Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 16
________________ [Type text] बहस्सई- अष्टाशीतौ महाग्रहै त्रयचत्त्वारिंशत्तमः । स्था० ७९ । आगम- सागर- कोषः ( भाग : - ४ ) दशवै० ११२ | बहुउप्पीलोदगा- जासिं अइभरियत्तणेण अण्णओ पाणियं वच्चइ। दशवै॰ ११२ बहिःशम्बूका- यस्यां तु क्षेत्रबहिर्भागात्तथैव भिक्षामटन्मध्यभा-गमायाति । बृह० ५२७ अ बहिआ- बाह्यतः पात्रकप्रक्षालनभूमौ । ओघ० १९०| बहिर्धा। आव० १८७| बहिणी- ससा | निशी० १०४आ । बद्धि-मैथुनम् । मैथुनपरिग्रहौ । सूत्र० १७९ । मैथुनपरिग्रहौ। सूत्र० २६४ बहिद्धा- बहिर्धा-बहिः। संयमगेहाद्द्बहिः । दशवै० ९४ | मैथुनं-परिग्रहविशेषः । स्था० २०२ | बहिद्धादाण-बहिर्द्धा-मैथुनं परिग्रहविशेषः। आदानं च परिग्र-हस्तयोर्द्वन्द्द्वैकत्वमथवा आदीयत इत्यादानं - परिग्राह्यं वस्तु तच्च धर्मोपकरणमति । स्था० २०२ बहिफोड- उड्डाहो-अध्रातः | निशी० ५१ अ । बहिय- वधितः हतः । ज्ञाता० १६९ | बहिया- बहिस्तात्। स्था० २५३ | बहिः । उत्त० २६८| बहिःबहिस्तात्। भग० ७| बहिः - आत्मनो व्यतिरिक्तानामपि जन्तूनां सुखप्रियत्वमसुखप्रियत्वं च। आचा॰ १६५ | बहियापुग्गलपक्खेवे- बहिः पुद्गलप्रक्षेपःबहिर्लेष्ट्वादिक्षेपः। आव ० ८३४ | बहियावासी- अण्णगच्छवासी । निशी० २९३ अ । बहिर- बधिरः। आव॰ ९६ । यः कथिते कार्ये बधिर इव ब्रूते सुष्ठु मया श्रुतमिति स बधिर इव बधिरः । व्यव० २५६ बहिलग- गोणातिपट्ठीए लगड्डादिएस आणिज्जति। निशी. १८७ अ । करभीवेसरबलीवर्दादिसार्थः । बृह. १२५| बहिल्लेस- बहिर्लेश्या - अन्तःकरणम् । स्था० ३३२ | बहु-वज्रादि। दशवै॰ १४७। विपुलं-विस्तीर्णम्। उत्त॰ २९६। बहुआगमविन्नाणा- बहुः-अङ्गोपाङ्गादिबहुभेदतया बह्वर्थतया वा स चासावमगश्च श्रुतं बह्वागमस्तस्मिन् विशिष्टज्ञान अवगमः एषामिति बह्वागमविज्ञानाः । उत्त० ७०९ | बहुउदय- बहूदकः-परिव्राजकविशेषः । औप० ९१| बहुउप्पलोदगा- जासिं परनदीहिं उप्पीलियाणि उदगाणि । मुनि दीपरत्नसागरजी रचित [16] [Type text] बहुकायरा- ईषदपरिसमाप्ताः कातरःनिसत्त्वाः बहकायरा । उत्तः ४७७ । बहुखज्जा- बहुभक्ष्याः पृथक्करणयोग्या वा । आचा० ३९१ । बहुगुण- बहुगुणः- प्रभुततरगुणः । आव० ४९२ ॥ बहुजण- बहजो जना-आलोचनाचार्याः यस्मिन्नालोचने तद् बहुजनम्। स्था० ४८४ । बहवो जना-आलोचनागुरवो यत्रालोचने तद्बहुजनं यथा भवत्येवमालोचयति, एकस्याप्य-पराधस्य बहुभ्यो निवेदनमित्यर्थः । भग० १९। बहवो जनाः साधवो गच्छ्वासितया संयमसहाया यस्य स बहुजनः । सूत्र० २३८ बहुणडा- तालायरबहुला । नि० ३१६ आ । बहुदेवसियं- आणाहादि कक्केण वा संवासिएण एत्थ पगाराइ संवासितं तंपि बहुदेवसियं भण्णइ । निशी. ११९ अ बहुदेसिए- बहुदेश्यं ईषद्द्बहुः । आचा० ३६९ । बहुदोस- बहुष्वपि-सर्वेष्वपि हिंसादिषु दोषःप्रवृत्तिलक्षणः बहुदोषः, बहुर्वा-बहुविध हिंसानृतादिरिति बहुदोषः । स्था० १९० । बहुदोषःसर्वहिंसादिः। औप॰ ४४ | बहुनट- नटवद्भोगार्थं बहून् वेषान् विधत्त इति बहुनटः । आचा० २०३ | बहुनिम्माओ- बहुनिर्मातः । आव० ४१३ । बहुनिवट्ठिफला- बहूनि निवर्त्तितानि फलानि येषु ते बहुनिवर्तितफलाः । आचा० ३९१। बहुनिवेस - बहुः - अनर्थसंपादकत्वेनासदभिनिवेशो यस्य स बहुनिवेशः। सूत्र० २३३। बह्वायम्। ओघ० १७९। बहुनिवेशः- गुणानामस्थानिकः - अनाधारो बहूनां दोषाणां च निवेशः। स्थानमाश्रय इति । सूत्र० २३३ । बहुपक्खिए- बहुपाक्षिकः-बहुस्वजनः । आव० ७३८| बहुपडिपुण्ण- बहुप्रतिपूर्णं देशेनाऽपि न न्यूनम्। जम्बू० १५८। बहु-प्रभुतं प्रतिपूर्णः। जम्बू॰ ५७| बहुप्रतिपूर्णः। आव० १२१| बहुपर- बहुत्वेन परं बहुपरं यद्यस्माद् बहु तद् बहुपरम्। आचा० ४१५ | “आगम- सागर- कोषः " [४]

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 246