________________
[Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]
बहपरिकर्म- यद् बहुधा खण्डित्वा सीवितं तत्। पिण्ड० । णाणदंसणचरित्ततवविणयभावणातिगुणरंजियस्स जो ୧୨
उ रसो पीतिपडिबंधो सो बमाणो भण्णति। निशी० ८ बहुपरियावण्णं- बहुना प्रकारेण परित्यागमावन्नं। निशी. अ। बहुमानः-मानसोऽत्यन्तप्रतिबन्धः। उत्त०१७ १५१ आ।
मानसप्रतिबन्धः। उत्त० ३८३ बहुपरियावन्न- बहुप्रसन्नं-अतिस्वच्छम्। औप. ९४। अन्तरभावप्रतिबन्धरूपः। दशवै. २४२। बहमानः-बहना बहुप्र-सन्नम्। ओघ० १३११
मतत्वाद् अब्रह्मणः पञ्चविंशतितमं नाम। प्रश्न०६६। बहुपाउरणं- उंगोटिं करेति। निशी. १९१ आ।
बहुमाया- कपटप्रधाना। सूत्र०६७) बहुपुक्खला- बहुपुष्कला-बहुसंपूर्णा प्रचुरोदकभृतेति। सूत्र० | बहुमित्तपुत्त- बहुमित्रपुत्रः-श्रीदामामात्यसुबन्धुसुतः। રાછરા
विपा० ७० बहुपुत्तिए- विशाखानगर्या चैत्यविशेषः। भग० ७३७१ | बहुमिलक्खुमह- बहुगा जत्थ महे मिलंति सो विमानविशेषः। निर०२९।
बहुमिलक्खुमहो। निशी० ७१ आ। बहुपुत्तिका- तृतीयवर्गे चतुर्थमध्ययनम्। निर० २९। | बहुयणीए- बहुक्या। बृह० १२६ अ। बहुपुत्तिता- पूर्णभद्रस्य यक्षेन्द्रस्य द्वितीया अग्रमहिषी। | बहुयातीय- बहुकातीतं-अतिशयेन बहु, अतिशयेन स्था० २०४१
निजप्रमा-णाभ्यधिकम्। पिण्ड० १७४। बहुपुत्तिय- तृतीयवर्गे चतुर्थमध्ययनम्। निर० २१॥ | बहुरय- पहुकम्। आचा० ३४२। बहुषु-क्रियानिष्पत्तिबहुपुत्तिया- पञ्चमवर्गस्य दसममध्ययनम्। ज्ञाता० विषयसमयेषु रतो बहुरतः। निह्नवविशेषः। उत्त. २५२१ पूर्णभद्रस्य यक्षेन्द्रस्य दवितीया अग्रमहिषी। १५२। बहुषु-एकसमयेन क्रियाध्यासितरूपेण भग. ५०४।
वस्तुनोऽनुत्पत्तेः प्रभूतसमयैश्चोत्पत्तेर्बहुषु समयेषु बहपुत्रिकादेवी- सौधर्मकल्पे देवीविशेषः। स्था० ५१३। रतः-सक्तः बहुरतः। दीर्घ-कालद्रव्यप्रसूतिरूपी। आव० बहुफासुय- बहुप्रासुक-सर्वथा शुद्धम्। दशवै० १८१। ३११। स्था० ४१०| जत्थ महे बहरया मिलंति जहा बहुफोड- बहुभक्षकः। ओघ० १२७।
सरक्खा सो बहरयो भण्णति। निशी० ७१ आ। बहबीयगा- प्रायोऽस्थिबन्धमन्तरेणैवमेव फलान्तवर्तीनि प्रथमनिह्नवमतः। निशी० ३५अ। बहु रजः-तुषादिक
बहुनि बीजानि येषां ते बहबीजकाः। प्रज्ञा० ३१| यस्मिंस्तद् बहुरजः। आचा० ३२३॥ बहुमए- बहुशो बहुभ्यो वाऽन्येभ्यः सकशाबहुरिति वा । | बहुरया- बहुषु समयेषु रता-आसक्ता बभिरेव समयैः
मतो बहुमतः। भग० १२२। बहुमतः-पन्थाः। उत्त० ३३९। | कार्य निष्पद्यते नैकसमयेनेत्येवंविधवादिनो बहरत बहुमज्झ- बहुमध्यः-मध्यदेशभागः। ओघ० १२९। जमालि-मतानुपानितः। औप० १०६। बहुषु समयेषु बहमज्झदेसभाग- मध्यश्चासौं देशभागश्च-देशावयवो कार्यसिद्धिं प्रतीत्य रताः-सक्ताः बहुरताः। एतस्यां दृष्टौ मध्यदे-शभागः, स च नात्यन्तिक इति
बहवो जीवा रतास्तेन बहतः। उत्त. १५७। बहमध्यदेशभागः। अत्यन्तं मध्यदेशभागो बहुरूवा- सुरूपस्य भूतेन्द्रस्य द्वितीया अग्रमहिषी। स्था. बहुमध्यदेशभागः। स्था० २३११
भग०५०४॥ पञ्चमवर्गस्य षष्ठममध्ययनम्। ज्ञाता० बहुमन्यते- स्तौति, प्रशंसति। आव० ५८७)
२५२ बहुमयाणि- बहूनां खशूडवर्जानां सर्वेषामित्यर्थः मतानि | बहुरोगी- जो चिरकालं बहुहिं वा रोगेहिं अभिभूतो। निशी० बहुमतानि। व्यव० २४१ ।
२८ ॥ बहुमाण- बहुमानः-आन्तरो भावप्रतिबन्धः। दशवै० १०४१ | बहुल- अति प्रभूतः। जीवा० १७३| व्याप्तः। जीवा० १८८1
आन्तरप्रीतिविशेषः। उत्त० ५७९| गुणानुरागः। ज्ञाता० | उत्त० ३३६। प्रचुरः। ज्ञाता० ८० वर्धमानजिनस्य ३५बहुमानः-गुरुणामुपरि अन्तरः प्रतिबन्धः। बृहः । प्रथम-भिक्षादाता। आव० १४७। वीरजिनस्य प्रथमो १३३। आ।
भिक्षादाता। सम० १५१। बहन भेदान लातीति
मुनि दीपरत्नसागरजी रचित
[17]
"आगम-सागर-कोषः" [४]