Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 18
________________ [Type text] अतिप्रभूतम् । प्रज्ञा० ९७ | स्थूलम् । स्था० २०९ | व्याप्तः प्रभूतः । उत्त० ४२ | सम० १२८ । कोल्लाकसन्निवेशे ब्राह्मणविशेषः । भग० ६६२ बहुलदोस- सर्वेष्वपि चैवमेव प्रवर्त्तत इति बहुलदोषः। आव० ५९० आगम- सागर- कोषः ( भाग : - ४ ) बहुलपक्ख- कृष्णपक्षो यत्र ध्रुवराहुः स्वविमानेन चन्द्रविमानमावृणोति तेन योऽन्धकारबहुलः पक्षः स बहुलपक्षः। जम्बू० ४९१। कृष्णपक्षः । सूर्य० २९० बहुलप्रमाद- बहून्-भेदान् लातीति बहुल मद्याद्यनेकभेदतः प्रमोदः-धर्मं प्रत्यनुद्यमात्मको यस्य सः । उत्त० ३३६ | बहुलसंयम- बहुलः-प्रभूतः संयमोऽस्येति बहुलसंयमः। उत्त० ४२३ | बहुलसंवर- संवरः-आश्रवद्द्द्वारनिरोधः तद् बहुलो बहुल संवरः । उत्त० ४२३ | बहुलसमाधिः- चित्त स्वास्थ्यं तद् बहुलो बहुल समाधि। उत्त० ४२३| बहुला- गौविशेषः। आव॰ ८८। अनेकरूपा। जम्बू० ३०| जीवा० १८९ | बहु-बहु । आव० २१२ बहुलिय- बाहुलिकः-दासचेटः । आव० ३४३ बहुलिया- बहुलिका-आनन्दगाथापतेर्दासी। आव० २१५| बहुलो- बहुलिकः-तितिक्षोदाहरणे तृतीयो दासचेटः । आव ० ७०२१ बहुवण्णा- बभ्रुवर्णाः-पिङ्गाः ज्ञाता० २३१| बहुवत्तव्वं- बहुवक्तव्यं-प्रज्ञापनायास्तृतीयं पदम्। प्रज्ञा॰ ६। बहुवाहडा- बहुभृताः प्रायशो भृताः । दशवै० २२०| बहुवित्थर- बहुविस्तरः प्रभूतम्। नानाविधम्। पिण्ड॰ १३०| बहुविहआगम- बहुविधागमः- नानाधिशास्त्रविशारदः। ज्ञाता० २२० बहुवीइक्कंत- बहुव्यतिक्रान्तः । आव० १२१ बहुवोलीण- बहुवोलीनः। आव० ११४ बहुश्रुत- छेदग्रन्थादिकुशलम्। व्यव॰ पह० १६८ अ । बहुश्रुतः सूत्रापेक्षया । व्यव० १३५अ । बहुश्रुतपूजा- एतदभिधानमध्ययनम् । उत्त० ६८| मुनि दीपरत्नसागरजी रचित [Type text] बहुश्रुतता युगप्रधानागमता। स्था० ४२३ | बहुसंपत्ते- ईषदूनसंप्राप्तो बहुसम्प्राप्तः। भग० ११६। बहुसंभारसंभिय- बहुसम्भारसंभृतम्। आव० ७२३। बहुसंभूअ- बहुसंभूता निष्पन्नप्रायाः। दशवै॰ २१९। बहुसंभोइओ - बहुसंमुदितः । आव० १९३ । बहुसंमओ- बहुसम्मतः। आव० ७३९ । बहु- बहुशः - अनेकधा । आव० ३३०| बहुसी - बहुधणकारी | निशी० ६४आ । बहुसच्च- बहुसत्यः-एकादशममुहूर्त्तनाम। सूर्य॰ १४६। जम्बू० ४९१| [18] बहुसटा- अव्वत्तभासिणो । निशी० ७२आ। बहुसम- बहुसमः-प्रभूतसमः । सूर्य० २९३। बहुसमः-बहुअत्यन्तं समः। जम्बू० ३१ | बहुसमः - अत्यन्तसमः । जीवा० २२७ | अतिसमः सुविभक्तः । ज्ञाता० ४२ सर्वमत्र समं प्रभूतसमम्। आचा० ३३९ । बहुसमतुल्लाओ - समतुल्यशब्दः सदृशार्थः अत्यन्तं समतुल्ये बहुसमतुल्ये प्रमाणतः । स्था० ६८। बहुसमरमणिज्ज- अत्यन्तसमो बहुमत व रमणियोरम्यः । सम० १६ | बहुसयण- बहुस्वजनः-बहुपाक्षिकः। आव० ७३९। बहुसालए- माहणकुण्डग्रामनगरे चैत्यविशेषः । भग० ४५६ | बहुसालग- बहुशालकः ग्रामः । आव० २१०| बहुसुम- बहुशुमः-प्रभूतसुखम् । आव० ५४७ | बहुशुभः । आव० ७९३। बहुसुयपुज्जं- बहुश्रुतपूज्यं उत्तराध्ययनेष्वेकादशममध्यय-नम् । उत्त० ९| बहुसुयपूजा- उत्तराध्ययनेषु एकादशममध्ययनम् । सम० ६४॥ बहुसुयपूया- बहुसूत्रपूजा बहोः सूत्रस्य पूजा श्रुतस्य वा पूजा बहुश्रुतपूजा। उत्त० ३४२ ॥ बहुसुया- बहुश्रुताः-ये गीतार्थाः श्रुतधराः, गणिवाचकादिश-ब्दाभिधेयाः । बृह० ह० २०७ आ बहुस्सुअ- बहुश्रुतः-आकर्णिताधीतबहुशास्त्रः । बहुसुतो वा बहुपुत्रो बहुशिष्यो वा । प्रश्र्न॰ ११६। बहुश्रुतः-बह्वागमः, महाकल्पादिश्रुतधरः। आव० ५३१ | बहुस्सुआ- बहुश्रुता-विविधागमश्रवणावदातीकृतमतयः । उत्त० २५३ | “आगम- सागर- कोषः " [४]

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 246