________________
[Type text]
आव० १६३ । पञ्चमदेवलोकः । प्रश्न० १३५| बंभलोगवडिसए ब्रह्मलोकावतंसकः ब्रह्मलोकस्य मध्येs-वतंसकः । जीवा० ३९१॥
बंभलोगवहिंसग देवविमानविशेषः । सम० Pol बंभलोय- ब्रह्मलोकः कल्पोपन्नवैमानिकभेदविशेषः ।
आगम - सागर - कोषः ( भाग : - ४)
प्रज्ञा० ६९ |
बंभव ब्रह्म अशेषमलकलङ्कविकलं योगिगम्मं वेत्तीति ब्रह्म-वित्, यदि वा अष्टादशधा ब्रह्मेति । आचा० १५४ | भवडिस ईषत्प्राग्भारापृथ्वीनाम, सिद्धशिलानामा |
सम० २२
बंभवण्ण देवविमानविशेषः । सम० १९
बंभसिंग- देवविमानविशेषः । सम० १९ |
बंभसि देवविमानविशेषः । सम० १९ | बंभसुत्तग- ब्रह्मसूत्रं यज्ञोपवीतम्। उत्त० ९७॥ भा- ब्रह्म पुरुषपुण्डरीकवासुदेवागमनस्थानम् आव०
१६३ |
बंभावत्तं देवविमानविशेषः । सम० १९
- ब्राह्मी लिपिविशेषः । श्रीमन्नाभेयजिनेन स्वसुताया ब्राह्मीनामिकाया दर्शितत्वेन लिपिविशेषस्य ब्राह्मीत्यभिधानम् । भग ५१ प्रथमजिनस्य प्रथमा शिष्या सम० १५२१ आव० १४९१ ब्राह्मी लिपिविशेषः । प्रज्ञा॰ ५६। ब्राह्मीआदिदेवस्य भगवतो दुहिता ब्राह्मी वा संस्कृतादिभेदा वाणी तामाश्रित्य तेनैव या दर्शिता अक्षरलेखनप्रक्रिया सा ब्राह्मीलिपिः । सम० ३६ | बंभुत्तरवडिंग- देवविमानविशेषः । सम० १९ । बइड उपविष्टः । आव ४०५, ५३६ । उपविष्टः आसनबन्धनेन स्थितः । आव० ४०५१
बडतो- उपविष्टः । उत्त० १५३1
बल्ल बलीवई । आव० ४२६, ८२० ओघ० १४२ | बउल- बकुलं वृक्षविशेषः । आव• ५१३। बकुलः - केसरः । वृक्षविशेषः । प्रज्ञा० ३१ | नमिजिनस्य चैत्यवृक्षनाम ।
सम० १५२ |
बउस- बकुश-कर्बुरं चरित्रम्। प्रश्न. १३७ । बकुशं शबलं कर्बुरम्। बकुशसंयमयोगाद्वकुशः । भग. ८९०॥ बकुशःयः शरीरोपकरणविभूषाऽन्तर्वत्त, ऋद्धियशस्कामः सातगौर वाश्रितः, अविविक्तपरिवारः, छेदशबलचारित्रयुक्तो निर्बन्थः । उत्त० २५६ । बकुशः
मुनि दीपरत्नसागरजी रचित
[12]
[Type text]
शबलः कर्बुरः। स्था० ३३६। शबलचरित्रः । ज्ञाता० २०६ बकुशः- चिलातदेशनिवासी म्लेच्छविशेषः प्रश्न. १४ बउसत्तण- बकुशत्त्वं शरीरोपकरणविभूषाकरणम् ।
व्यव० २४६ अ
बसि-बकुसिका । ४१|
बक- बकः- बकोटकः । प्रश्न० ८
बकुल- केसरः । जम्बू० १९२१
कुश- निर्ग्रन्थे द्वितीयो भेदः । व्यव० ४०२ अ । स्था०
३३६ |
बकुशदेशज बकुशिकः । जम्बू. १९१।
बकुसत्व शरीरोपकरणविभूषाकरणम्। व्यव० ३०४ अ बकोड्डायक- भार्यादेशकरः अन्वर्थः पुरुषविशेषः । पिण्ड
१३५|
बग- लोमपक्षिविशेषः । प्रज्ञा० ४९ ।
बगुडाव बक्कोड्डायी। निशी० १०१ अ बज्झति आसङ्कलनतः बन्धनतो वा बध्यन्ते भग २५३|
बज्झ बद्धं बन्धनाकारेण व्यवस्थितं वागुरादिकं वा बन्धनं बन्धकत्वादद्वन्धम् । सूत्र. 331 लौकिकैरप्यासेव्यमानं ज्ञायते इति कृत्वा बाह्यं (तपः) इत्युच्यते। विपरीतग्राहेण वा कुतीर्थिकैरपि क्रियते अनशनादि । दश० २९ |
बज्झइ- बध्यते भवचारकाद् विनिर्गच्छन् प्रतिबध्यते । प्रज्ञा० ६०२ |
बज्झकरण- बाह्यकरणं पिण्डविशुद्ध्यादिकम् । आव ० ५२७ |
बज्झगंथ बाह्यग्रन्थः क्षेत्रादिदशभेदभिन्नः । उत्त० २६२रा
बज्झपड वर्धपट्ट धर्मपट्टिका प्रश्न०५६। बज्झमाण- बाध्यमानं पीडयमानम् । उत्त० ५१०| बज्झा- बाह्या आमियोगिककर्मकारिणी । जम्बू० ४६३ | बटुक- सोमिल ब्राह्मणः। व्यव. १८८ आ बडिस- बडिशं प्रान्तन्यस्तामिषो लोहकीलकः । उत्तः ६३४|
-
डिसविभिन्नकाए बडिशं प्रान्तन्यस्तामिषो लोहकीलक- स्तेन विभिन्नकायो-विदारितशरीरो बडिशविभिन्नकायः उत्त० ६३४॥
"आगम- सागर-कोषः " (४)