________________
(Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]]
बडुअ- बटुकः। आव० ३८९। ब्राह्मणः। आव० १०३। | बद्धपट्ठ- बद्धश्च स स्पष्टाश्च बद्धस्पष्टः, बद्धरूपो वा यः बडुग- बटुकः। आव० ३९३
स्पृष्टः। प्रज्ञा० २९८। बद्धा कर्मतापादनात् स्पृष्टाबत्तीसइबद्ध- द्वात्रिंशद् भक्तिनिबद्ध,
जीवप्रदेशैः स्पर्शनात्ततः कर्मधारये च सति बद्धस्पृष्टा। द्वात्रिंशत्पात्रनिबद्धं वा। विपा. ९०
भग०८४१ बत्तीसघडा-दवात्रिंशत् गोष्ठीपुरुषाः। व्यव- वि०४३३ ।। बद्धफला-क्षीरस्य फलतया बन्धनात् जातफला इत्यर्थः। अटव्यां वातेनोत्क्षिप्ताः। मरण ।
ज्ञाता० ११९ बत्तीसिआ-द्वात्रिंशिका- अष्टपलप्रमाणा द्वाभ्यां बद्धफासपुट्ठ- बद्धस्पर्शस्पृष्टम्। प्रज्ञा० ४५९।
चतुषष्टिका-भ्यामेका द्वात्रिंशिका। अनुयो० १५१| बद्धवन्त-निर्मापणतः। स्था० १७९। बत्तीसिया- घटकस्य-रसमानविशेषस्य
बदाई-जीवप्रदेशैरात्मीकरणात्। भग. ५३९। दवात्रिंशद्भागमानोमान-विशेषः। भग० ३१३।
बताउओ- बद्घायुष्कः, नोआगमतः द्रव्यद्रुमस्य द्वितीयः बत्थि- बस्तिः-भस्त्रा। ठचणा० ३३९। बस्तिः। जीवा. प्रकारः। दशवै०१७ बत्थिपुडग- उदरान्तर्वर्ती प्रदेशः। निरया०११।
बद्धागमा- अर्थापेक्षया। व्यव० १३५आ। बत्थीकम्म- बस्तिकर्म-अनुवासनारूपम्। सूत्र. १८० बद्धाग्रहः- सक्तः। उत्त० २६७। बदरी- स्फुटितं कर्कन्धुः । आव० १९४।
बदायुषः- ये तु बद्ध- आश्लिष्टं-नवशरावे
पूर्वभवत्रिभागादिसमयैर्बद्धबादरापर्याप्ततेजः तोयवदात्मप्रदेशैरात्मीकृतमित्यर्थः। आव० १२ कायिकायुष्कस्ते बद्धायुषः। प्रज्ञा० ७६। गाढतरबन्धनेन बन्धनात्। जीवा० २५९। बद्धं- बुद्धायुष्कः- स एवेन्द्रायुर्बन्धानन्तरं बद्धमायुरनेनेति सामान्यतो बद्धम्। भग० ९०निकाचितम्। सम० ६२ बदायुः। स्था० १०३। स्था० ४३। सूचीकलाप इव सूत्रेण प्रथमतो बद्धयात्रम्। | बद्धास्थि- पाकखाद्यम्। दशवै० २१९। प्रज्ञा० ४०२। जीवेन सह संयोगमात्रापन्नम्। आचा० बद्धिया- बद्धा-निवेशिता काये इति। ज्ञाता०२०५१ २०६। कर्मतापानाद बद्धम्। भग०१८४| कशा-बन्धनतो | बदिल्लया- बद्धानि। प्रज्ञा० २७०। बद्धः। भग. ३१८ ग्रन्थिदानेन बद्धः। भग० १९३| बद्धः- | बद्धी- लब्धिः -श्रोत्रेन्द्रियादिविषयः सर्वात्मप्रदेशानां तदावप्रदेशेष संश्लेषितम्। प्रश्न. ९८१ यच्चिन्ताकाले जीवैः । | रणक्षयोपशमः। प्रज्ञा. २९४। परिगृहीतं वर्तते तत्। प्रज्ञा० २७०| उपसम्पन्नः। बधिर- न सुष्ठ मया श्रुतमिति। व्यव० ३१६ आ। जम्बू. २२२। बद्ध-रागद्वेषपरिणामवशतः कर्मरूपतया बध्यते-सीव्यते। ओघ. १४६| परिणमितः। प्रज्ञा० ४५९। अवस्थितम्। जीवा० २७३। बन्धण- बन्धनं-बन्धनहेतुभूतं कर्म। जम्बू. १५८॥ बद्धः-इह जन्मनि जीवेन सम्बद्धः। उत्त० ४१। बन्धद्वार- बन्धोपलक्षितंदवारम्। प्रज्ञा० १५५। गाढश्लेषः। स्था०४७१बद्ध-गाढतरं सम्बद्धम। भग. बन्धन- तस्यैव ज्ञानावरणीयादितया निषिक्तस्य पुनरपि
कषायपरिणतिविशेषान्निकाचनमिति। स्था० १०१, बद्धक- तृणविशेषः। राज० ५०
१९५। आदानं-बन्धः। स्था० २२०। निर्मापणम्। स्था० बद्धकवचिय-बद्ध कवचं-सन्नाहविशेषो यस्य स
४१७। निकाचनम्। स्था० ५२७। बध्यतेऽनेनेति बन्धनं बद्धकवचः स एव बद्धकवचिकः। ज्ञाता० २२११
विवक्षितस्निग्धतादिको गणः। भग० ३९५ बद्धपएसिए- प्रदेशबन्धापेक्षया। ज्ञाता० १८३।
बन्धु-माताभगिन्यादि। बृह. २८१ आ। बद्धपासपुट्ठा- पार्वेण स्पृष्टा देहत्वचा छुप्ता
बप्प- बप्पः-पिता। प्रश्न. १९| आव० ३५५) रेणुवत्पाव॑स्पृष्टा-स्ततो बद्धाः-गाढतरं श्लिष्टाः तनौ | बब्बर- बर्बरः-चिलातदेशनिवासी म्लेच्छविशेषः। प्रश्न तोयवत् पार्श्वस्पृष्टाश्च ते बद्धाश्चेति राजदन्तादित्वाद | १४ आचा० ३७७। म्लेच्छविशेषः। प्रज्ञा० ५५ बबरःबद्धपार्श्वस्पृष्टा। स्था०६३।
अनार्य-विशेषः। भग० १७०
८३
मुनि दीपरत्नसागरजी रचित
[13]
"आगम-सागर-कोषः" [४]