Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]
बहपरिकर्म- यद् बहुधा खण्डित्वा सीवितं तत्। पिण्ड० । णाणदंसणचरित्ततवविणयभावणातिगुणरंजियस्स जो ୧୨
उ रसो पीतिपडिबंधो सो बमाणो भण्णति। निशी० ८ बहुपरियावण्णं- बहुना प्रकारेण परित्यागमावन्नं। निशी. अ। बहुमानः-मानसोऽत्यन्तप्रतिबन्धः। उत्त०१७ १५१ आ।
मानसप्रतिबन्धः। उत्त० ३८३ बहुपरियावन्न- बहुप्रसन्नं-अतिस्वच्छम्। औप. ९४। अन्तरभावप्रतिबन्धरूपः। दशवै. २४२। बहमानः-बहना बहुप्र-सन्नम्। ओघ० १३११
मतत्वाद् अब्रह्मणः पञ्चविंशतितमं नाम। प्रश्न०६६। बहुपाउरणं- उंगोटिं करेति। निशी. १९१ आ।
बहुमाया- कपटप्रधाना। सूत्र०६७) बहुपुक्खला- बहुपुष्कला-बहुसंपूर्णा प्रचुरोदकभृतेति। सूत्र० | बहुमित्तपुत्त- बहुमित्रपुत्रः-श्रीदामामात्यसुबन्धुसुतः। રાછરા
विपा० ७० बहुपुत्तिए- विशाखानगर्या चैत्यविशेषः। भग० ७३७१ | बहुमिलक्खुमह- बहुगा जत्थ महे मिलंति सो विमानविशेषः। निर०२९।
बहुमिलक्खुमहो। निशी० ७१ आ। बहुपुत्तिका- तृतीयवर्गे चतुर्थमध्ययनम्। निर० २९। | बहुयणीए- बहुक्या। बृह० १२६ अ। बहुपुत्तिता- पूर्णभद्रस्य यक्षेन्द्रस्य द्वितीया अग्रमहिषी। | बहुयातीय- बहुकातीतं-अतिशयेन बहु, अतिशयेन स्था० २०४१
निजप्रमा-णाभ्यधिकम्। पिण्ड० १७४। बहुपुत्तिय- तृतीयवर्गे चतुर्थमध्ययनम्। निर० २१॥ | बहुरय- पहुकम्। आचा० ३४२। बहुषु-क्रियानिष्पत्तिबहुपुत्तिया- पञ्चमवर्गस्य दसममध्ययनम्। ज्ञाता० विषयसमयेषु रतो बहुरतः। निह्नवविशेषः। उत्त. २५२१ पूर्णभद्रस्य यक्षेन्द्रस्य दवितीया अग्रमहिषी। १५२। बहुषु-एकसमयेन क्रियाध्यासितरूपेण भग. ५०४।
वस्तुनोऽनुत्पत्तेः प्रभूतसमयैश्चोत्पत्तेर्बहुषु समयेषु बहपुत्रिकादेवी- सौधर्मकल्पे देवीविशेषः। स्था० ५१३। रतः-सक्तः बहुरतः। दीर्घ-कालद्रव्यप्रसूतिरूपी। आव० बहुफासुय- बहुप्रासुक-सर्वथा शुद्धम्। दशवै० १८१। ३११। स्था० ४१०| जत्थ महे बहरया मिलंति जहा बहुफोड- बहुभक्षकः। ओघ० १२७।
सरक्खा सो बहरयो भण्णति। निशी० ७१ आ। बहबीयगा- प्रायोऽस्थिबन्धमन्तरेणैवमेव फलान्तवर्तीनि प्रथमनिह्नवमतः। निशी० ३५अ। बहु रजः-तुषादिक
बहुनि बीजानि येषां ते बहबीजकाः। प्रज्ञा० ३१| यस्मिंस्तद् बहुरजः। आचा० ३२३॥ बहुमए- बहुशो बहुभ्यो वाऽन्येभ्यः सकशाबहुरिति वा । | बहुरया- बहुषु समयेषु रता-आसक्ता बभिरेव समयैः
मतो बहुमतः। भग० १२२। बहुमतः-पन्थाः। उत्त० ३३९। | कार्य निष्पद्यते नैकसमयेनेत्येवंविधवादिनो बहरत बहुमज्झ- बहुमध्यः-मध्यदेशभागः। ओघ० १२९। जमालि-मतानुपानितः। औप० १०६। बहुषु समयेषु बहमज्झदेसभाग- मध्यश्चासौं देशभागश्च-देशावयवो कार्यसिद्धिं प्रतीत्य रताः-सक्ताः बहुरताः। एतस्यां दृष्टौ मध्यदे-शभागः, स च नात्यन्तिक इति
बहवो जीवा रतास्तेन बहतः। उत्त. १५७। बहमध्यदेशभागः। अत्यन्तं मध्यदेशभागो बहुरूवा- सुरूपस्य भूतेन्द्रस्य द्वितीया अग्रमहिषी। स्था. बहुमध्यदेशभागः। स्था० २३११
भग०५०४॥ पञ्चमवर्गस्य षष्ठममध्ययनम्। ज्ञाता० बहुमन्यते- स्तौति, प्रशंसति। आव० ५८७)
२५२ बहुमयाणि- बहूनां खशूडवर्जानां सर्वेषामित्यर्थः मतानि | बहुरोगी- जो चिरकालं बहुहिं वा रोगेहिं अभिभूतो। निशी० बहुमतानि। व्यव० २४१ ।
२८ ॥ बहुमाण- बहुमानः-आन्तरो भावप्रतिबन्धः। दशवै० १०४१ | बहुल- अति प्रभूतः। जीवा० १७३| व्याप्तः। जीवा० १८८1
आन्तरप्रीतिविशेषः। उत्त० ५७९| गुणानुरागः। ज्ञाता० | उत्त० ३३६। प्रचुरः। ज्ञाता० ८० वर्धमानजिनस्य ३५बहुमानः-गुरुणामुपरि अन्तरः प्रतिबन्धः। बृहः । प्रथम-भिक्षादाता। आव० १४७। वीरजिनस्य प्रथमो १३३। आ।
भिक्षादाता। सम० १५१। बहन भेदान लातीति
मुनि दीपरत्नसागरजी रचित
[17]
"आगम-सागर-कोषः" [४]

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 246