Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 13
________________ (Type text] आगम-सागर-कोषः (भागः-४) [Type text]] बडुअ- बटुकः। आव० ३८९। ब्राह्मणः। आव० १०३। | बद्धपट्ठ- बद्धश्च स स्पष्टाश्च बद्धस्पष्टः, बद्धरूपो वा यः बडुग- बटुकः। आव० ३९३ स्पृष्टः। प्रज्ञा० २९८। बद्धा कर्मतापादनात् स्पृष्टाबत्तीसइबद्ध- द्वात्रिंशद् भक्तिनिबद्ध, जीवप्रदेशैः स्पर्शनात्ततः कर्मधारये च सति बद्धस्पृष्टा। द्वात्रिंशत्पात्रनिबद्धं वा। विपा. ९० भग०८४१ बत्तीसघडा-दवात्रिंशत् गोष्ठीपुरुषाः। व्यव- वि०४३३ ।। बद्धफला-क्षीरस्य फलतया बन्धनात् जातफला इत्यर्थः। अटव्यां वातेनोत्क्षिप्ताः। मरण । ज्ञाता० ११९ बत्तीसिआ-द्वात्रिंशिका- अष्टपलप्रमाणा द्वाभ्यां बद्धफासपुट्ठ- बद्धस्पर्शस्पृष्टम्। प्रज्ञा० ४५९। चतुषष्टिका-भ्यामेका द्वात्रिंशिका। अनुयो० १५१| बद्धवन्त-निर्मापणतः। स्था० १७९। बत्तीसिया- घटकस्य-रसमानविशेषस्य बदाई-जीवप्रदेशैरात्मीकरणात्। भग. ५३९। दवात्रिंशद्भागमानोमान-विशेषः। भग० ३१३। बताउओ- बद्घायुष्कः, नोआगमतः द्रव्यद्रुमस्य द्वितीयः बत्थि- बस्तिः-भस्त्रा। ठचणा० ३३९। बस्तिः। जीवा. प्रकारः। दशवै०१७ बत्थिपुडग- उदरान्तर्वर्ती प्रदेशः। निरया०११। बद्धागमा- अर्थापेक्षया। व्यव० १३५आ। बत्थीकम्म- बस्तिकर्म-अनुवासनारूपम्। सूत्र. १८० बद्धाग्रहः- सक्तः। उत्त० २६७। बदरी- स्फुटितं कर्कन्धुः । आव० १९४। बदायुषः- ये तु बद्ध- आश्लिष्टं-नवशरावे पूर्वभवत्रिभागादिसमयैर्बद्धबादरापर्याप्ततेजः तोयवदात्मप्रदेशैरात्मीकृतमित्यर्थः। आव० १२ कायिकायुष्कस्ते बद्धायुषः। प्रज्ञा० ७६। गाढतरबन्धनेन बन्धनात्। जीवा० २५९। बद्धं- बुद्धायुष्कः- स एवेन्द्रायुर्बन्धानन्तरं बद्धमायुरनेनेति सामान्यतो बद्धम्। भग० ९०निकाचितम्। सम० ६२ बदायुः। स्था० १०३। स्था० ४३। सूचीकलाप इव सूत्रेण प्रथमतो बद्धयात्रम्। | बद्धास्थि- पाकखाद्यम्। दशवै० २१९। प्रज्ञा० ४०२। जीवेन सह संयोगमात्रापन्नम्। आचा० बद्धिया- बद्धा-निवेशिता काये इति। ज्ञाता०२०५१ २०६। कर्मतापानाद बद्धम्। भग०१८४| कशा-बन्धनतो | बदिल्लया- बद्धानि। प्रज्ञा० २७०। बद्धः। भग. ३१८ ग्रन्थिदानेन बद्धः। भग० १९३| बद्धः- | बद्धी- लब्धिः -श्रोत्रेन्द्रियादिविषयः सर्वात्मप्रदेशानां तदावप्रदेशेष संश्लेषितम्। प्रश्न. ९८१ यच्चिन्ताकाले जीवैः । | रणक्षयोपशमः। प्रज्ञा. २९४। परिगृहीतं वर्तते तत्। प्रज्ञा० २७०| उपसम्पन्नः। बधिर- न सुष्ठ मया श्रुतमिति। व्यव० ३१६ आ। जम्बू. २२२। बद्ध-रागद्वेषपरिणामवशतः कर्मरूपतया बध्यते-सीव्यते। ओघ. १४६| परिणमितः। प्रज्ञा० ४५९। अवस्थितम्। जीवा० २७३। बन्धण- बन्धनं-बन्धनहेतुभूतं कर्म। जम्बू. १५८॥ बद्धः-इह जन्मनि जीवेन सम्बद्धः। उत्त० ४१। बन्धद्वार- बन्धोपलक्षितंदवारम्। प्रज्ञा० १५५। गाढश्लेषः। स्था०४७१बद्ध-गाढतरं सम्बद्धम। भग. बन्धन- तस्यैव ज्ञानावरणीयादितया निषिक्तस्य पुनरपि कषायपरिणतिविशेषान्निकाचनमिति। स्था० १०१, बद्धक- तृणविशेषः। राज० ५० १९५। आदानं-बन्धः। स्था० २२०। निर्मापणम्। स्था० बद्धकवचिय-बद्ध कवचं-सन्नाहविशेषो यस्य स ४१७। निकाचनम्। स्था० ५२७। बध्यतेऽनेनेति बन्धनं बद्धकवचः स एव बद्धकवचिकः। ज्ञाता० २२११ विवक्षितस्निग्धतादिको गणः। भग० ३९५ बद्धपएसिए- प्रदेशबन्धापेक्षया। ज्ञाता० १८३। बन्धु-माताभगिन्यादि। बृह. २८१ आ। बद्धपासपुट्ठा- पार्वेण स्पृष्टा देहत्वचा छुप्ता बप्प- बप्पः-पिता। प्रश्न. १९| आव० ३५५) रेणुवत्पाव॑स्पृष्टा-स्ततो बद्धाः-गाढतरं श्लिष्टाः तनौ | बब्बर- बर्बरः-चिलातदेशनिवासी म्लेच्छविशेषः। प्रश्न तोयवत् पार्श्वस्पृष्टाश्च ते बद्धाश्चेति राजदन्तादित्वाद | १४ आचा० ३७७। म्लेच्छविशेषः। प्रज्ञा० ५५ बबरःबद्धपार्श्वस्पृष्टा। स्था०६३। अनार्य-विशेषः। भग० १७० ८३ मुनि दीपरत्नसागरजी रचित [13] "आगम-सागर-कोषः" [४]

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 246