________________
(Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]
बब्बरि- बर्बरदेशसम्भवा। ज्ञाता०४१।
बलकुट्ट- बलकोट्ट-हरिकेशस्थानम्। उत्त० ३५४। बब्बरिय-चिलातदेशोत्पन्नो म्लेच्छविशेषः। भग० ४६० बलकूड- बलकूटं नन्दनवने नवमं कूटनाम। जम्बू. ३६७। बयर- बदरं कर्कन्धुफलम्। अनुयो० १९२।
बलकोट्ट- हरिकेशभेदः। उत्त० ३५५। बलकोट्टः- बलकोट्टाबयरीवणं-बदरीवनम्। आव. ५१४१
भिधहरिकेशाधिपतिः। उत्त. ३५४। बयल्ल- बरट्टः। जम्बू० २४४। बरट्टी-धान्यविशेषः। जम्बू० बलदेव- वासुदेवज्येष्ठभ्राता। लक्ष्मणज्येष्ठभ्राता। प्रश्न १२४॥
८७ महावीरमुख्यः। अन्त०२२ ज्ञाता०९९। २०७१ बरड- रूक्षम्। आव. ९०
ऋद्धिपा-प्तार्यस्य तृतीयो भेदः। प्रज्ञा० ५५ बरहिण- बर्हिणः कलापवन्मयूराः। प्रश्न० ८मयूराः। चतुर्दशमतीर्थकरस्य पूर्वभवनाम। सम० १५४। आव० ज्ञाता० २६।
२१०। रेवत्याः पतिः। निर०२९। बलदेवःबरहिणविंद-बहिणवृन्दः-शिखण्डिसमूहः। ज्ञाता० १६१| दवारावतीराजा। अन्त०१४। बल-देवः- गङ्गदत्तजीवः। बरहिणा- लोमपक्षिविशेषः। प्रज्ञा०४९।
आव० २५८। बलदेवः। उत्त० ११८। बलदेवःबरुड-शिल्पभेदः। अनुयो० १५९।
याचनापरीषहसोढा पुरुषः। उत्त०११७ सूत्र० ११ बी- मयूरः। जीवा० १८८
पुरुषोत्तमविशेषः। ज्ञाता०२० बल-शारीरसामर्थ्यविशेषः। प्रज्ञा०४६३। शारीरो वाचना- बलदेवघर- बलदेवगृहम्। आव. २०६। दिविषयः प्राणः। सूर्य. २९६। उवचियमंससोणिओ बलदेवपडिमा- बलदेव प्रतिमा। आव० ३०६। बलवं विरियंतरायखयोवसमेण वा बलवं। निशी० २९० बलदेवाः- बलदेवताः। स्था० ३३२॥
। शारीरम्। जीवा० २६८१ जम्बू. १०५। स्था० ३०४। बलद्द- बलीवईः। आव० १०३, ८२९। बृह. २८ अ। तृतीयवर्गे नवममध्ययनम्। निर० ३६। बलं बलवत् बलद्दसंघाडगो- बलीवर्दसंघाटकः। आव० ४१३। कष्टो-पक्रमणीयम्। प्रश्न. १५६। बलमदः यद् बलस्य बलभद्द- बलभद्रः-इक्कडदासाभिधचौरमुख्यः। उत्त० २६। मानम्। आव०६४६। वीतशोकराजधान्यां राजा। ज्ञाता० कमलश्रियः पुत्रः ज्ञाता० १२१। राजगुहनगरे १२१। बलं-शारीरः प्राणः। भग० ५७। शारीरम्। ज्ञाता० मौर्यवंशप्रसुतः श्रमणोपासको राजविशेषः। आव० ३१५ १४०। बलः-प्रभासपिता। आव० २५५) बलः-अष्टमः सुग्रीवनगरनृ-पतिः। उत्त० ४५१। नृपतिविशेषः। स्था० क्षत्रिय-परिव्राजकः। औप. ९१। सैन्यः। जम्बू. १९२ ४३०। सप्त-मवासुदेवनाम। सम० १५४। अलाभसहः। बलं-देहप्रमाणम्। भग. ३११। शारीरः-प्राणः। भग. मरण। ४६९। प्रज्ञा० ६००। जीवा० २१७। सूर्य० २५८। जम्ब०६२, | बलमित्त- उज्जेणीए राया। निशी० ३३९ आ। ज्ञाता० १३० सूर्य. २८६, २९२ प्रज्ञा० ८८ प्रश्न०७३। नीतिः १५२। प्रमाणं च। आव० ४६३॥ हस्त्यश्वादिचतुरङ्गम्। उत्त० । | बलव-सहस्रयोधो। निशी० १११ आ। बलवान्। आव. ३०७। शारीरः। सम० ५५ प्राणः। प्रश्न० ७४| चतुरङ्गम्। २७०| बलवान्-नवममुहूर्तनाम। सूर्य. १४९। जम्बू. स्था० १७३। उत्त० ४३८ शरीरसामर्थ्यम्। स्था० २३। ४९१। बलवान्-समर्थः। आचा० ३९३। बलः- अपरनामहरिकेशः। उत्त० ३५७ बलः-बलको- बलवग- बलवन्तः। प्रश्न०७४। दृहरिकेशसुतः। उत्त० ३५५) बलकथा राज्ञः
बलवति पच्चतरायाणो- बलवत् प्रत्यन्तराजकं यतो बलसैन्यवाहना-दिसम्बन्धीविचारः। आव० ५८१।
वन्तः- प्रत्यन्तराजानः। व्यव० २४४ अ। राजकथायासटतीयो भदः। आव० ५८१|
बलवती- निवर्तयितुमशक्या। प्रश्न. १७ हस्तिनागपुनगरे राजा। भग० ५३५। बलः
बलवाउय- बलव्याप्तः-सैन्यव्यापारपरायणः। औप०६११ महापुरनगरनृपतिः। विपा. ९५। संहननविशेषसमत्थः सैन्यव्यापारवान्। ज्ञाता० १४९। प्राणः। निर० १। राज० १९८१ ज्ञाता०७। सारीरं। निशी० | बलवाहणकहा- बलं-हस्त्यादि वाहन-वेगसरादि तत्कथा १८ अ।
बलवाहनकथा। स्था० २१०
मुनि दीपरत्नसागरजी रचित
[14]
"आगम-सागर-कोषः" [४]