________________
[Type text]
बहस्सई- अष्टाशीतौ महाग्रहै त्रयचत्त्वारिंशत्तमः । स्था०
७९ ।
आगम- सागर- कोषः ( भाग : - ४ )
दशवै० ११२ |
बहुउप्पीलोदगा- जासिं अइभरियत्तणेण अण्णओ पाणियं वच्चइ। दशवै॰ ११२
बहिःशम्बूका- यस्यां तु क्षेत्रबहिर्भागात्तथैव भिक्षामटन्मध्यभा-गमायाति । बृह० ५२७ अ
बहिआ- बाह्यतः पात्रकप्रक्षालनभूमौ । ओघ० १९०| बहिर्धा। आव० १८७|
बहिणी- ससा | निशी० १०४आ ।
बद्धि-मैथुनम् । मैथुनपरिग्रहौ । सूत्र० १७९ । मैथुनपरिग्रहौ। सूत्र० २६४
बहिद्धा- बहिर्धा-बहिः। संयमगेहाद्द्बहिः । दशवै० ९४ | मैथुनं-परिग्रहविशेषः । स्था० २०२ | बहिद्धादाण-बहिर्द्धा-मैथुनं परिग्रहविशेषः। आदानं च परिग्र-हस्तयोर्द्वन्द्द्वैकत्वमथवा आदीयत इत्यादानं - परिग्राह्यं वस्तु तच्च धर्मोपकरणमति । स्था० २०२ बहिफोड- उड्डाहो-अध्रातः | निशी० ५१ अ ।
बहिय- वधितः हतः । ज्ञाता० १६९ |
बहिया- बहिस्तात्। स्था० २५३ | बहिः । उत्त० २६८| बहिःबहिस्तात्। भग० ७| बहिः - आत्मनो व्यतिरिक्तानामपि जन्तूनां सुखप्रियत्वमसुखप्रियत्वं च। आचा॰
१६५ |
बहियापुग्गलपक्खेवे- बहिः पुद्गलप्रक्षेपःबहिर्लेष्ट्वादिक्षेपः। आव ० ८३४ |
बहियावासी- अण्णगच्छवासी । निशी० २९३ अ । बहिर- बधिरः। आव॰ ९६ । यः कथिते कार्ये बधिर इव ब्रूते सुष्ठु मया श्रुतमिति स बधिर इव बधिरः । व्यव०
२५६
बहिलग- गोणातिपट्ठीए लगड्डादिएस आणिज्जति। निशी. १८७ अ । करभीवेसरबलीवर्दादिसार्थः । बृह.
१२५|
बहिल्लेस- बहिर्लेश्या - अन्तःकरणम् । स्था० ३३२ | बहु-वज्रादि। दशवै॰ १४७। विपुलं-विस्तीर्णम्। उत्त॰ २९६। बहुआगमविन्नाणा- बहुः-अङ्गोपाङ्गादिबहुभेदतया बह्वर्थतया वा स चासावमगश्च श्रुतं
बह्वागमस्तस्मिन् विशिष्टज्ञान अवगमः एषामिति बह्वागमविज्ञानाः । उत्त० ७०९ |
बहुउदय- बहूदकः-परिव्राजकविशेषः । औप० ९१| बहुउप्पलोदगा- जासिं परनदीहिं उप्पीलियाणि उदगाणि ।
मुनि दीपरत्नसागरजी रचित
[16]
[Type text]
बहुकायरा- ईषदपरिसमाप्ताः कातरःनिसत्त्वाः बहकायरा । उत्तः ४७७ ।
बहुखज्जा- बहुभक्ष्याः पृथक्करणयोग्या वा । आचा० ३९१ । बहुगुण- बहुगुणः- प्रभुततरगुणः । आव० ४९२ ॥ बहुजण- बहजो जना-आलोचनाचार्याः यस्मिन्नालोचने तद् बहुजनम्। स्था० ४८४ । बहवो जना-आलोचनागुरवो यत्रालोचने तद्बहुजनं यथा भवत्येवमालोचयति, एकस्याप्य-पराधस्य बहुभ्यो निवेदनमित्यर्थः । भग० १९। बहवो जनाः साधवो गच्छ्वासितया संयमसहाया यस्य स बहुजनः । सूत्र० २३८ बहुणडा- तालायरबहुला । नि० ३१६ आ । बहुदेवसियं- आणाहादि कक्केण वा संवासिएण एत्थ पगाराइ संवासितं तंपि बहुदेवसियं भण्णइ । निशी.
११९ अ
बहुदेसिए- बहुदेश्यं ईषद्द्बहुः । आचा० ३६९ । बहुदोस- बहुष्वपि-सर्वेष्वपि हिंसादिषु दोषःप्रवृत्तिलक्षणः बहुदोषः, बहुर्वा-बहुविध हिंसानृतादिरिति बहुदोषः । स्था० १९० । बहुदोषःसर्वहिंसादिः। औप॰ ४४ |
बहुनट- नटवद्भोगार्थं बहून् वेषान् विधत्त इति बहुनटः ।
आचा० २०३ |
बहुनिम्माओ- बहुनिर्मातः । आव० ४१३ । बहुनिवट्ठिफला- बहूनि निवर्त्तितानि फलानि येषु ते बहुनिवर्तितफलाः । आचा० ३९१।
बहुनिवेस - बहुः - अनर्थसंपादकत्वेनासदभिनिवेशो यस्य स बहुनिवेशः। सूत्र० २३३। बह्वायम्। ओघ० १७९। बहुनिवेशः- गुणानामस्थानिकः - अनाधारो बहूनां दोषाणां च निवेशः। स्थानमाश्रय इति । सूत्र० २३३ । बहुपक्खिए- बहुपाक्षिकः-बहुस्वजनः । आव० ७३८| बहुपडिपुण्ण- बहुप्रतिपूर्णं देशेनाऽपि न न्यूनम्। जम्बू० १५८। बहु-प्रभुतं प्रतिपूर्णः। जम्बू॰ ५७| बहुप्रतिपूर्णः।
आव० १२१|
बहुपर- बहुत्वेन परं बहुपरं यद्यस्माद् बहु तद् बहुपरम्।
आचा० ४१५ |
“आगम- सागर- कोषः " [४]