः-गुरुतरः अतिबहलतरो वा। जीवा० ३४४। बादरः
असारः पुद्गलः। जीवा० २४४१ बायालीसं-दवाचत्वारिंशत्-दवाचत्वारिंशत्तमः। सूर्य
पुरीविशेषः-नेमिनाथजिनस्य स्थानम्। आव. १३७५ कृष्णस्य राजधानी। निर० ३९। दद्वारावती प्री-विशेषः।
आव. ९४१ बारवती-दवारावती-अरिष्टनेमिजिनस्य समवसरणस्थानम्। अन्त०५ द्वारवतीवसुदेवराजस्य नगरी। अन्त०४। द्वारिकावासुदेवराजधानी। आव० २७२। कण्हस्स णयरी। बृह.
५६ अ। द्वारावती-कृष्णवास्देवराजधानी। अन्त०११ बारसावत्त- द्वादशावतः-आव० ५१५। द्वादशावर्ताश्च इमे छराहोक्ताः-ये प्रपाणगलकर्णसंस्थिताः, पृष्ठमध्यनयनोप-रिस्थिताः। ओष्ठसक्थिभुजकुक्षिपार्श्वगास्ते ललाटसहिताः सुशोभनाः ||१|| जम्बू० २३६। बारसावय- द्वादशावतः-सूत्राभिधानगर्भः
कायव्यापारवि-शेषो यस्मिन् सः। आव ५४२| बारसाहदिवसे- द्वादशाहदिवसः-द्वादशानां पूरणो
द्वादशः स एवाख्या यस्य स द्वादशाख्यः स चासौ दिवसश्चेति विग्रहः, अथवा दवादशं च तदहश्च द्वादशाहस्तन्नामको दिवसो वादशाहस्तदिवस इति। स्था०४६२ बार्हस्पत्य- मतविशेषः। आचा० ८२। बाल- बालः-भगवत्यां एतन्नामकः प्रथमशतकाष्टमोद्देशः। भग०६। बालः-अज्ञः। दशवै. १९६। बालः-अष्टवर्षा-दारभ्य यावत्पञ्चविंशतिका। ओघ० २५। अविवेकः। उत्त० ३१६। अज्ञस्तद्वद् यो वर्तते विरतिसाधकविवेकविकलत्वात् स बालःअसंयतः। स्था० १७५। सम्यगर्थानवबोधात् सद्बोधकार्यविरत्यभावाच्च मिथ्यादृष्टिः। भग० ६४। रागा-दिमोहितः। आचा० १२५। अष्टवर्षादारभ्य यावत्पञ्चविंशतिकः। ओघ. २५। अविरतः अन्यो। १२० अचिरका-लजातम्। जीवा० १९२ बालमरणंमरणस्याष्टमो भेदः। उत्त० २३०| बालः-अभिनवः, प्रत्यग्रः। सूत्र० १३३। बालः-तत्सर्वमहमकार्षमित्येवं दवाभ्यामाकलितोऽज्ञो वा। सूत्र. २८९। बुभुक्षया तृषा वाऽऽगलितो बाल। बृह. २४ अ। बालः-द्वाभ्यां रागशेषाभ्यामाकलितः। उत्त० २८० बालगवि- अवृद्धा गो, व्यालगवः-दुष्टबलिवर्दो वा। उत्त.
331
बार-द्वारम्। आव० ३२३। बारजक्खणी- द्वारपक्षावासः। आव० ६८० बारत्तत-नामविशेषः। अन्त० २३। बारब्भासो-दवाराभ्यासः। आव.३५५ बारवड़- द्वारिका। आव० ३५८ द्वारिका-वैनयिक्यां बुद्धौ पुरी। आव० ४२४। द्वारावती-वासुदेवपुरी। आव० १६२१
द्वारावती-द्वारिका-कृष्णराजधानी। दशवै. ३६| निशी. १०४ आ। बारवइणयरी- द्वारवतीनगरी- वारिकानगरी। दशवै.
३६| बारवई- द्वारावती-द्वारिका। दशवै० ९६। द्वारावती
कृतिकर्म-दृष्टान्ते पुरी। आव० ५१३। द्वारावतीकृष्णवासुदेवस्य नगरी। अन्त०१८ ज्ञाता० ९९, २०७४
द्वारावती-सुरा-ष्ट्रजनपदे आर्यक्षेत्रम्। प्रज्ञा० ५५५ निशी० ४४ अ। दवारवती-नेमिजिनस्य प्रथमपारणकस्थानम्। आव० १४६। द्वारवती
मुनि दीपरत्नसागरजी रचित
[19]
"आगम-सागर-कोषः" [४]

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 ... 246