Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 15
________________ [Type text) बलवीरिय- नृपतिविशेषः । स्था० ४३० बलवीरियपरिणाम- बलहेतुर्वीर्यपरिणामो यस्य स बलवीर्य परिणामः जीवा० २६५१ बलस- बलेन हठात् सकारस्त्वागमिको बाहाँ गृहीत्वेति चतुर्थः । स्था० ३१२॥ बलसा- बलात्कारेण निशी. १४६ आ। आगम-सागर- कोषः ( भाग : - ४ ) बलसिरी बलश्री वीरकृष्णमित्रराजकन्या । विपा० १५ बलश्रीः- मृगापुत्रस्य पिता राजा । उत्त० ४५०। बलश्रीःअन्तरञ्जिकानगरे नृपतिः । उत्त० १६८। बलश्रीःअन्तर-ज्जिकापुर्या राजा । आव० ३१८८ बलहरण धारणयोरुपरिवर्ति तिर्यगायतकाष्ठम्। भग० ३७६ ।] पृष्ठवंशः । बृह• ५४ अ बला- चउत्थी दशा । निशी० २८ आ जन्तोश्चतुर्थी दशा । स्था० ५१९ । दशवै० ८ बलाका- बलाका-बिसकष्ठिका । प्रश्न० ८ बलाकावलि- बलाकापङ्क्तिः । जीवा० १९१| बलागा- लोमपक्षिविशेषः । प्रज्ञा० ४९ | बलाभिओग बलाभियोगः आव० ८९Pl बलीमोडीए हठात् । निशी० १७४ अ बलामोटिका- प्रसह्य । बृह० २८१ आ । बलामोडीए- बलात्। आव० ४०१ | बलात्कारः । आ ० ३९७ । प्रसह्य | निशी० १०७ आ । बलायालोअ बलावलोकं म्लेच्छजातीयजनाश्रयस्थानम् । जम्बू. २२० बलाहए- बलाहकः- मेघः । जीवा० १९१ | बलाहका वापीनाम। जम्बू. २७१। बलाहग- बलाहकः-मेघः जीवा० ३२२, ३४४ | बलाहगा- बलाहका ऊर्ध्वलोकवास्तव्या अष्टमी दिक्कुमा महत्तरिका | जम्बू० ३८८ बलाहय- बलाहकः-वृष्टः दशकै २२३३ बलाहया बलाहका ऊर्ध्वलोकवास्तव्या दिक्कुमारी । आव० १२२ जम्बू० ३५६। बलाहिक बलाधिकः आक १०८ बलि- देवतानिवेदनम्। बृह. १६४अ बली पुरुषपुण्डरीकवासुदेवशत्रुः । आव० १५९। बलिः देवतानामुपहारः । ज्ञाता० १६९। बलवती । आव २३८| बलिः उत्तरनिकाये प्रथम इन्द्रः । भग० १५७ | मुनि दीपरत्नसागरजी रचित - [15] [Type text] बलिओ - बली । आव० ८१४ | बलिकम्म बलिकर्म्म। ऑप. २३, ४९॥ बलिकर्म-स्वगृहदेवतानां नैवेद्यविधिः । भगः १३७। बलिकरण बलिकर्म उपहारविधानम्। प्रश्न. १४१ बलिगयर बलिष्ठः। आव० ४९६| बलिपाहुडिया बलिप्राभृतिका चतुर्दिशमर्चनिकां कृत्वा अग्नौ वा सिक्थान् क्षिप्ता ततो या साधवे दीयते भिक्षा सा। आव० ५७५ | बलिमोड - पर्वपरिवेष्टनं चक्राकारम् । प्रज्ञा० ३७ | बलिय- अत्यर्थम्। बृह० २अ । बलिया- उपचितमांसशोणिता बृह० २१७अ बलिकाः प्राणवन्तः । स्था० २४७ | बलिवइसदेव वैश्वदेवबलिः | आव० ५६१। बलिवइस्सदेव बलिना वैश्वानरम् । भगः परण बलिष्ठ- परग्रामदूतीत्वदोषविवरणे सुन्दरस्य पुत्रः । पिण्ड० १२७ बलिसझ असुरकुमारराजः । भग० २० बलिस्स. औदीच्यस्य असुरकुमारनिकायराजस्य भवनम् । सम० ७५ बली बलिः- उत्तरदिग्वर्त्तिनामसुरकुमाराणामिन्द्रः । प्रज्ञा० ९४ । स्था० ८४ | बलिः - उपहारः । पिण्ड० ७२ बलिःअसुरकुमारभवनविशेषः जीवा. १६६। बलिः उपहारः । प्रश्न० ५१ | बलीवद्दा- बलीवर्द्दः वर्द्धितृगवः । विपा० ४८ । बलेया- तृतीयवर्गे नवममध्ययनम्। निर० २१| बल्लूरो- दुर्दरः । आव ३९९| बव- प्रथम करणम्। जम्बू ० ४९३ । बसहिपायरास वासिकप्रातर्भोजनम्। विपा० ६३ | बस्ति - चर्ममयी खल्ली। ओघ० १३४ ॥ बहल- बहु। ओध० ३१॥ दृढः । जम्बू• २३६ | स्थूलम् । स्था० २०९ | शून्यगृहं वृक्षं वा । ओघ० ३१। बहलतरी- जड्डतरी। निशी० १४१ अ । बहलिदेशजा- बहली। जम्बू० १९१ | बहली- देशविशेषः । आव• १४८८ चिलातदेशोत्पन्नो म्लेच्छविशेषः । भग० ४६० | ज्ञाता० ४१ | बहलीय बहुल्यः आव• १४७ बहलीकः चिलातदेशनिवासीम्लेच्छविशेषः। प्रश्न. १४ "आगम- सागर-कोषः " (४)

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 246