________________
[Type text)
बलवीरिय- नृपतिविशेषः । स्था० ४३० बलवीरियपरिणाम- बलहेतुर्वीर्यपरिणामो यस्य स बलवीर्य परिणामः जीवा० २६५१ बलस- बलेन हठात् सकारस्त्वागमिको बाहाँ गृहीत्वेति चतुर्थः । स्था० ३१२॥
बलसा- बलात्कारेण निशी. १४६ आ।
आगम-सागर- कोषः ( भाग : - ४ )
बलसिरी बलश्री वीरकृष्णमित्रराजकन्या । विपा० १५ बलश्रीः- मृगापुत्रस्य पिता राजा । उत्त० ४५०। बलश्रीःअन्तरञ्जिकानगरे नृपतिः । उत्त० १६८। बलश्रीःअन्तर-ज्जिकापुर्या राजा । आव० ३१८८ बलहरण धारणयोरुपरिवर्ति तिर्यगायतकाष्ठम्। भग० ३७६ ।] पृष्ठवंशः । बृह• ५४ अ
बला- चउत्थी दशा । निशी० २८ आ जन्तोश्चतुर्थी दशा । स्था० ५१९ । दशवै० ८
बलाका- बलाका-बिसकष्ठिका । प्रश्न० ८
बलाकावलि- बलाकापङ्क्तिः । जीवा० १९१| बलागा- लोमपक्षिविशेषः । प्रज्ञा० ४९ | बलाभिओग बलाभियोगः आव० ८९Pl बलीमोडीए हठात् । निशी० १७४ अ बलामोटिका- प्रसह्य । बृह० २८१ आ । बलामोडीए- बलात्। आव० ४०१ | बलात्कारः । आ ० ३९७ । प्रसह्य | निशी० १०७ आ ।
बलायालोअ बलावलोकं म्लेच्छजातीयजनाश्रयस्थानम् । जम्बू. २२०
बलाहए- बलाहकः- मेघः । जीवा० १९१ |
बलाहका वापीनाम। जम्बू. २७१। बलाहग- बलाहकः-मेघः जीवा० ३२२, ३४४ | बलाहगा- बलाहका ऊर्ध्वलोकवास्तव्या अष्टमी
दिक्कुमा महत्तरिका | जम्बू० ३८८ बलाहय- बलाहकः-वृष्टः दशकै २२३३ बलाहया बलाहका ऊर्ध्वलोकवास्तव्या दिक्कुमारी ।
आव० १२२ जम्बू० ३५६।
बलाहिक बलाधिकः आक १०८
बलि- देवतानिवेदनम्। बृह. १६४अ बली पुरुषपुण्डरीकवासुदेवशत्रुः । आव० १५९। बलिः देवतानामुपहारः । ज्ञाता० १६९। बलवती । आव २३८| बलिः उत्तरनिकाये
प्रथम इन्द्रः । भग० १५७ |
मुनि दीपरत्नसागरजी रचित
-
[15]
[Type text]
बलिओ - बली । आव० ८१४ |
बलिकम्म बलिकर्म्म। ऑप. २३, ४९॥ बलिकर्म-स्वगृहदेवतानां नैवेद्यविधिः । भगः १३७।
बलिकरण बलिकर्म उपहारविधानम्। प्रश्न. १४१ बलिगयर बलिष्ठः। आव० ४९६| बलिपाहुडिया बलिप्राभृतिका चतुर्दिशमर्चनिकां कृत्वा अग्नौ वा सिक्थान् क्षिप्ता ततो या साधवे दीयते भिक्षा सा। आव० ५७५ |
बलिमोड - पर्वपरिवेष्टनं चक्राकारम् । प्रज्ञा० ३७ | बलिय- अत्यर्थम्। बृह० २अ ।
बलिया- उपचितमांसशोणिता बृह० २१७अ बलिकाः
प्राणवन्तः । स्था० २४७ |
बलिवइसदेव वैश्वदेवबलिः | आव० ५६१। बलिवइस्सदेव बलिना वैश्वानरम् । भगः परण बलिष्ठ- परग्रामदूतीत्वदोषविवरणे सुन्दरस्य पुत्रः । पिण्ड० १२७
बलिसझ असुरकुमारराजः । भग० २० बलिस्स. औदीच्यस्य असुरकुमारनिकायराजस्य भवनम् । सम० ७५
बली बलिः- उत्तरदिग्वर्त्तिनामसुरकुमाराणामिन्द्रः । प्रज्ञा० ९४ । स्था० ८४ | बलिः - उपहारः । पिण्ड० ७२ बलिःअसुरकुमारभवनविशेषः जीवा. १६६। बलिः उपहारः ।
प्रश्न० ५१ |
बलीवद्दा- बलीवर्द्दः वर्द्धितृगवः । विपा० ४८ । बलेया- तृतीयवर्गे नवममध्ययनम्। निर० २१| बल्लूरो- दुर्दरः । आव ३९९|
बव- प्रथम करणम्। जम्बू ० ४९३ ।
बसहिपायरास वासिकप्रातर्भोजनम्। विपा० ६३ | बस्ति - चर्ममयी खल्ली। ओघ० १३४ ॥
बहल- बहु। ओध० ३१॥ दृढः । जम्बू• २३६ | स्थूलम् । स्था० २०९ | शून्यगृहं वृक्षं वा । ओघ० ३१।
बहलतरी- जड्डतरी। निशी० १४१ अ । बहलिदेशजा- बहली। जम्बू० १९१ | बहली- देशविशेषः । आव• १४८८ चिलातदेशोत्पन्नो म्लेच्छविशेषः । भग० ४६० | ज्ञाता० ४१ |
बहलीय बहुल्यः आव• १४७ बहलीकः चिलातदेशनिवासीम्लेच्छविशेषः। प्रश्न. १४
"आगम- सागर-कोषः " (४)